SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ लेसा 684 - अभिधानराजेन्द्रः - भाग 6 लेसा ककुसुमं कृष्माण्डिकाकुसुमं-पुष्पा (पुंस्फ)लिकापुष्पं सुवर्ण यूथिकाकुसुमं प्रतीतं सुहिरण्यिकावनस्पतिविशेषस्तस्याः कुसुमं कोरण्टकमाल्यदामपीताशोकपीतकणवीरपीतबन्धुजीवाः प्रतीताः। 'सुक्कलेसा णं भंते' इत्यादि, अत्राप्यक्षरगमनिका प्राग्वत्, नवरमङ्कोरत्नविशेषः | शङ्खचन्द्रौ प्रतीतौ कुन्दं-कुसुमंदकम् उदकं उदकरजः-उदककणाः, ते हि अतिशुभ्रा भवन्तीत्युपात्ताः, दधि-प्रतीतं दधिधनो दधिपिण्डः क्षीरं-प्रतीतं क्षीरपूर-कथ्यमानम् अतिता पादूर्ध्व गच्छत् क्षीरम्, 'सुक्कच्छिवाडिया इवा' इति छिवाडिः-वल्लादिफलिका सा च शुष्का सती किलातीवशुल्का भवतीत्युपात्ता पेहुणमिजियाइवा' इति पेहुणंमयूरपिच्छं तन्मध्यवर्तिनी मिञ्जा पिहुणमिञ्जा सा चातीव शुल्केत्य भिहिता 'धंतधोयरुप्पपट्टे इवा' इतिष्मातः अग्निसम्पर्कतो निर्मलीकृतः धौतो भूतिखरण्टितहस्तसम्भार्जनेनातिनिशिती कृतो योरुप्यमयः पट्टः सध्मातधौतरुप्यपट्टः, सारइयबलाहगेइवा' इति शारदिकः--शरत्कालभावी बलाहकः पुण्डरीकम्-सिताम्बुजं तस्य दलं पत्रं पुण्डरकदलं शालिपिष्टराशिकुटज पुष्पराशिसिन्दुवारमाल्यदामश्वेताशोकश्वेतकणवीरश्वेतबन्धुजीवाः प्रतीताः। प्रज्ञा० 17 पद। (11) कृष्णादिलेश्याकनारकाणां स्थित्याऽल्पमहत्वम् --- सियं भंते ! कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए / महाकम्मतराए ?,हंता सिया, से केणटेण एवं वुचइ-कण्हलेसे नेरइए अप्पकम्मतराए नीललेसे नेरइए महाकम्मतराए ?, गोयमा! ठितिं पडुच, से तेणटेणं गोयमा! जाव महाकम्मतराए। सिय भंते ! नीललेसे नेरइए अप्पकम्म तराए काउलेसे नेरइए महाकम्मतराए ?, हंता सिया, से केणटेणं भंते ! एवं दुचति-नीललेसे नेरइए अप्पकम्मतराए काउलेसे नेरइए महाकम्मतराए?, गोयमा ! ठितिं पडच / से तेण?णं गोयमा! जाव महाकम्मतराए / एवं असुरकुमारे वि, नवरं तेउलेसा अब्भहिया एवं जाव वेमाणिया, जस्स जत्तिया लेसाओ तस्स तत्तिया माणियव्वाओजोइसियस्सन भन्नइ,जाव सिय भंते ! पम्हलेंसे वेमाणिए अप्पकम्मतराए सुकलेसे वेमाणिए महाकम्मतराए?,हंता सिया से केण?णं० सेसं जहानेरइयस्स जाव महाकम्मतराए। (सू०२७८) 'सिय भंते ! कण्हलेसे नेरइए' इत्यादि, 'ठिंति पडुच' त्ति, अोयं भावना-सप्तमपृथिवीनारकः कृष्णलेश्यस्तस्य च स्वस्थितौ बहुक्षपितायां तच्छेषे वर्तमानेपञ्चमपृथिव्यां सप्त दशसागरोपमस्थिति रको नीललेश्यः समुत्पन्नः, तमपेक्ष्य स कृष्णलेश्योऽल्पकर्मा व्यपदिश्यते, एवमुत्तरसूत्राण्यपि भावनीयानि। 