________________ लेसा ६८७-अमिधानराजेन्द्रः - भाग 6 लेसा (15) अधुना शुद्धाशुद्धत्वप्रतिपादनार्थमाहएवं तओ अविसुद्धाओ, तओ विसुद्धाओ, तओ अप्पसत्थाओ, | तओ पसत्थाओ, तओ संकिलिट्ठाओ,तओ असंकिलिट्ठाओ। (सू०२२८) "एवं तओ अविसुद्धाओ ततो विसुद्धाओ' इति, एवम्-उत्केन प्रकारेण आद्यास्तिस्रो लेश्या अविशुद्धा वक्तव्याः, अप्रशस्तवर्णगन्धरसोपेतत्वात्, उत्तरास्तिस्रो लेश्या विशुद्धाः, प्रशस्तवर्णगन्धरसोपेतत्वात्, ततश्चैवं / वक्तव्याः - "कइ णं भंते ! लेस्साओ अविसुद्धाओ पण्णत्ताओ ?, गोयमा ! तओलेस्साओ (अप्पसत्थाओ) अविसुद्धाओ पण्णत्ताओ, तं जहा-कण्हलेस्सा नीललेस्सा काउलेस्सा // कइणं भंते ! लेस्साओ अविसुद्धाओ पण्णत्ताओ?, गोयमा ! तओ लेस्साओ (अप्प सत्थाओ) अविसुद्धाओ पण्णत्ताओ, तं जहा-कण्हलेस्सा नीललेस्सा काउलेस्सा / कइणं भंते! लेस्साओ विसुद्धाओ पण्णत्ताओ? गोयमा ! तओलेस्साओ विसुद्धाओ पण्णत्ताओ, तं जहा-तेउलेस्सा पउमलेस्सा सुक्कलेस्सा" इति, उक्ते शुद्धत्वाशुद्धत्वे / सम्प्रति प्राशस्त्याप्राशस्त्ये प्रतिपादयति- 'तओ अप्पसत्थाओ तओ पसत्त्थाओ' आधस्तिस्रो | लेश्या अप्रशस्ता वक्तव्याः, अप्रशस्तद्रव्यत्वेनाप्रशस्ताध्यवसायहेतु त्यात्, उत्तरास्तिस्रोलेश्याः प्रशस्ताः,प्रशस्तद्रव्यातया प्रशस्ताध्यवसायकारणत्वात्, सूत्रापाठः प्राग्वदवसेयः, 'कइ णं भंते ! लेस्साओ अप्पलेस्साओ पन्नत्ताओ' इत्यादि, उक्ते प्राशस्त्याप्राशस्त्ये। अधुना | संक्तिष्टाऽसंक्तित्वे प्रतिपादयति- 'तओ संकिलिहाओ तओ असंकिलिहाओ' इति आद्यास्तिस्रो लेश्याः संल्किष्टाः, संल्किष्टार्तरौद्रध्यानानुगताध्यवसाय स्थानहेतुत्वात् उत्तरास्तिस्रो लेश्या असंल्किष्टाः, असंक्तिष्ट धर्मशुल्कध्यानानुगताध्यवसायकारणत्वात्, अत्रापि पाठः प्राग्वत्- 'कइणं भंते ! लेस्साओ संकिलिट्ठाओ पन्नत्ताओ' इत्यादि / प्रज्ञा० 17 पद 4 उ०। जम्बूद्दष्टान्तं भावयति-प्रतिक्रमामिषड्भिर्लेश्याभिः करणभूताभिर्यो मया दैवसिकोऽतिचारः कृतः , तद्यथाकृष्णलेश्ययेत्यादि-"कृष्णादिद्रव्यसाचिव्यात्, परिणामोय आत्मनः / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते॥१॥"कृष्णादि द्रव्याणि नसकलप्रकृतिविष्यन्दभूतानि, आसांच स्वरुपं जम्ब खादकदृष्टान्तेन, ग्रामघातकदृष्टान्तेन च प्रतिपाद्यते"जह जंबुतरुवरेगो, सुपक्कफलभरियनमियसालग्गो। दिह्रो छहि पुरिसेहि, ते बिंती जंबुभक्खेभो // 1 // किह पुण? ते बेंतेक्को, आरुहमाणण जीवसंदेहो। तो छिंदिऊण मूले, पासुंताहे भक्खेमो // 2 // बितिआह एबहेणं, किं छिण्णेणं तरुण अम्हं ति? | साहामहल्लछिंदह, तइओ बेंती पसाहाओ।।३।। गोच्छे चउत्थओ उण, पंचमओ बेति गेण्हह फलाई। छट्ठो बेती पडिया, एए चिय खाह घेत्तुं जे॥४॥ दिट्ठतस्सोवणओ, जो बेंतितरु वि छिन्नमूलाओ। सो वट्टइ किण्हाए, सालमहल्ला उ नीलाए / / 5 / / हवइ पसाहा काऊ, गोच्छा तेऊ फला य पम्हाए। पर्डियाए सुक्कलेसा, अहवा अण्णं उदाहरणं॥६॥ चोरा गामवहत्थं, विणिग्गया ऍगो बॅति घाएह। जंपेच्छह सव्वं वा, दुपयं च चउप्पयं वावि।।७।। बिइओ माणुसपुरिसे य, तइओ साउहे चउत्थे य। पंचमओ जुज्झंते, छट्टो पुण तत्थिमं भणइ / / 8 / / एक ता हरह धणं, बीयं मारेह मा कुणइ एवं। केवल हरह धणंती, उवसंहारो इमो तेसिं।।६।। सव्वे मारेह त्ती, वट्टइ सो किण्हलेसपरिणामो। एवं कमेण सेसा, जा चरमो सुक्कलेसाए॥१०॥ आदिल्ल तिण्णि एत्थं, अपसत्था उवरिमा पसत्त्था। अपसत्थासुंवट्टिय, नवट्टियंजंपसत्थासुं॥११॥ एसऽइयारो एया-सु होइ तस्स य पडिक्कमामि त्ति। पडिकूलं वट्टामी, जं भणिय पुणो न सेवेमि // 12 // " आव०४ अ०॥ (16) अधुना शीतोष्णस्पर्शप्रतिपादनार्थमाह -- जह करगयस्स फासो, गोजिब्भाए व सागपत्ताणं। एत्तो वि अणंतगुणो,लेसाणं अप्पसत्थाणं ||18|| जह बूरस्स वि फासो, नवणीयस्स द सिरीसकुसुमाणं। एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हं पि॥१९॥ व्याख्या-यथा करगयस्स' त्ति क्रकचस्य-करपत्रस्य स्पर्शो गोर्जिह्वा गोजिह्वा तस्या वा, यथा वा शाको-वृक्षविशेष स्तत्पत्राणां स्पर्श इति प्रक्रमः, अतोऽपि-एतत्प्रकारादपि स्पर्शादनन्तगुणः अत्यतिशायितया यथाक्रमं लेश्यानामप्रशस्तानामाद्यानां तिसूणां प्रक्रमात्स्पर्शोऽतिकक ‘श इति हृदयम्। यथा बूरस्य वा प्रतीतस्य स्पर्शः नवनीतस्य-भ्रक्षणस्य यथा वा शिरीषो-वृक्षविशेषस्तत्कुसुमानामुभया यथा स्पर्श इति प्रक्रमः, अतोऽपिएतत्प्रकारादपि स्पर्शाद अनन्तगुणः- अतिसुकुमारतया यथाक्रमं प्रशस्तलेश्यानां तिसृणामपि-उक्तरुपाणां स्पर्श इति प्रक्रमः, इह च यदनेकदृष्टान्तोपादानं तन्नानादेशजविनेयानुग्रहार्थम्, वचिद्धि किञ्चित्प्रतीतमिति, यद्वा-निगदितो-दाहरणेषु वर्णादितारत म्यसम्भवाल्लेश्यानां स्वस्थानेऽपि वर्णादिवैचित्र्यज्ञापनार्थ मिति सूत्रद्वयार्थः / उत्त०३४ अ०। तओ सीतलुक्खाओ, तओ निद्धण्हाओ। (सू० 228) 'तओ सीयलुक्खाओतओ निझुण्हाओ' इति, आद्या स्तिस्रो लेश्याः शीतरुक्षाः-शीतरुक्षस्पर्शे पेताः, उत्तरास्तिस्रो लेश्याः स्निग्धोष्णस्पर्शाः, इहान्येऽपिलेश्याद्रव्याणां कर्कशा दयः स्पर्शाः सन्ति (प्रज्ञा०) तथापिशीतरुक्षौ स्पर्शी आद्यानां तिसृणां लेश्यानां चित्तास्वस्थ्यजनने सिग्धोष्णस्पर्श, उत्तरासां तिसृणां लेश्यानां परमसंतोषोत्पादने साधकतमाविति तावेव पृथक् पृथक् साक्षादुक्तावित्यदोषः, सूत्रपाठः प्राग्वत्, 'कह णं भंते! लेस्साओ सीयलुक्खाओ पन्नत्ताओ' इत्यादि। (17) सम्प्रति गतिद्वारमभिधित्सुराहतओ दुग्गतिगामिणी (णि) ओ, तओ सुगतिगामिणीओ। (सू०२२८) 'तओ दुग्गइगामिणीओ तओ सुगइगामिणीओ' इति, आद्यास्तिस्रो लेश्या दुर्गतिगामिन्यः-दुर्गतिं गमयन्तीत्येवं शीला दुर्गतिगामिन्य, संक्लिष्टाध्यवसायहेतुत्वात, उत्तरास्तिस्त्रो लेश्याः सुगतिं गमयन्तीत्येवंशीलाः सुगतिगामिन्यः, प्रशस्ताध्यवसायकारणत्वात्, उभयत्रापि गमेय॑न्तादिन् प्रत्ययः, सूत्रपाठः प्राग्वत् 'कइ णं भंते ! लेस्साओ दुग्गइगामिणीओ पन्नत्ताओ' इत्यादि। प्रज्ञा० 17 पद 4 उ०1