SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ लेसा 681 - अभिधानराजेन्द्रः - भाग 6 लेसा लेश्यारुपतया, रुपशब्दोऽत्र स्वभाववाची, नीललेश्यास्वभाव तयेत्यर्थः केणटेणं भंते! इत्यादिसुगमम्, नवरं यथा वैडूर्यमणिरेक एव तत्तदुपाभूयो भूयः परिणमतीति योगः। तत्स्वभावच तद्धर्गणा (तद्वर्णा) दिरुपतया धिद्रव्य सम्पर्कतस्तद्रूपतया परिणमते तथैव तान्यपि कृष्णलेश्यायोग्यानि भवति, तत आह-तद्वशतयातद्रसतया तद्गन्धतया तत्स्पर्शतया, द्रव्याणि तत्तन्नीलादिलेश्यायोग्यद्रव्यसम्पर्कस्तत्त द्रूपतया परिणमन्ते सर्वत्रापि तच्छब्देन नीललेश्ययोग्यानिद्रव्याणि परामृशन्ति, भूयो भूयः-- इति, एतावतांशने दृष्टान्ते न तु पुनर्यथा वैडूर्यमणिः स्वस्वरुपमजहाअनेकवारं तिर्यग्मनुष्याणां तत्ततदूभवसंक्रान्तौ शेषकालं वा परिणमते, नस्तत्तदुपाधिद्रव्यसम्बन्धतस्तत्त दाकारमात्रभाजितया तत्तद्रूपतया इदं हि तिर्यग्मनुष्यानधिकृत्य वेदितव्यम्, एवं गौतमेन प्रश्ने कृते परिणमते तथैतान्यपि कृष्ण लेश्या योग्यानि स्वस्वरूप-मजहानान्येव भगवानाह-'हंता गोयमा!' इत्यादि, हन्तेत्यनुमतौ अनुमतमेतत् गौतम ! द्रव्याणि तत्तन्नीलादिले श्यायोग्यद्रव्यसम्पर्कतस्तत्तदाकारमात्राधारितया कृष्णलेश्या नीललेश्यां प्राप्येत्यादि, प्राग्वत् / इयमत्र भावना-यदा तत्तद्रूपतया परिणमन्ते इत्यनेनांशने, तिरश्चां मनुष्याणांचलेश्याद्रव्याणां कृष्णलेश्यापरिणतो जन्तुस्तिर्य ग्मनुष्यो वा भवान्तरसंक्रान्ति चिकीर्षु- सामस्त्येन तद्रूपतया परिणामाभ्युपगमात्, अन्यथा-नैरयिक देवसनीललेश्यायोग्यानि द्रव्याणि गृह्णाति तदा नीललेश्यायोग्यद्रव्यसम्पर्क- कलेश्याद्रव्याणामिव तिर्यग्यमनुष्याणामपि लेश्याद्रव्याणां सर्वथा तस्तानि कृष्णलेश्यायोग्यानि द्रव्याणि तथारुपजीवपरिणामलक्षणं स्वरुपापरित्यागेन चिरकालमवस्थान सम्भवात्, यत उत्कर्षतोऽप्येषामसहकारिकारणमासाय नीललेश्याद्रव्यरुपतया परिणमन्ते, पुद्रलानां न्तर्मुहुर्तलक्षणं स्थिति परिमाणमन्यत्रोक्तं तद्विरुध्येत, पल्योपमत्रयमपि तथा तथा परिणमनस्वभावत्वात्, ततः स केवलनील लेश्यायोग्य यावत् उत्कर्षतः स्थितिसंभवात्, तदेवं तदन्यलेश्यापञ्चक परिणाम द्रव्यसाचिव्यान्नीललेश्यापरिणतःसन् कालं कृत्वा भवान्तरे समुत्पद्यते। मधिकृत्य कृष्णलेश्याविषयं सूत्रमुक्तम्, एवं नीलादिलेश्या विषयाण्यपि उक्तं च - 'जल्लेसाई दवाई परियाइत्ता कालं करेइ तल्लेसे उक्वजइ' प्रत्येकं तदन्यलेश्यापञ्चकपरिणाममधिकृत्य पञ्च सूत्राणि वक्तव्यानि, इति, तथा स एव सिर्यग्मनुष्यो वा तस्मिन्नेव भवे वर्तमानो यदा कृष्ण तदेवं तिर्यङ्मनुष्याणां भवसंक्रान्तौ शेषकालं च लेश्याद्रव्यपरिणाम लेश्यापरिणतो भूत्वा नीललेश्याभावेन परिणमते तदापि कृष्णलेश्या उक्तः / देवनैरयिकसत्कानि तु लेश्याद्रव्याणि आभवक्षयमवस्थितानि योग्यानि द्रव्याणि तत्कालगृहीतनीललेश्यायोग्यद्रव्यसम्पर्कतो नील यत्तदन्यलेश्याद्रव्य सम्पर्कत आकारमात्र तदनौव वक्ष्यते। तत उक्तः परिणाम लक्षणाधिकारः। लेश्यायोग्यद्रव्यरुपतया परिणमन्ते, अमुमेवार्थ , दृष्टान्तेन,विभावयिषुः (E) अधुना वर्णाधिकारमाहप्रथमं प्रश्नसूत्रमाह- 'से केणतुणं भंते!' इत्यादि, सुगमम्। भगवानाह जीमूतनिद्धसंकासा, गवलरिट्ठगसंनिभा। गौतम ! 