'जोइसियस्स न भन्नइ'त्ति एकस्या एव तेजो लेश्यायास्तस्य सद्भावात् संयोगो नास्तीति। भ०७श०३ उ०। (12) इह वर्णाः पञ्च भवन्ति, तद्यथा-कृष्णो नीलो लोहितो हारिद्रः शुल्कश्च, लेश्याश्य षट्, तत उपमानतो वर्णनिदेर्श कृतेऽपि संशयः का लेश्या कस्मिन्वर्णे भवति?, ततः पृच्छतिएयाओ णं भंते ! छल्लेसाओ कइसु वन्नेसु साहिलं ति ?, गोयमा! पंचसु बन्नेसु साहिज्जंति, तं जहा-कण्हलेसा कालए ण वनेणं साहिज्जति, नीललेस्सा नीलवनेणं साहिति, काउलेस्सा काललोहिएणं वन्नेणं साहिञ्जति, तेउलेस्सा लोहिएणं वन्नेणं साहिति, पम्हलेस्सा हालिबएणं वनेणं साहिलइ सुकलेस्सा सुक्किल्लएणं वन्नेणं साहिज्जति। (सू० 226) 'एयाओणं भंते!' इत्यादि, एता अनन्तरोदिता भदन्त ! षड् लेश्याः 'कइसु वन्नेसु' त्ति प्राकृतत्वात् तृतीयार्थे सप्तमी यथा- 'तिसु तेसु अलंकिया पुढवी' (त्रिभिस्तैरलंकृता पृथ्वी) इत्यत्रा, ततोऽयमर्थःकतिभिर्वणे : 'साहिज्जंति' कथ्यन्ते प्ररुप्यन्ते इति यावत्, भगवानाहगौतम् ! पंचसु वन्नेसु' इति पञ्चभिर्वणैः शिष्यन्ते यथा शिष्यन्ते तथा तद्यथा इत्यादिना दर्शयति। उक्तो वर्णपरिणाम्। (13) सम्प्रति रसपरिणाममभिधित्सुराहकण्हलेस्सा णं भंते ! केरिसिया आसाएणं पन्नत्ता?,गोयमा ! से जहानामए निवेइवा निंबसारे इ वा निंबछल्लीइवा निंबफाणिए इ वा कुडए इ वा कुडगफलए इ वा कुडग छल्ली इ वा कुडगफाणिए इवा कडुगतुंबीइवा कडुगतुंबिफले इवाखारतउसी इवा खारतउसीफले इवा देवदालीति वा देवदाली पुप्फे इवा मिगवालुकी इवा मियबालुंकी फले इ वा घोसाडिए इवा घोसाडिफले इवा कण्ह कंदए इवा वज्जकंदए इवा, भवेयारुवे ?, गोयमा ! णो इणढे समढे, कण्हलेसा णं एत्तो अणितरिया चेव० जाव अमणामयरिया चेव आसाएणं पन्नता, नीललेसाए पुच्छा, गोयमा! से जहानामए भंगीति वा भंगीरए इवा पाढाइ वा (चवियाइवा) चित्तामूलए इवा पिप्पलीइवा पिप्पलीमूलए इवा पिप्पलीचुण्णे इ वा मिरिए इवा मिरियचुण्णए इवा सिंगबेरे इवा सिंगबेरचुण्णे इवा, भवेयारुवे?, गोयमा !णे इणठे समढे, नीललेस्सा णं एत्तो० जाव अमणामतरिया चेव आसाएणं पन्नत्ता, काउलेस्साए पुच्छा, गोयमा! से जहानामए अंवाण वाअंबाडगाण वामा उलिंगाण वा विल्लाण वा कविठ्ठाण वा अक्खोड-याण वा बोराण वा तिंदुयाण वा अपकाणं अपरिवागाणं वनेणं अणुववेयाणं गंधेणं अणुववेयाणं फासेणं अणुववेयाणं, भवेया रुवे ?,गोयमा! णो इणटे समढे 0 जाव एत्तो अमणामयरिया चेव काउलेस्सा अस्साएणं पन्नत्ता। तेउलेस्सा णं पुच्छा, गोयमा ! से जहानामए अंबाणवा पक्काणं परियावन्नेणं उववेयाणं पसत्थेण जावफासेणं
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy