________________ लेसा 658 - अमिधानराजेन्द्रः - भाग 6 लेसा पुनरपि ग्रन्थान्तरतो गतिद्वारमाह वाशब्दश्चोभयत्र संबध्यते, ततश्च सप्तविंशतिविध एकाशीतिविधो वा किण्हा नीला काऊ, तिन्नि वि लेस्साउऽहम्मलेसाऊ। 'दुसओ तेयालो व त्ति अत्रापि विधशब्दस्य सम्बन्धनात् त्रिचत्वारिंशएयाहि तिहि विजीवो, दुग्गइं उववजई // 56|| दद्विशतविधो वा लेश्यानां भवति, परिणाम :-तत्तद्रूपगमनात्मकः, इह तेऊ पम्हा सुक्का, तिन्नि वि एया उधम्मलेसाउ। च 'त्रिविध जघन्यमध्य मोत्कृष्टभेदेन नवविधः-यदेषामपिजधन्यादीनां एयाहि तिहि वि जीवो, सुग्गइं उववजई / / 57 / / स्वस्थानतार तम्यचिन्तायां प्रत्येकं जधन्यादिायेण गुणना एवं पुनकृष्णानीलाकापोतास्तिस्रोऽप्येता अधर्मलेश्याः, पापोपा दानहेतु- स्त्रिकगुणा नया सप्तविंशतिविधत्वमेकाशीतिविधत्वं त्रिचत्वारिंशदुद्विशत त्यात्, पाठान्तरतोऽधर्मलेश्या वा, तिसृणामप्यविशुद्ध त्वेनाप्रशस्त विधत्वं च भावनीयम्। आह एवं तारतम्यचिन्तायांकः संख्या नियमः ?, त्वात्, यद्येवं ततः किमित्याह-एताभिः-अनन्तरोक्ताभिः 'तिसृभिरपि उच्यते, एवमेतत्, उपलक्षणं चैतत्, तथा च प्रज्ञा पनायाम्-'कण्हलेसा कृष्णादिलेश्याभिः जीवः- जन्तुः दुर्गतिम्-नरकतिर्यग्गतिरुपाम्, गंभंते! कतिविधपरिणामं परिणमति?, गोयमा ! तिविहं वानवविहं वा उपपद्यते--प्रायोति, सुब्बयत्ययाद्वा दुर्गतौ उपपद्यते-जायते, संक्लिष्ट सत्तावीसइविहं वा एक्कासीइ विहं वा वि तेयालदुसयविहं वा बहुयं वा त्वेन तत्त्प्रायोग्यायुष एव तद्वतां बन्धसम्भवादिति भावः / तथा तैजसी बहुविहं वा परिणाम परिणमति, एवं जाव सुक्कलेसा'' इति सूत्रार्थः / पद्माशुक्लास्तिस्रोऽप्येताः धर्मलेश्याः-प्रधानलेश्याः, विशुद्धत्वेनासां उक्तः परिणामः। उत्त०३४ अ०॥ धर्महेतुत्वात्, तथा चागमः- "तओ लेसाओ अविसुद्धाओ तओ (१६)त्र्यादिपरिणतिश्च जीवानां लेश्यावशतो भवतीति तन्नि बन्धनविसुद्धाओतओपसत्थाओ तओ अपसत्थाओतओ संकिलिट्ठाओतओ कर्मकारणत्वात् तासमिति नारकादिपतेषु लेश्यास्त्रिस्थानकावतारेण असंकिलिहाओ तओ दुग्गतिगामियाओ तओ सुगतिगामियाओ' / अत निरुपयन्नाह - णेरझ्याणं तओलेस्साओ पण्णत्ताओ,तंजहा कण्ह-लेस्सा एव एताभि स्तिसृभिः-तैजस्यादिलेश्याभिर्जीवः 'सुगतिं ति सुगतिम् नीललेस्सा काउलेसा 1, असुरकुमाराणं तओ लेस्साओ देवमनुष्यगतिलक्षणां मुक्ति वोपपद्यते, यद्वा प्राग्वत्सुगतौ उत्पद्यते संकिलिट्ठाओ पण्णताओ, तं जहा-कण्हलेस्सा नीललेस्सा जायते, तथाविधायुर्वन्धतः सकल कर्मापगमतश्चेति सूत्राद्वयभावार्थः / काउलेस्सा 2 एवं जाव थणियकु माराणं 11, एवं उत्त०३४ अ०। पुढवीकाइयाणं 12, आउवणस्सइकाइयाण वि 13-15, (18) अधुना परिणामद्वारमभिधित्सुराह तेउकाइयाणं 15, वाउकाइयाणं 16, बेइंदियाणं 17, कण्हलेस्सा णं भंते ! कतिविहं परिणामं परिणमति ?, तेइंदियाणं 18, चरिंदियाण वि 16, तओ लेस्सा जहा गोयमा ! तिविहं वा नवविहं वा सुत्तावीसविहं वा एक्कासीतिविहं णेरइयाणं / पंचेदियतिरिक्खजोणियाणं तओ लेस्साओ वा वि तेयालदुसतविहं वा बहुयं वा बहुविहं वा परिणाम संकिलिट्ठाओ पणत्ताओ, तं जहा-कण्हलेस्सा नीललेसा परिणमइ, एवं० जाव सुक्कलेसा। (सू० 226) काउलेसा 20 / पंचेदियतिरिक्खजोणियाणं तओ लेसाओ 'कण्हलेस्सा णं' मित्यादि, अत्र 'कइविहं परिणाम' इत्यत्र प्राकृत अंसकिलिट्ठाओ पणत्ताओ, तं जहा-तेउलेस्सा पम्हलेस्सा त्वात् तृतीयार्थे द्वितीया द्रष्टव्या, यथा आचाराङ्गे-"अगणिं (च खलु) सुक्कलेसा, 21, एवं मणुस्साण वि 22, वाणमंतराणं जहापुट्ठा' इत्यत्र, ततोऽयमर्थः-कृष्णलेश्या णमिति वाक्यालङ्कारे भदन्त् ! असुरकुमाराणं 23, वेमाणियाणं तओ लेस्साओ पण्णत्ताओ, कतिविधेन परिणामेन परिणमति?, भगवानाह - 'गोयमा ! तिविहं वा' तं जहा-तेउलेस्सा पम्हलेस्सा सुक्कलेस्सा 24 // (सू०१३२) इत्यादि, इ त्रिविधो-जघन्यमध्यमोत्कृष्टभेदेन नवविधो यदैषामपि 'नेरइयाणं' इत्यादि, दण्डकसूत्रां कण्ठ्यम्, नवरम्। नेरइयाणं तओ जधन्यादीनां स्वस्थातारतम्यचिन्तायां प्रत्येक जघन्यादित्रयेण गुणना, लेस्साओ' त्ति एतासामेव तिसृणां सद्भावाद विशेषणो निर्देशः, असुरएवं पुनः पुनस्त्रिकगुणनया सप्तविंशतिविधत्वम् एकाशीतिविधत्वं कुमाराणन्तु चतसृणां सद्भावात् संल्किष्टा इति विशेषितं चतुर्थी हि त्रिचत्वारिंशदधिकशतद्वयविधत्वं बहुत्वं-बहुविधत्वं भावनीयम्, सर्वत्र तेषां तेजोलेश्याऽस्ति, किन्तु सा-न संल्किष्टति पृथिव्यादिष्वसुरच तृतीयार्थे द्वितीया, ततस्त्रिविधेन वा परिणामेन परिणमति नवविधेन कुमार-सूत्रार्थमति दिशन्नाह-‘एवं पुढवी' इत्यादि पृथिव्यब्वनस्पतिषु वा इत्येवं पदानां योजना कर्तव्या / एवं .जाव सुक्कलेसा' इति एवं-- देवोत्पाद सम्भवाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिकृष्णलेश्यागतेन प्रकारेण नीलादयोऽपि लेश्यास्तावद्वक्तव्याः यावत् र्देशोऽतिदिष्टः, तेजोवायुद्वित्रिचतुरिन्द्रियेषु तु देवानुत्पत्या तदभावा शुल्कलेश्याः। सूत्रापाठस्तु सुगमत्वात् स्वयं परिभावनीयः। प्रज्ञा० 17 निर्विशेषण इति, अत एवाह- 'तओ' इत्यादि, पञ्चेन्द्रियतिरश्यां पद 4 उ० मनुष्याणां च षडपीति संल्किष्टाऽसंल्किष्टविशेषणतश्चतुः सूत्री नवरं तिविहो वनवविहो वा, सत्तावीसइविहिक्कसीओ वा। मनुष्यसूत्रोऽतिदेशेनोक्त इति व्यन्तरसूत्रो संल्किष्टा वाच्या अतएवोत्कम्। दुसओ तेयालो वा, लेसाणं होइ परिणामो॥२०॥ 'वाणमंतरे' त्यादि। वैमानिकसूत्रां निर्विशेषणमेव, असंक्लिष्टस्यैव त्रिविधो नवविधो वा 'सत्तावीसइविहिक्कसीओ व त्त विधशब्दो | अयस्य सद्भावात्, व्यवच्छेद्याभावेन विशेषणायोगादिति ज्योति