________________ लेसा 676 - अभिधानराजेन्द्रः - भाग 6 लेसा खतं जाणइलमा ! एवं तिमिरतराग दुरुहित्ता सव्वओ समंतासममिलोएज्जा,तएणं से पुरिसे धरणि तलगयं पुरिसं पणिहाय सवओ समंता समभिलोएमाणे सममिलोएमाणे सममिलोएमाणे बहुतरागं खेत्तं जाणइ, 0 जाव विसुद्धतरागं खेत्तं पासइ, से तेणट्टेणं गोयमा ! एवं दुचइनीललेस्से नेरइए कण्हलेसं० जाव विमुद्धतरागं खेत्तं पासइ। काउलेस्सेणं भंते ! नेरइए नीललेस्सं नेरइयं पणिहाय ओहिणा सव्वओ समंता समभिलोएमाणे सममिलोएमाणे केवतियं खेत्तं जाणइ पासइ?, गोयमा! बहुतरागं खेत्तं जाणइ पासइ० जाव विसुद्धतरागं खेत्तं पासति / से केणतुणं भंते एवं वुच्चइकाउलेस्से णं नेरइए० जाव विसुद्धतरागं खेत्तं पासइ ?, गोयमा ! से जहा नामए केइ पुरिसे वहुसमरमणिज्जाओ भूमिभागाओ पव्वयं दुरुहइ दुरहित्ता दोऽवि पाए उच्चाविया (वइत्ता) सव्वओ समंता समभिलोएज्जा तए णं से पुरिसे पव्वयगयं धरणितलगयंच पुरिसंपणिहाय सव्वओ समंतासममिलोएमाणे बहुतरागं खेत्तं जाणइ बहुतरागं खेत्तं पासइजाव वितिमिरतरागं पासइ, से तेणतुणं गोयमा! एवं वुचइ-काउलेस्से णं नेरइए नीललेस्सं नेरइयं पणिहाय तं चेव० जाव वितिमिरतरागं खेत्तं पासइ / / (सू०२२३) 'कण्हलेसे णं भंते!' इत्यादि, कृष्णलेष्यो भदन्त! कश्चिन्नैरयिकोऽपरं कृष्णलेश्याकं प्रणिधाय अपेक्ष्यावधिना-अवधिज्ञानेन सर्वतः-सर्वासु दिक्षु समन्ततः-सर्वासु विदिक्षु समभिलोकमानो-निरीक्षमाणः कियत्किंपरिमाणं क्षेत्रां जानाति कियदा क्षेत्रामवधिदर्शनेन पश्यति ?, भगवानाह - गौतम ! न बहुक्षेत्र जानाति नापि बहुक्षेत्र पश्यति, किमुक्तं भवति ? - अपरं कृष्णलेश्याकं नैरयिकमपेक्ष्य न विवक्षितः कृष्णलेश्याको योग्यतानुसारेणातिविशुद्धोऽपि नैरयिकोऽतिप्रभूतं क्षेत्रामवधिना जानाति पश्यति / एतदेवाह - न दूरम् - अतिविप्रकृष्ट क्षेत्रों जानाति नाप्यतिविप्रकृष्ट क्षेत्रं पश्यति, किंतु इत्वरमेव- स्वल्पमेवाधिक क्षेत्रां जानाति इत्वर मेवाधिकं क्षेत्रं पश्यति, एतच्च सूत्रां समानपृथिवीककृष्णलेश्य नैरयिकविषयमवसेयमन्यथा व्यभिचारसम्भवात, तथाहि - सप्तमपृथिवीगतः कृष्णलेश्याको नैरयिको जघन्यतो गव्यूतार्द्ध जानाति, उत्कर्षतो गव्यूतम्, षष्ठपृथिवीगतः कृष्णलेश्याको जघन्यतो गव्यूतमुत्कर्षतः सार्द्धम्, पञ्चमपृथिवीगतः कृष्णालेश्याको जघन्यतः सार्द्ध गव्यूतमुत्कर्षतः किञ्चिदूने द्वे गव्यूते / ततो द्विगुणत्रिगुणाधिकक्षेत्रसम्भवाद् भवत्यधिकृत सूत्रास्य व्यभिचारः, यथा समानपृथिवीकमपरं कृष्णलेश्याकं नैरयिकमपेक्ष्यातिविशुद्धोऽपि कृष्णले. श्याको नैरनिको मनागधिकं पश्यति नातिप्रभूतं तथा दृष्टान्तेनोपपिपादयिषुराह -- 'से केणढणं भंते!' इत्यादि, इयमत्र भावनायथा समभूभाग व्यवस्थित एव कश्चित् विवक्षितः पुरुषः चक्षुर्नर्मल्यवशात् मनागधिकं पश्यतिन