________________ लेसा 678 - अभिधानराजेन्द्रः - भाग 6 लेसा गब्मयतिरियनरेंसु, छल्लेसा तिन्नि सेसाणं // 3 // " प्रज्ञा० 17 पद 2 उ०। (एतेषां जीवानामल्पबहुत्वम् 'अप्पाबहुय' शब्दे प्रथमभागे 658 पृष्ठे गतम्) _सौधर्मेशानकल्पे देवाः तेजोलेश्या :दोसु कप्पेसु देवा तेउलेस्सा पण्णत्ता, तं जहा सोहम्मे चेव, | ईसाणे चेव। स्था० 2 ठा० 4 उ० / जी०। , (4) असुरकुमारदीनां देवानां कति लेश्या भवन्तीत्याह- | असुरकुमाराणं चत्तारिलेस्सातोपण्णत्ता,तं जहा-कण्हलेसा णीललेसा काउलेस्सा तेउलेस्सा, एव० जावथणियकुमाराणं, एवं पुढवीकाइयाणं आउवणस्सइकाइयाणं वाणमंतराणं सव्वेसिं जहा असुरकुमाराणं / (सू०३१६) असुरदीनां चतस्रो लेश्या द्रव्याश्रयेण, भावतस्तु षडपि सवदेवानां मनुष्यपञ्चेन्द्रियतिरश्चां तु द्रव्यतो भावतश्च षडपीति, पृथिव्यब्बनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषां चतस्र इति उक्तलेश्याविशेषेण च विचित्रापरिणामा मानवाः स्युरिति। स्था० 4 ठा० 3 उ०। (किं लेश्याको नैरयिकादिकः किलेश्याकेषु नैरयिकादिकेषु उपपद्यते इति उववाय' शब्दे द्वितीयभागे 675 पृष्ठे दर्शितम्) (5) अल्पर्द्धिकत्वमहर्द्धिकत्वेएएसिं णं भंते ! कण्हलेसाणं. जाव सुक्कलेसाण य कयरे कयरे अप्पड्डिया वा महड्डिया वा?, गोयमा ! कण्हलेसेहितो नीललेसा महड्डिया, नीललेसेहिंतो काउलेसा महड्डिया, एवं काउलेस्सेहिंतो तेउलेसा महड्डिया, तेउलेसेहिंतो पम्हलेसा महड्डिया, पम्हलेसेहिंतोसुक्कलेसा महड्डिया, सव्वप्पड्डियाजीवा कण्हलेसा सव्वमहड्डिया सुक्कलेसा। एएसिणं भंते ! नेरइयाणं कण्हलेसाणं नीललेसाणं काउलेसाण य कयरे कयरे अप्पडिया वा महड्डियावा?,गोयमा! कण्हलेसेहिंतो नीललेसे महड्डिया, नीललेसे हिंतो काउलेसा महड्डिया, सवप्पड्डिया नेरइया कण्हलेसा, सध्वमहड्डिया नेरइया काउलेसा। एएसिणं भंते! तिरिक्खजोणियाणं कण्हलेसाणं जाव सुक्कलेसाण य कयरे कयरेंहितो अप्पड्डियावा महड्डिया वा?,गोयमा! जहा जीवाणं / एएसिणं भंते ! एगेंदियतिरिक्खजोणियाणं कण्हलेसाणं. जाव तेउलेसाण य कयरे कयरेहिंतो अप्पड्डिया वा महड्डिया वा?, गोयमा ! कण्हलेस्सेहिंतो एगेदियतिरिक्खजोणियाणं नीललेसाणं महड्डिया,नीललेसेहिंतो तिरिक्खजोणियाणं काउलेसा महड्डिया, काउलेसेहिंतो तेउलेसा महड्डिया, सय्वप्पडिया एर्गेदियतिरिक्खजोणिया कण्हलेसा, सव्वमहनिया लेउलेसा। एवं पुढविकाइयाण वि, एवं एएणं अभिलावेणं जहेव लेस्साओ भावियाओतहेव नेयव्व० जाव