SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ लेसा 685 - अभिधानराजेन्द्रः - भाग 6 लेसा जाव एत्तो मणामयरिया चेव तेउलेस्सा आसाएणं पन्नत्ता। पम्हलेस्साए पुच्छा, गोयमा ! से जहानामए चंदप्पमा इ वा मणसिला इ वा वरसीधू इ वा वरवारुणी इ वा पत्तासवे इवा पुप्फासवे इवा फलासवे इवा चोयासवे इवा आसवे इवामहू वा मेरए इ वा कविसाणाए इवा खजूरसारए इ वा मुद्दियासारए | इवा सुपक्कखोतरसे इवा अट्ठपिट्ठणिट्ठिया इवाजंबुफलकालि याइवा वरप्पसन्नाइवा (आसला) मंसला पेसला ईसिं ओट्ठ वलंबिणी ईसिंवोच्छेदकडुई ईसिं तंबच्छिकरणी उक्कोसमदपत्ता वनेणं उववेया० जाव फासेणं आसायणिज्जा वीसायणिज्जा पीण णिज्जा विहणिज्जा दीवणिजा दप्पणिज्जा मदणिज्जा सर्वेदियगाय पल्हायणिज्जा, भवेयारुवा !, गोयमा! णो इणढे समढे पम्हलेसा एत्तो इट्ठतरिया चेव जाव मणामयरिया चेव आसाएणं पन्नता। सुकलेसाणं भंते ! केरिसिया आसाएणं पन्नत्ता?,गोयमा ! से जहानामए गुले इवा खंडे इ वा सक्करा इ वा मच्छंडिया इवा पप्पडमोदए इवा मिसकंदए इ वा पुप्फुत्तरा इ वा पउमुत्तरा इ वा आदंसिया इवा सिद्धत्थियाइ वा आगासफालितोवमा इवा उवमा इ वा अणोवमा इवा, भवेतारुवे ?,गोयमा ! णो इणडे समडे, सुक्कलेस्सा एत्तो इतरिया चेव पियतरिया चेव मणाम यरिया चेव आसाएणं पन्नत्ता। (सू० 227) 'कण्हलेसा णं भंते! ' इत्यादि, प्रश्नसूत्रसुगमम्, भगवानाह- गौतम ! स लोकप्रतीतो यथानामको निम्बो-वृक्ष विशेषः निम्बासारो-निम्बमध्यवर्त्यवयवविशेषः, निम्बच्छल्ली - निम्बत्वक् निम्बफाणितम्निम्बक्काथः कुटजो-वृक्षविशेषः तस्यैव फलं कुटजफलं तस्यैव त्वक् कुटजछल्ली तस्यैव काथं-कुटजफाणितं कटुकतुम्बी प्रसिद्धा तस्या एवं फलं कटुकतुम्बीफलम्, 'खारतउसी' ति खारशब्दः कटुकयाची तथाऽऽगमे अनेकधा प्रसिद्धः, ततः कटुका पुषीं क्षारत्रपुषी तस्या एव फलं शास्त्रापुषीफलं देवदालीरोहिणी तस्या एव पुष्पं देवदालीपुष्पं मृगवालुङ्गी लोकतोऽवसेया तस्या एव फलं मृग वालुङ्गीफलं घोषातकी प्रसिद्धा तस्या एव फलं घोषातकीफलं कृष्णकन्दोवज्रकन्दश्चानन्तकायवनस्पतिविशेषौ लोकतः प्रत्येतव्यौ, एतावति उत्के गौतमः पृच्छति / भगवन् ! भवेत् सतः कृष्णलेश्या एतद्रूपा-निम्बादिरुपा?, भगवानाह-- गौतम् ! नायमर्थः समर्थः, यतः कृष्णलेश्या इतो-निम्बादिरसमधि कृत्यानिष्टतरिकैवेत्यादि प्राग्वत् / 'नीललेसाए' इत्यादि, भङ्गी वनस्पतिविशेषः तस्या एव रजो भगीरजः पाठा-चित्रमूलके लोकप्रतीते पिप्पलीपिप्पलीमूलपिप्पलीचूर्णमरिचमरिचचूर्ण शृङ्ग बेरशृङ्गबेरचूर्णान्यपि प्रसिद्धानि। काउलेस्साए' इत्यादि, आम्राणां फलानामेवं सर्वत्रापि भावनीयम् 'अंबाउयाण वा' इति आम्राटकाः- फलविशेषाः मातुलिङ्ग बिल्वबपित्थपनसदाडिमानि प्रतीतानि पारावताः- फलविशेषाः अक्षोडवृक्षफलानि अक्षोडानि बोरवृक्षफलानि बोराणि बदराणि तिन्दुकानि च प्रतीतानि, एतेषां फलानामपकानाम्, तत्रा सर्वथाऽपि अपकं फलमुच्यते तत आह अपरिपाकानां न विद्यते