SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ लेसा 680- अमिधानराजेन्द्रः - भाग 6 लेसा यमा ! दोसु वा तिसु वा चउसु वा होजा, दोसु होमाणे आभिणिबोहियनाणे एवं जहेव कण्हलेसाणंतहेव भाणियव्वं. जाव चउहि, एगम्मि, नाणे होजा, एगम्मि केवलनाणे होजा। (सू० 225) 'काहलेसे णं भंते! जीवे कइसुनाणेसुहोजा' इत्यादिप्रश्न सूत्रां सुगमम्, भगवानाह-गौतम ! द्वयोस्त्रिषु चतुषु च ज्ञानेषु भवति / तत्र द्वयोराभिनिबोधिक श्रुतज्ञानयोः त्रिषु आभिनिबोधिक श्रुतावधिज्ञानेषु, यदिवा-आभिनिबोधिकश्रुत मनः पर्यायज्ञानेषु, इहावधिरहितस्यापि मनः पर्यवज्ञानमुपजायते, सिद्धप्राभृतादावनेकशस्तथा प्रतिपादनात्, अन्यच विचित्रा प्रतिज्ञानं तदावरणक्षयोपशमसामग्री, तत्र कस्यापि चारित्रिणोऽप्रमत्त स्यामर्षोषध्याद्यन्यतमकतिपयलब्धिसमन्वितस्य मनः पर्याय ज्ञानावरणक्षोगपशमनिमित्त सामग्री तथारुपाध्यवसायादिलक्षणा सम्पद्यते न त्ववधिज्ञानावरण क्षयोपशमनिमित्ता ततस्तस्य मनः पर्यवज्ञानमेव भवति। ननु मनः पर्यवज्ञानमतिविशुद्धस्योपजायते कृष्णलेश्या चसंल्किष्टाध्यवसायरुपा ततः कथं कृष्णलेश्याकस्य मनः पर्यायज्ञान सम्भवः?, उच्यतेइह लेश्यानां प्रत्येकासंख्येयलोकाकाश प्रदेशप्रमाणन्यध्यवसायस्थानानि, तत्र कानिचित् मन्दानु भावान्यध्यवसा यस्थानानि प्रमत्तसंहतस्यापि लभ्यन्ते, अत एव कृष्णनीलकापोतलेश्या अन्यत्र प्रमत्तसंयतान्ता गीयन्ते, मनः पर्यवज्ञानं च प्रथमतोऽप्रमत्तसंयतस्योत्पद्यते , ततः प्रमत्त संयतस्यापि लभ्यते इति सम्भवति कृष्णलेश्याकस्यापि मनः पर्यवज्ञानम्, चतुर्वाभिनिबोधिकश्रुतावधिमनः- पर्यवज्ञानेषु, 'एवं. जाव पम्हलेसे' इति एवं-कृष्णलेश्योक्तेन प्रकारेण तावद्वक्तव्यं यावद् पद्मलेश्या। किमुक्तं भवति?नीललेश्यः कापोत लेश्यः तेजोलेश्यः पद्यलेश्यश्च उक्तप्रकारेण द्वयोस्त्रिषु चतुषु वा ज्ञानेषु भणनीयः। स च एवम्-'नीललेस्सेणं भंते ! जीवे कइसुनाणेसु होज्जा ?, गोयमा ! दोसुवा तिसु वा चउसु वा नाणेसु होज्जा' इत्यादि, शुल्कलेश्येषु विशेष इति तं पृथक् वक्ति-'सुक्कलेसे णं भंते !' इत्यादि, इह शुल्कलेश्यायामेव केवलज्ञाननलेश्यान्तरे ततःशेषलेश्याकेभ्योऽस्य शुल्कलेश्यस्य विशेषः। प्रथमं परिणामधिकारः१, द्वितीयो वर्णाधिकारः 2, तृतीयो रसाधिकारः 3, चतुर्थो गन्धाधिकारः 4. पञ्चमः शुद्धाशुद्धाधिकारः 5, षष्ठः प्रशस्ताप्रशस्ताधिकारः 6, सप्तमः संल्किष्टासंल्किष्टाधिकारः 7, अष्टम उष्णशीताधिकारः 8, नवमो गत्यधिकारः 6, दशमः परिणामाधिकारः १०,एकादशोऽप्रदेशप्रदेशप्ररुपणाधिकारः 11, द्वादशोऽवगाहाधिकारः 12, त्रयोदशो वर्गणाधिकारः 13, चतुर्दशः स्थानप्ररुपणाधिकारः 14, पञ्च, दशोऽल्पबहुत्वाधिकारः 15 // (1) तत्रा प्रथमं परिणामलक्षणमभिधित्सुर्यासां परिणामो वक्तव्यः ता एव लेश्याः प्रतिपादयति परिणामवन्नरसगं-धसुद्धअपसत्थसंकिलिङ्कण्हा। गतिपरिणामपदेसे, गाढवग्गण्ठाणाणमप्पबहुं // 1 // कइ णं भंते ! लेसाओ पन्नत्ताओ?, गोयमा ! छल्लेसाओ पन्नत्ताओ,तं जहा-कण्हलेसा० जाव सुक्कलेसा, से नूणं मंते! कण्हलेसा नीललेसं पप्प तारुवत्ताए तावण्णत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुजो भुञ्जो परिणमति, हंता गोयमा ! कण्हलेस्सा नीललेस्सं पप्प तारुवत्ताए 0 जाव भुजो मुजो परिणमति, से केणतुणं भंते ! एवं वुचइ-कण्हलेस्सानीललेस्सं पप्प तारुवत्ताए० जाव भुजो भुञ्जो परिणमति ?, गोयमा ! से जहानामए खीरे दूसिं पप्प सुद्धे वा वत्थे रागं पप्प तारुवत्ताए. जाव ताफासत्ताए मुखो मुजो परिणमइ, से तेणटेणं गोयमा ! एवं वुचइ-कण्हलेसा नीललेसं पप्प तारुवत्ताए० जाव भुजो भुजो परिणमइ, एवं एतेणं अभिलावेणं नीललेसा काउलेसं पप्प काउलेसा तेउलेसंपप्प तेउलेसा पम्हसेसं पप्प पम्हलेसा सुक्कलेसं पप्प. जाव भुजो भुजो परिणमइ, से नूणं भंते ! कण्हलेसानीललेसं काउलेसं तेउलेसं पम्हलेसं सुक्कलेसं पप्प तारुवत्ताएतावण्णत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए मुजो भुजो परिणमइ?, हंता गोयमा ! कण्हलेसा नीललेसं पप्प. जावसुक्कलेसं पप्प तारुवत्ताएतागंधत्ताए तार सत्ताएताफासत्ताए भुजो मुजो परिणमइ. से केणट्टेणं भंते ! एवं वुबइ-कण्हलेसा नीललेसं. जाव सुक्कलेसं पप्प तारुवत्ताए० जाव भुजो भुजो परिणमइ ?, गोयमा ! से जहा नामए वेरुलियमणी सिया कण्हसुत्तए वा नीलसुत्तए वा लोहियामणी सिया हालिहमणी सिया सुकिल्लमणी सिया आइएसमाणे तारुवत्ताए० जाव भुजो भुञ्जो परिणमइ, से तेणटेणं एवं वुच्चइ-कण्हलेसा नीललेसं० जाव सुक्कलेसं पप्प तारुवत्ताए भुजो मुजो परिणमति / से नूणं भंते ! नीललेसा किण्हलेसं० जाव सुक्कलेसं पप्प तारुवत्ताए० जाव भुजो मुजो परिणमइ, हंता गोयमा ! एवं चेव, काउलेसा किण्हलेसं, नीललेसा तेउलेसं, पम्हलेसा सुकलेस, एवं तेउलेसा किण्हलेसं नीललेसं काउलेसं पम्हलेसं सुकलेसं, एवं पम्हलेसा किण्हलेसं, नीललेसा काउलेसं, तेउलेसा सुक्कलेसं पप्प० जाव भुञ्जो भुजो परिणमइ ?, हन्ता गोयमा! तं चेव, से नूणं भंते ! सुक्कलेसा किण्हलेसं, नीललेसा काउलेसं, तेउलेसा पम्हलेसं पप्प० जाव भुजो भुञ्जो परिणमइ ?, हंता गोयमा ! तं चेव / (सू० 225) 'कइणं भंते ! लेसाओ पन्नत्ताओ' इत्यादि, इदं सूत्रां प्रागप्युक्तं परंपरिणामाद्यर्थप्रतिपादनार्थ भूय उपन्यस्तम्-'सेनूगंभंते! इत्यादि, अथभदन्त कृष्णलेश्या-कृष्णलेश्या योग्यानि द्रव्याणि नीललेश्यां नीललेश्यायोग्यानिद्रव्याणि प्राप्य अन्योऽन्यावयवसंस्पर्शमासाद्य तद्रूपतया-नील
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy