________________ मग्ग 47 - अभिधानराजेन्द्रः - भाग 6 मग्ग तन्निप्फल्त्वं च न मोक्षसंभवः, तथा चोक्तम् नयत्यानयति च, ततोऽसावनेनैव च क्रमेण प्रत्यहं प्रवर्द्धमानमपि वत्सभु'संसारादपलायनप्रतिभुवो रागाऽऽदयो मे स्थिता क्षिपन्न-यासदशाद द्विहायनं त्रिहायणमप्युत्क्षिपति, एवं साधुरप्यभ्यास्तृष्हाव धनबध्यमानमखिलं किं त्सि नेदं जगत ? सात शनैः शनैः परीषहोपसर्गजय विधत्त इति // 37 / / साम्प्रतमध्ययमृत्यो ! मुश जराकरेण परुष केशेषु मा मा ग्रही नार्थमुपसंजिहीर्षुरुक्तशेषमधिकृत्याह- स साधुः एवं संवृताऽऽश्रवद्वाररेहित्यादरमन्तरेण भवतः किं नागऽऽभिष्याम्यहम ? ||1||" तया संवररांवृतो महती प्रज्ञा यस्यासौ महाप्रज्ञः-सम्यग्दर्शनज्ञानवान्, इयादि। तदेवमेवभूतकषायपरित्यागादच्छिन्नप्रशस्तभावानुसंधनया / तथा धी:-बुद्धिस्तया राजत इति धीरः परीषहोपसर्गाक्षोभ्यो वा स निर्वाणानुसंधानमेव श्रेय इति।।३४।। किञ्च-साधूना धर्मः क्षान्त्यादिको एवंभूतः सन् परेण दत्ते सत्याहारादिके एषणां चरेत त्रिविधयाऽप्येषणया दशविधः सम्यग्दर्शनज्ञानचारित्राऽऽख्यो वा तम् ‘अनुसन्धयेत्' वृद्धि- युतः सन रायभमनुपालयेत, तथा निर्वृत इव निर्वृतः कषायोपशमाच्छीमापादयेत, तद्यथा- प्रतिक्षणमणूवज्ञानग्रहणेन ज्ञान तथा शङ्काऽऽदिदोष- तीभूतः काल मृत्युकालं यावदभिकाङ्केत् एतत् यत् मया प्राक् परिहारेण सम्यग्जीवाऽऽदिपदार्थाधिगभेन च सम्यग्दर्शनम् अस्खलित- | प्रतिपादित वलिनः सर्वज्ञस्य तीर्थकृतो मतम् / एतच जम्यूमूलोत्तरगुणसंपूर्णपालनेन प्रत्यहमपूर्वामिग्रहग्रहणेन (च) चारित्र (च) स्वामिनमुद्दिश्य सुधर्मस्वाम्याह / तदेतद्यत्त्वया मार्गस्वरूपं प्रश्नित वृद्धिमापादयेदिति, पाठान्तरं वा-'सद्दहे साधुधमंच' पूर्वोक्तविशेषण - तन्मया न स्वमनीषिकया कथितं, किं तर्हि ? केवलिनो मतमेतदित्येवं विशिष्ट साधुधर्म मोक्षमार्गत्वेन श्रद्दधीत निःशङ्कतया गृह्णीयात्, चशब्दा- भवता ग्राहाम् // 38 // सूत्र०१ श्रु०११ अ०। (अन्ययूथिकानां मार्ग त्सम्यगनुपालयेच, तथा पापंपापोपादानकारणं धर्म प्राण्युपमर्दन प्रवृत्त प्रवेदयतीत्युक्तम् 'अण्णउत्थिय' शब्दे प्रथमभाग 472 पृष्ट) (ऋज्यादिनिराकुयीत, तथोपधान-तपस्तत्र यथाशक्त्या वीर्य यस्य स भवत्युप.. मार्गदृष्टान्तेन पुरुषचातुर्विध्यम् 'पुरिसजाय' शब्दे पञ्चमभागे 1022 पृष्ठे धानवीर्यः, तदेवभूतो भिक्षु, क्रोध मानं च न प्रार्थनत् न वर्धयति // 35 // उक्तम्)। आकाशे, भ०७ श०२ उ०। गौणानु- ज्ञायाम, नं०। अथैवंभूतं भावमार्ग किं वर्धमानस्वाम्येवोपदिष्टवान् उतान्येऽपीत्येतदा- मग्न त्रि० बुडिते, अष्ट। शङ्ख्याऽऽह-ये बुद्धातीर्थकृतोऽतीतेऽनादिके कालेऽनन्ताः समतिक्रान्ताः तत्र नामस्थापने सुगमे, द्रव्येण धनमदिरापानाऽऽदिना मनः द्रव्यात् ते सर्वेऽष्येवंभूतं भावमार्गमुफ्त्यस्तवन्तः, तथा ये चानागता भविष्यदन- धनकाञ्चनात्मनः द्रव्ये शरीराऽऽदौ मनः। अथवा-द्रव्यरूपो मनो द्विधान्तकालभाविनोऽनन्ता एव तेऽप्येवमेवोपन्यसिष्यन्ति, चशब्दाद्वर्तमान- आगमतः मग्नपदार्थज्ञाता अनुपयुक्ताः, नोआगमतो ज्ञशरीरभव्यशरीरे कालभाविनश्च संख्येया इति / न केवलमुपन्यस्तवन्तोऽनुष्ठित- पूर्ववत, तद्व्यतिरिक्तस्तु मूढः शून्यः जडः / भावमग्नो द्विविधः-अशुद्धः, वन्तश्चेत्येतदर्शयति-शमनं शान्तिः भावमार्गस्तेषामतीतानागतवर्त- शुद्धश्चेति / तत्र अशुद्धः क्रोधाऽऽदिमग्नः विभावभाविताऽऽत्मा। शुद्धः मानकालभाविना बुद्धानां प्रतिष्ठानम्- आधारो, बुद्धत्वस्यान्यथानु- द्विविधः-साधकः, सिद्धश्च / तत्र साधकः वस्तुस्वरूपाभिमुखः पपत्तेः, यदि वा-शान्तिः-मोक्षः स तेषां प्रतिष्ठानम्- आधारः, ततस्तद- आहानयचतुष्टये तु निरनुष्टानदग्धाऽऽदिदोषवर्जितविध्युपेतपेद्रव्यसाधनवाप्तिश्च भावमार्गमन्तरेण न भवतीत्यतस्ते सर्वेऽप्येनं भावमार्गमुक्त- प्रवृत्तिपरिणतवस्तुस्वरूपसाधनरुचिवतः भवति। शब्दाऽऽदिनयमग्नस्तु वन्तोऽनुष्ठितवन्तश्च (इति) गम्यते / शान्तिप्रतिष्ठानत्वे दृष्टान्तमाह- सम्यग्दर्शनज्ञानचारित्राऽऽद्यात्मसमाधिमग्नः संपूर्णवस्तुस्वरूपे निरा'भूतानां' स्थावरजङ्गमानां यथा 'जगती' त्रिलोकी प्रतिष्ठानम्, एवं ते वरणे मनः निष्पन्नः / अत्र हि गुणस्थानाऽऽदिविशुद्धस्वस्वरूपाऽऽनन्दसर्वऽपि बुद्धाः शान्तिप्रतिष्ठाना इति॥३६॥ मग्नत्वमीक्ष्यते-तत्र मग्नलक्षणं गदन्नाह- . प्रतिपन्नभावमार्गेण च यद्विधेयं तद्दर्शयितुमाह प्रत्याहृत्येन्द्रियव्यूह, समाधाय मनो निजम् / अह णं वयमावन्नं, फासा उच्चावया फुसे। दधचिन्मात्रविश्रान्ति-मग्न इत्यभिधीयते // 1 // ण तेसु विणिहण्णेज्जा, वारण व महागिरी॥३७।। प्रत्याहृत्येन्द्रिय इति / इन्द्रियाणा स्पर्शनरसनघ्राणचक्षुः- श्रोत्र - संवुडे से महापन्ने, धीरे दत्तेसणं चरे। रूपाणां, यो व्यूहः समूहस्तं प्रत्याहृत्य प्रत्याहारं कृत्वा, विषय - निव्वुडे कालमाकंखी, एवं (यं) केवलिणो मयं / / 3 / / संसारतो निवार्य, "प्रत्याहारस्त्वीन्द्रियाणां विषयेभ्यः समाहृतिः'' अथ भावमार्ग:तिपत्त्यनन्तरं साधुं प्रतिपन्नव्रतं सन्त स्पर्शा:-परीष- | इति वचनात् / निज स्वीयं मनः, चेतनावीर्यकत्वविकल्परूपं होपसर्गरूपाः 'उच्चावचाः गुरुलघवा नानारूपा वा 'स्पृशेयुः अभिद्रवेयुः, समाधाय समाधौ स्थापयित्वा विषयनिरोधम् आत्मद्रव्यैकाग्रतारूपं स च साधुस्तेरनिङ्कत संसारस्वभावमपेक्षमाणः कर्मनिर्जरां च न कृत्या, "समाधिस्तुतदेवार्थमात्रामासनपूर्वकम्।“ आत्मस्वरूप-भासने तेरनुकूलप्रतिकूलेर्विहन्यात्, नेव संयमानुष्ठानान्मनागपि विचलेत्, कत्वरूपसमाधिः, तत्र मनः कृत्वा, चिन्मात्रे ज्ञानमात्रे आत्मनि, मुख्यतः किमिव ? महावातेनेव महागिरी:-मेरुरिति / परीषहोपसर्गजयश्चाभ्या- दर्शनज्ञानमय एव आत्मा, ''उवउत्तो नाणदसणगुणेहिं'' इति वाक्यात्। सक्रमेण विधेयः, अभ्यासवशेन हि दुष्करमपि सुकरं भवति / अत्र च ज्ञानस्वरूपे स्वद्रव्यं विश्रान्तिं दधत् मग्न इति अभिधीयते कथ्यते, इत्यनेन दृष्टान्तः, तद्यथा-कश्चिद्गोपस्तदहर्जातं तर्णकमुत्क्षिप्य गवान्तिकं अनादितः अयं जीवः पुद्गलस्कन्धजवर्णगन्धरसस्पर्शरसाऽऽदिषु