'से जहानामए खीरे इत्यादि, ततः लोकप्रसिद्धं यथानामकं गोक्षीरम् अजाक्षीरं महिषीक्षीर मित्यादिनामकं क्षीरम् 'दूसि' मिति खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ|४|| नीलाऽसोगसंकासा, चासपिच्छसमप्पभा। देशीवचनादृष्यमेतत्, मथितंतनं प्राप्यान्योऽन्यावयवसंस्पर्शनाविभागं वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ।।५।। गत्वा यथा च शुद्धमलरहितं समले हि रागः सम्पद्यमानोऽपिन तथा रुपो अयसीपुप्फसंकासा, कोइलच्छदसंनिभा। लगतितत उक्तम्-शुद्ध वस्त्रं चेलम्, रज्यते अनेनेति रागः,'करणे घञ्' पारेवयगीवनिभा, काउलेसा उ वण्णओ॥६|| मञ्जिष्ठादिकं प्राप्य तद्रूपतया-मञ्जिष्ठादिरागद्रव्यस्वभावतया, एतदेव हिंगुलुयधाउसंकासा, तरुणाइचसंनिभा। व्याचष्टे-'तपूर्णतये' त्यादि, सुगमम्। तथा कृष्णलेश्यायोग्यानि द्रव्याणि सुयतुंडपईवनिभा, तेउलेसा उवण्णओ।।७।। नीललेश्यायोग्यानि द्रव्याणि प्राप्य तद्रूपतया परिणमन्ते / इयमत्र हरियालभेयसंकासा, हलिद्दाभेदसंनिभा। भावना-यथा क्षीरलक्षणकारणगता रुपादयस्तकरुपादिभावं प्रति सणासणकुसुमनिभा, पम्हलेसा उवण्णओ।||| पद्यन्ते, यथा वा शुद्धचस्त्रकारणता रुपादयो मञ्जिष्ठादिरागद्रव्यपादि संखंककुंदसंकासा, खीरधारसमप्पभा। भावं प्रतिपद्यन्ते तथा कृष्णलेश्यायोग्यद्रव्यरुपकारणगता रुपादयो रययहारसंकासा, सुक्कलेसा उवण्णओ।।६।। नीललेश्यायोग्यद्रव्यरुपादिभावं प्रतिपद्यन्ते, 'से तेणतुण' मित्याधुप 'जीमूयनिद्धसंकास' त्ति प्राकृतत्वाद स्निग्धश्चासौ स जलत्वेन संहारवाक्यं सुगमम्, एवं नीललेश्या कापोतलेश्यां प्राप्येत्यादीन्यपि जीमूतश्च मेघः स्निग्धजीमूतस्तद्वत्सम्यक् काशते वर्णतः प्रकशत इति चत्वारि सूत्राणि भावनीयानि, तदेवं पूर्वस्याः पूर्वस्या लेश्याया उत्तरा स्निग्धजीमूतसङ्काशा तत्सदृशीति यावत्, तथा गवलंमहिषशृङ्ग रिष्ठोमुत्तरां लेश्यां प्रतीत्य तद्रूपतया परिणमनमुक्तम् / इदानीमेक कस्याः द्रोणकाकः स एव रिष्ठकः, यद्वारिष्ठको नाम फलविशेषस्तत्संनिभा-- लेश्याया यथायोगंक्रमेण शेषसमस्तलेश्यापरिणमनमाह- 'से नूणं भंते ! तच्छाया, 'खंजण' त्ति खञ्जनं-स्नेहाभ्यक्तशकटाक्षधर्षणोद्भूतम्, कण्हलेसा नीललेस्सं काउलेस्स' मित्यादि, वाशब्दोऽत्र सर्वत्राप्यनुक्तो | अञ्जनं च-कज्जलं नयनं -लोचनम्, इह चोपचारत्तदेक देशस्तन्मद्रष्टव्यः, नीललेश्यां वा कापोतलेश्यां वा यावत् शुल्कलेश्यांवा, एकस्या ध्यवर्ती कृष्ण सारस्तन्निभातत्समा कृष्णलेश्या, तुः- विशेषणे स च लेश्यायाः परस्परविरुद्धतया युगपदने कलेश्यापरिणामासम्भवात्। | शेष लेश्याभ्यो वर्णकृतं विशेष द्योतयति / यद्वा-तुः-अवधारणे, शेषाक्षरगमनिका प्राग्वत् / अौवार्थे दृष्टान्तमभिधित्सुरिदमाह- ‘से | भिन्नक्रमश्च, ततः वर्णते एव-वर्णमेवाश्रित्यन तुरसादीन, एवमुत्तर --
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy