________________ लेसा 661 - अमिधानराजेन्द्रः - भाग 6 लेसा म्यमानत्वात्तावन्ति लेश्यानां भवन्ति स्थानानीति कालतोऽ संख्याता लोका इति च क्षेत्रातः स्थानमानमेवोक्तमिति सूत्रार्थः / / उक्त स्थानम्। (22) इदानी स्थितिमाह - मुहुत्तद्धं तु जहन्ना, तित्तीसा सागरा मुहुत्तऽहिया। उकोसा होइ ठिई, नायव्वा किण्हलेसाए // 34 // मुहुत्तद्धं तु जहन्ना, दस उदहिपलियमसंखभागब्भहिया। उक्कोसा होइ ठिई, नायव्वा नीललेसाए॥३५॥ मुहुत्तद्धं तुजहन्ना, तिण्णुदही पलियमसंखभागब्भहिया। उक्कोसा होइ ठिई, नायव्वा काउलेसाए // 36 / / मुहुत्तद्धं तु जहन्ना, दोण्हुदहीपलियमसंखभागमभहिया। उकोसा होई ठिई, नायव्वा तेउलेसाए॥३७।। मुहुत्तद्धं तु जहन्ना, दसउदही होइ मुहुत्तममहिआ। उकोसा होइ ठिई, नायव्वा पम्हलेसाए॥३८|| मुहुत्तद्धं तु जहन्ना, तित्तीसं सागर मुहुत्तहिया। उकोसा होई ठिई, नायव्वा सुक्कलेसाए / / 3 / / मुहुर्तस्याओं मुहूर्ताः, तत्कालात्यन्तसंयोगे द्वितीया, इह च समप्रविभागस्याविवक्षितत्वादन्तर्मुहूर्तामित्युक्तं भवति, तुः-त्रायस्त्रिंशत् 'सागराई हत पदैकदेशेऽपि पद प्रयोगदर्शनात्सागरोपमाणि 'मुहुत्तऽहिय' त्ति इहोत्तरत्रा च मुहुर्त्तशब्देन मुहत्तैकदेश एवोक्तः, समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते, यथा-ग्रामोदग्धः पटोदग्धः इति, ततश्चान्तर्मुहूर्ताधिकान्युत्कृष्टा भवति स्थितितिव्या कृष्ण लेश्यायाः। इह चान्तमुहूर्तयासंख्येयभेदत्वादन्तर्मुहूर्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयमुक्तंद्रष्टव्यमेवमुत्तरत्रापि। मुहुर्तार्द्धस्तु जघन्या 'दशे' तिदशसंख्यानि उदधय इत्युक्तन्या येनोदध्युपमानि, कोऽर्थः?-सागरोपमाणि पलिय' त्ति तथैव पल्योपमं तस्यासंख्यभागस्तेनाधिकानि पल्योपमासंख्येय भागाधिकान्युत्कृष्टा भवति स्थितितिव्या नीललेश्यायाः नन्वस्या धूम्रप्रभोपरितनप्रस्तटएव सम्भवः तत्र च अंतो मुहूत्त म्मि गए' त्यादिवक्ष्यमाणन्यायतः पूर्वोत्तरभवान्तर्मुहूर्त्तद्वय पल्योपमासंख्येयभागाभ्यधिकदशसागरोपमपरिमाणैवासो किं नोक्ता?, उच्यते, उक्तैव, पल्योपमासंख्येयभाग एव तस्याप्यन्तर्मुहूर्तद्वयस्यान्तर्भावात्, तदसंख्येयभागानां चासंख्येयभेदत्वादिहैतावत्परिमाणस्यैवास्य विवक्षितत्वान्न विरोधः, एवमुत्तरत्राप भावनीयम्। अक्षरसंस्कारस्तूत्तरेषु कृत एव, नवरं त्राय उदधयः सागरोपमाणि द्वावुदधी-द्वे सागरोपमे, दशोदधयोदशसागरोपमाणि, 'तेत्तीसं' ति, त्रयस्त्रिंशत्सागरो पमाणि, पठन्ति च सर्वा 'मुहत्तद्धाउ' त्ति तत्र मुहूर्त (तर्धि) शब्देन प्राग्वदन्तर्मुहूर्तस्योत्कत्वादन्तर्मुहूर्त्तकालमिति सूत्रष ट्कार्थः॥ सम्प्रति प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाह - एसा खलु लेसाणं, ओहेण ठिई उ वणिया होई। चउसु वि गईसु इत्तो, लेसाण ठिई उ वुच्छामि // 40|| स्पष्टमेव, नवरम् ओघेन इति-सामान्येन गतिभेदावि वक्षयेति यावत्, चतसृष्वपि गतिषु-नरकगत्यादिषु प्रत्येकमिति शेषः, 'अतः' इत्योघस्थितिवर्णनानन्तरमिति सूत्रार्थः / / प्रतिज्ञातमेवाहदसवाससहस्साई, काऊइ ठिई जहनिया होइ। तिनोदहि पलियमसं-खेलमागं च उकोसा।॥४१॥ तिण्णुदहीपलिओवम-मसंखभागो जहन्ननीलठिई। दसउदहीपलिओवम-मसंखभागं च उकोसा ||4|| दसउदहीपलिओवम-मसंखभागंजहनिया होइ। तित्तीससागराइं, उक्कोसा होइ किण्हाए।।३।। एसा नैरइयाणं, लेसाणं ठिई उ वणिया होइ। तेण परं वुच्छामि, तिरियमणुस्साण देवाणं ||4|| अंतोमुहुत्तमद्धं, लेसाण ठिई जहिं जहिं जाउ। तिरियाणं नराणं वा, वज्जित्ता केवलं लेसं // 45 // मुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुवकोडी उ। नवर्हि वरिसेहि ऊणा, नायव्वा सुकलेसाए।।४६|| एसा तिरियनराणं, लेसाण ठिई उ वणिया होइ। तेण परं वुच्छामि, लेसाण ठिई उ देवाणं // 47 // दसवाससहस्साई, किण्हाए ठिई जहनिया होइ। पलियमसंखिजइमो, उक्कोसो होइ किण्हाए।।४८|| जा किण्हाइ ठिई खलु, उकोसा सा उसमयमभहिया। जहन्नएँ नीलाए, पलियमसंखं च उकोसा / / 49ll जानीलाइठिई खलु, उकोसा सा उसमयमन्महिया। जहन्नएँ काऊए, पलियमसंखं च उकोसा / / 10 / / तेण परं वुच्छामि, तेऊलेसा जहा सुरगणाणं / भवणवइवाणमंतर-जोइसवेभाणियाणं च ||11|| पलिओवमं जहन्ना, उक्कोसा सागरा उदुण्हहिया। पलियमसंखिजेणं, होई भागेण तेऊए।१२।। दसवाससहस्साइं, तेऊए ठिई जहनिया होइ। दुनुदही पलिओवम-असंखभागंच उकोसा॥५३|| जा तेऊए ठिई खलु, उकोसा सा उसमयमन्भहिया। जहन्नएँ पम्हाए, दसमुमुत्ताहियाई उकोसा ||5|| जा पम्हाइ ठिई खलु, उक्कोसा सा समयमब्भहिया। जहन्नेर सुकाए, तित्तीसमुत्तमम्महिया ||5|| दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, जय उदधयः 'पलियमसंखेजभागं च' त्ति सूत्रात्वात् पल्योपमास ड्वयेयभागं चोत्कृष्टा, पठन्ति च- 'उक्कोसा तिनुदही, पलियम संखेजभागाऽहिय' ति स्पष्टम्, इयं च जघन्या रत्नप्रभायाम, तस्यां हि जघन्यतोऽपि दशवर्षसहस्राण्यु-रिति, उत्कृष्टा च वालुकाप्रभायाम, तत्रात्युपरितनप्रस्तटनारकाणामेव, तेषामे तावस्थितिकानामसा