प्रभूततरं तथा विवक्षितोऽपि कश्चित् कृष्णलेश्याको नैरयिकः स्वभूमिकानुसारेणातिविशुद्धोऽपि समानपृथिवीकमपरं कृष्णलेश्याकं नैरयिकमपेक्ष्य यदि परमावधिना मनागधिकं पश्यति न तु प्रभूततरम्, अत्र समभूभागस्थानीया समाना पृथिवी, स्वभूमिकासमाना च कृष्णरुपा लेश्या, चक्षुः स्थानीयमवधिज्ञानम्। एतावता चैतदपि ध्वनितम् - यथा समभूभागव्यवस्थितः पुरुषः सर्वतः समन्तादभिलोकमानो गर्तगते पुरुषमपेक्ष्यातिप्रभूततरं पश्यति तथा पञ्चमपृथिवीगतः स्वभूमिकानुसारेणातिविशुद्धः कृष्ण लेश्याको विवक्षितोऽपि नैरयिकः सप्तमपृथिवीगतं कृष्णलेश्या कमतिमन्दानुभागावधिनैरयिकमपेक्ष्यातिप्रभूतं पश्यति, मनागधिकत्रिगुणक्षेत्रसम्भवात्। सम्प्रति नीललेश्याकविषयं सूत्रमाह'नीललेसे णं भंते ! नेरइए कण्हलेसं नेरइयं पणिहाए' इत्यादि, अक्षरगमनिका सुगमा, नवरं 'वितिमिरतरागं खेत्तं जाणइ' इति विगतं तिमिरम्-तिमिरसम्पाद्यो भ्रमो या तद्वितिमिरम्, इदं वितिमिरमिदम् वितिमिरमनयोरतिशयेन वितिमिरं वितिमिरतरम् 'द्वयोर्विभज्ये तरवि' ति तरप्प्रत्ययः / ततः प्राकृतलक्षणात् स्वार्थे कप्रत्ययः पूर्वस्य च दीर्घत्वम्, अत एव विशुद्धतरं-निर्मलतरम्, अतीव स्फुटप्रतिभासमिति -यावत्। भावना त्वियम्-यथा धरणितलगत पुरुषमपेक्ष्य पर्वतारुढः पुरुषोऽतिदूर क्षेत्रं पश्यति तदपि प्रायः स्फुटप्रतिभासं तथा विवक्षितोऽपि नीललेश्याको नैरयिको योग्यतानुसारेणातिविशुद्धावधिः कृष्णलेश्याकं नैरकपेक्ष्याति दूरं वितिमिरतरं स्फुटप्रतिभासं च क्षेत्रनं जानातीति। अत्रा पर्वत स्थानीया उपरितनी तृतीया पृथिवी अतिविशुद्धा च स्वभूमिका नुसारेण नीललेश्या, धरणितलस्थानीया अधस्तनी कृष्णलेश्या, चक्षुःस्थानीयमवधिज्ञानमिति।।सम्प्रति नीललेश्याकमपेक्ष्य कापोतलेश्याविषयं सूत्रमाह-काउलेस्सेणं मंते! नेरइए नीललेस्सनेरइयं पणिहाये' त्यादि, अक्षरगमनिका सुगमा, नवरम् 'दोवि पाए उच्चावइत्ता' इति, द्वावपि पादौ उचैः कृत्वा द्वावपि पाणी उत्पाठ्येत्यर्थः, भावना त्वियम्यथा पर्वतस्योपरि वृक्षमारुढः सर्वतः समन्तादवलोकमानो बहुतरं पश्यति स्पष्टतरं च तथा कापोत लेश्यो नैरयिकोऽपरं नीललेश्याकमपेक्ष्य प्रभूतं क्षेत्रमवधिना जानाति पश्यति च, तदपि च स्पष्टतरमिति / इह वृक्षस्थानीया कापोतलेश्या उपरितनी च पृथिवी पर्वतस्थानीया नीललेश्या तृतीया च पृथिवी, चक्षुः स्थानीयमवधिज्ञानमिति।। (7) सम्प्रति का लेश्या कतिषु ज्ञानेषु लभ्यते इति निरुपयितुकाम आहकण्हलेसे णं भंते ! जीवे कइसु नाणेसु होजा?, गोयमा ! दोसुवा तिसुवा चउसु वा नाणेसु होजा, दोसु होमाणे आमिणिबोहियसुयनाणओहिनाणेसु होजा, अहवा तिसु होमाणे आमिणिबोहियसुयनाणमणपजवनाणेसु होजा, चउसु होमाणे आमिणिबोहियसुय ओहिमणपञ्जवनाणेसु होजा० एवं जाव पम्हलेसे। सुक्कलेसे णं भंते ! जीवे कइसु नाणेसु होजा?, गो