________________ लेसा 677 - अभिधानराजेन्द्रः - भाग 6 लेसा 'दोसम्मिय' त्ति प्रेमणि च-रागे द्वेषे य द्वये, किमुक्तं भवति? -- रागविषया, द्वेषविषया च / इयं चार्थात्कृष्णनीलकापोतरुपा, तदेवमस्या नामादिभेदतोऽनेकविधत्वम्, इह कयाऽधिकृतमित्याह-अधिकारः कर्मलेश्यया, कोऽर्थः?-कर्मद्रव्यलेश्यया, प्रायस्तस्या एवात्र वर्णादिरुपेण विचारणात् / इत्थं नामादिभेदेन लेश्योक्ता, तत्र च वैचित्र्यासूत्रकृतेनों कर्मद्रव्यलेश्यायां भावलेश्यायां च यत्प्राग् नोक्तं सम्प्रति तदाह- नोकर्मद्रव्यलेश्या शरीराभरणादिच्छाया पओगस्स' ति प्रयोगः-जीवव्यापारः स च शरीरादिषु तैलाभ्यञ्जमनः शिलाघर्षणादिस्तेतन वीससाय'त्ति विस्रसाजीवव्यापारनिरपेक्षा अभेन्दधनुरादीनां तथा वृत्तिस्तया च ज्ञातव्या। 'भाव' इति-भावलेश्या उदयः-विपाकः, इह तूपचारादुदयजनितपरिणामो भणितः षण्णां लेश्यानां जीवेषु / 'अज्झयणे' त्यादिगाथाद्वयम्-अध्ययननिक्षेपाभिधायि विनयश्रुत एव व्याख्यातप्रायमिति गथैकादशकार्थः। सम्प्रत्युपसंहारंव्याजेनोपदेशमाह - एयासिं लेसाणं, नाऊण सुहासुहं तु परिणामं / चइऊण अप्पसत्थं,पसत्थलेसासु जइअव्वं / / 415| एतासाम्-अनन्तरमुक्तस्वरुपाणंलेश्यानां ज्ञात्वा-एतदध्ययनानुसारतोऽवबुध्य शुभाशुम, तुः-पुनरर्थे, ततःशुभाशुभंपुनः परिणामम्, किमित्याह-त्यक्त्वा-अपहाय 'अपसत्थं ति अप्रशस्ता-अशुभपरिणामा कृष्णादिलेश्या इति योऽर्थः प्रशस्तलेश्यासु-शुभपरिणामरुपासुपीताद्यासु यतितव्यम्, यथा ता भवन्ति यथा यत्नो विधेय इति गाथार्थः / इत्यवसितो नाम निष्पन्नो निक्षेपः / उत्त०३४ अ०। अस्मिंश्च लेश्यापदेषड् उद्देशकाः, तत्रेय प्रथमोहे शकार्थ संग्रहगाथाआहारसमसरीरा, उस्सासे कम्मवन्नलेसासु। समवेदणसमकिरिया,समाउया चेव बोधव्वा ||1|| ('सम' शब्दे इमं प्रथममुद्देशकं वक्ष्यामि) प्रज्ञा० 17 पद। (2) अथलेश्यासंख्यामाहकइणं भंते ! लेस्साओ पण्णत्ताओ?, गोयमा ! छल्लेस्साओ पण्ण- | ताओ, तं जहा-कण्हलेसा?, नीललेसा 2, काउलेसा 3, तेउलेसा 4, पम्हलेसा 5, सुक्कलेसा 6 (सू०२१४) 'कइ णं भंते ! लेसाओ' इत्यादि, कः पुनरस्य सूत्रास्य सम्बन्ध इति चेद् ?, उच्यते-उक्तं प्रथमोद्देशके 'स लेसाणं भंते ! नेरइया' इत्यादि, इह तु ता एव लेश्याश्चिन्यन्ते। 'कइ लेसा' इति, तत्रा लेश्याः, प्रागनिरुपितशब्दार्थाः 'क' त्ति, किंपरिमाणाः प्रज्ञप्ताः, भगवानाह-गौतम् ! षड् / ता एव नामतः कथयति-'कण्हलेसा' इत्यादि, कृष्णद्रव्यात्मिका कृष्णद्रव्य- | जनिता वा लेश्या कृष्णलेश्या, एवं नीललेश्येत्या दिपदेष्वपि भावनीयम्। (3) नैरयिकादीनां लेश्यापृच्छाजेरइयाणं भंते ! कइ लेसाओ पन्नत्ताओ?, गोयमा ! तिन्नि, तं जहा-किण्हलेसा, नीललेसा, काउलेसा / / तिरिक्खजोणियाणं भंते ! कइ लेसाओ पन्नत्ताओ?, गोयमा ! छल्लेसाओ पण्णत्ताओ, तं जहा कण्हलेसा.जाव सुक्कलेसा।। एगिदियाणं भंते ! कह लेसाओ पण्णत्ताओ?, गोयमा ! चत्तारि लेसाओ पण्णत्ताओ, तं जहा-कण्ह .जाव तेउलेसा / पुढविकाइयाणं भंते ! कइलेसाओ पण्णत्ताओ?, गोयमा! एवं चेव, आउवणस्सइकाइयाण वि एवं चेव, तेउवाउवेइंदिय तेइंदियचउरिदियाणं जहा नेरइयाणं। पंचेदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! छल्लेस्सा-कण्हलेस्सा० जाव सुक्कलेस्सा / समुच्छिमपंचिदिय-तिरिक्खजो णियाणं पुच्छा, गोयमा! जहा नेरइयाणं, गब्भवकं तियपंचेदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! छल्लेसा कण्हलेस्सा० जाव सुकलेसा // तिरिक्खजोणियाणं पुच्छा, गोयमा ! छल्लेसा एयाओ चेव / / मणूसाणं पुच्छा, गोयमा! छल्लेसा एयाओ चेव / समुच्छिममणुस्साणं पुच्छा, गोयमा ! जहा नेरइयाणं, गम्भवकं तियमणुस्साणं पुच्छा, गोयमा ! छल्लेसाओ, तं जहा कण्हलेसा० जाव सुक्कलेसा। मणुस्सीणं पुच्छा, गोयमा ! एवं चेव / देवाणं पुच्छा, गोयमा ! छ एयाओ चेव, देवीणं पुच्छा, गोयमा ! चत्तारि कण्हलेसा. जाव तेउलेस्सा / भवणवासीणं भंते ! देवाणं पुच्छा, गोयमा ! एवं चेव / एवं भवणवासिणीण वि / वाणमंतरदेवाणं पुच्छा, गोयमा ! एवं चेव, वाणमंतरीण दि / जोइसियाणं पुच्छा, गोयमा! एगा तेउलेसा एवं जोइसिणीण वि, वेमाणियाणं पुच्छा, गोयमा ! तिन्नि, तं जहा-तेउलेसा, पम्हलेसा सुक्कलेसा, वेमाणिणीणं पुच्छा, गोयमा ! एगा तेउलेस्सा। (सू०२१५) 'नेरइयाणं भंते!" इत्यादि, सूत्रमल्पबहुत्ववक्तव्यतायाः प्राक् सकलमपि सुगमम्, नवरं वैमानिकसूत्र यद्वैमानिकानामेका तेजोलेश्योक्ता तोदं कारणं वैमानिक्यो हि देव्यः सौधर्मे शानयोरेव, तत्र च केवला तेजोलेश्यति। सामान्यतः सङ्गहणिगाथा अोमा:"किण्हा नीला काऊ, तेऊ लेसा य भवणवंतरिया। जोइससोहम्मीसा--ण तेउलेसामुणेयव्वा / / 1 / / कप्पे सणंकुमारे, माहिदे चेव बंभलोए य। एएसु पम्हलेसा, तेण परं सुक्कलेसा उ॥२॥ पुढवी आउवणस्सइ, बायर–पत्तेय लेस चत्तारि।