चउरिदिया। पंचेदियतिरिक्खजो णियाणं तिरिक्खजोणिणीणं समुच्छिमाणं गब्भवक्कंतियाण य सव्वेसिंभाणियव्वं० जाव अप्पड्डिया वेमाणिया देवा तेउलेस्साणं सव्वमहड्डिया वेमाणिया सुक्कलेसा / केई भणंति-चउवीसं दंडएणं हड्डी भाणियव्वा / (सू०२२१) 'एएसिंणं भंते ! जीवाणं कण्हलेसाण' मित्यादि, सुगमम्, नवरं लेश्याक्रमेण यथोत्तरं महर्द्धिकत्वं यथाऽकि अल्पर्द्धिकत्वं भावनीयम्, एवं नैरयिकतिर्यग्योनिकमनुष्यवैमानिक विषयाण्यपि सूत्राणि येषां यावत्यो लेश्यास्तेषां तावतीः परिभाव्य भावनीयम्। प्रज्ञा० 17 पद 3 उ०। (किलेश्यो जीवः किलेश्येषूपपद्यते इति उववाय' शब्दे द्वितीयभागे 676 पृष्ठे गतम्) कृष्णलेश्यादिनैरयिकः किलेश्येषूपद्यते इति तस्मिान्नेव भागे तस्मिन्नेव शब्दे 175 पृष्ठे उक्तम् / कृष्णलेश्यादिः नीललेश्यादिधूपद्यते इत्यपि तस्मिन्नेव भागे तस्मिन्नेव शब्दे 620 पृष्ठे गतम्।) (6) कृष्णलेश्यः कृष्णलेश्यं प्रणिधाय अवधिना कियत्क्षेत्रां पश्यति। कृष्णलेश्यादिनैरयिकसत्कावधिज्ञानदर्शनविषयक्षेत्र परिमाणतारतम्यञ्चाहकण्हलेसे णं मंते ! नेरइए कण्हलेस नेरइयं पणिहाए ओहिणा सव्वओ समंता सममिलोएमाणे केवतियं खेत्तं जाणइ केवइयं णेत्तं पासइ ?, गोयमा ! णो बहुयं खेत्तं जाणइ, णो बहुयं खेत्तं पासइ, णो दूरं खेत्तं जाणइ, णो दरं खेत्तं पासइ, इत्तरियमेव खित्तं जाणइ, इत्तरियमेव खेत्तं पासइ / से केणटेणं भंते ! एवं बुच्चइ कण्हलेसे णं नेरइए तं चेव० जाव इत्तरियमेव खेत्तं पासइ?,गोयमा! से जहानामए केइ पुरिसे बहुसमरमणिज्जंसि भूमि भागंसि ठिचा सव्वओ समंता सममिलोएज्जा, तए णं से पुरिसे धरणितलगयं पुरिसं पणिहाए सवओ समंता सममिलोएमाणे णो बहुयं खेत्तं० जाव पासइ० जाव इत्तरियमेव खेत्तं पासइ, से तेणटेणं गोयमा ! एवं वुचइ-कण्हलेसे गं नेरइए० जाव इत्तरियमेव खेत्तं पासइ।नीललेसेणं भंते ! नेरइए कण्हलेसं नेरइयं पणिहाय ओहिणा सवओ समंता सममिलोएमाणे समभिलोएमाणे केवतियं खेत्तं जाणइ केवितयं खेत्तं पासइ?, गोयमा ! बहुतरागं खेत्तं जाणइ बहुतरागं खेत्तं पासइ, दूरतरखेत्तं जाणइ दूरतरखेत्तं पासइ, वितिमिरतरागं खेत्तं जाणइ वितिमिर तरागं खेत्तं पासइ, विसुद्धतरागं खेत्तं जाणइ विसुद्धतरागं खेत्तं पासइ / से केणटेणं भंते ! एवं दुबइ-नीललेसे णं नेरइए कण्हलेसं नेरइयं पणिहाय० जाव विसुद्धतरागं खेत्तं जाणइ, विसुद्धतरागं खेत्तं पासइ ? से जहानामए केइ पुरिसे बहुसमर मणिज्जाओ भूमिभागाओ पव्वयं