परिपाकः-परिपूर्णः पाको येषां तान्य परिपाकानि तेषामीषत्मपक्कानामित्यर्थः, एतदेव वर्णादिभिः कथयति-वर्णेनातिविशिष्टन गन्धेन घ्राणेन्द्रियनिर्वृत्तियकरण स्पर्शन विशिष्टपरिपाकविनाभाविना अनुपपेतानाम्-असम्प्राप्तानां यादृशो रसः, अत्र गौतमः पृच्छति- एतद्रूपा एवंरुपरसोपेता भवेत् कापोतलेश्या ?, भगवानाह-गौतम ! नायमर्थः समर्थः विं तु इत:अपरिपक्कामफलादेरनिष्टतरिकै वेत्यादिप्राग्वत्॥ 'तेउलेस्साणं भंते!' इत्यादि, तेषामेव आम्रफलादीनां पक्कानां तोषद्यत् किमपि पक्कं लोके पक्कं व्यवहियते तत आह-पर्यायापन्नानां-परिपूर्णपाकपर्याय प्राप्तानाम्, एतदेव वर्णादिभिर्निरुपयति-वर्णेन प्रशस्तेन-एकान्ततः प्रशस्येन तथा प्रशस्तेन गन्धेन प्रशस्तेन स्पर्शनोपेतानां यादृगरसः, एतावत्युक्ते गौतम आह-रसमधि कृत्य एतद्रूपा-पक्काम्रादिफलरुपा तेजोलेश्या भवेत ?, भगवानाह-नायमर्थः समर्थः किंतु-परिपक्कामफलादेरिष्टतरिकैवेत्यादि प्राग्वत् ‘पम्हलेसाए पुच्छा' सूत्रापाठोऽक्षरगमनिका च प्राग्वत्, नवरं 'से जहानामए' इति सा लोकप्रसिद्धा यथा-येन प्रकारेण नाम यस्याः सा यथानामिका पुंस्त्वं सूत्रो प्राकृत लक्षणवशात, प्राकृते हि लिङ्गमनियतं, यदाह पाणिनिः स्वप्राकृत लक्षणे- 'लिङ्गं व्यभिचार्यपी ति 'चन्द्रप्रभा इतिवे' हृत चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा, मणिशिलाकेव मणिशिलाका वरं च तत् सीधु च वरसीधु वरा चासौ वारुणी च वर वारुणी पलौः-धातकीपौर्निष्पाद्य आसवः पत्राऽऽसवः एवं पुष्पासवः, फलासवश्च परिभावनीयःचोयोगन्धद्रव्यं तन्निष्पाद्य आसवः चोयासवः, पत्रादिविशेषेण व्यतिरिक्त आसव आसव इति गीयते, मधुमेर ककापिशायनानि मद्यविशेषाः, मूलदलखर्जूरसारनिष्पन्न आसवः खजूरसारः, मृद्वीकाद्राक्षा तत्सारनिष्पन्नो मृद्वीकासारः सुपक्केक्षुरसमूलदलनिष्पन्नः-सुपक्केक्षुरस अष्टभिः शास्त्राप्रसिद्धः पिष्टः निष्ठिता अष्टपिष्टनिष्ठिता जम्बूफलवत् कालेव कालिका जम्बूफलकालिका वरा चासौ प्रसन्नाचवरप्रसन्ना, एते सर्वेऽपि मद्यविशेषाः पूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रान्तरतो लोकतो वायथास्वरुपं वेदितव्याः, वरप्रसन्नाविशेषणान्याह-मांसला-उपचितरसा पेशला-मनोज्ञा मनोज्ञत्वादेव ईषत्-मनाक् ततः परम्परमास्वादतया झटित्येवाग्रतो गच्छति ओष्ठे ऽवलम्बतेलगतीत्येवंशीलाईष दोष्ठावलम्बिनीतथा ईषत्-मनाक्पानव्यवच्छेदेसतिततऊर्ध्वं कटुकएलादिद्रव्यसम्पर्कतः उपलक्ष्य-माणतित्कवीर्येति यावत् तथा ईषत्-मनाक्ताने अक्षिणी क्रियेते अनयेति ईषात्ताम्राक्षिकरणी मद्यस्य प्रायः सर्वस्यापि तथास्वभावत्वात् ‘उक्कोस-मयपत्ता' इति उत्कर्षतीति उत्कर्षः स चासौ मदश्च उत्कर्षमदः तं प्राप्ता उत्कर्षमदप्राप्ता, एतदेव वर्णादिभिः समर्थयतेवर्णेनोत्कृष्टमदाविनाभाविना प्रशस्येन गन्धेन घ्राणेन्द्रियनिर्वृत्तिकरणे रसेन परमसुखासिकाजनकेन स्पर्शेन मद
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy