SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ लेसा 676 - अभिधानराजेन्द्रः - भाग 6 लेसा किण्हा नीला काऊ, तेऊ पम्हा य सुका य / / 539 / / भेदसम्भवात् / इत्थ नोकर्मद्रव्यलेश्यामभिधाय कर्मद्रव्य लेश्यामाहदुविहा उ भावलेसा, विसुद्धलेसा तहेव अविशुद्धा। या कर्मद्रव्यलेश्या अग्रेतनतुशब्दसम्बन्धात्सा पुनर्नियमात् अवश्य दुविहा विशुद्धलेसा, उवसमखइआकसाथाणं / / 10 / / सम्भवात् षड्विधा ज्ञातव्या-अवबोद्धव्या, कथमित्याह-कृष्णा नीला अविसुद्धभावलेसा, सा दुविहा नियमसो उनायव्वा। 'काउ' त्ति कापोता 'तेउ' ति, तैजसी पद्मा च शुत्का चेति, इह च पिज्जम्मि स दोसम्मि अ, अहिगारो कम्मलेसाए॥५४१॥ कर्मद्रव्यलेश्येति सामान्याविधानेऽपि शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यनो कम्मदव्वलेसा, पओगस वीससा उनायव्वा। लेश्या, यदुक्तं प्रज्ञापनावृत्तिकृता-"योगपरिणामो लेश्या, कथं पुनर्योग भावे उदओ भणिओ, छण्हं लेसाण जीवेस // 54 // परिणामो लेश्या?, यस्मात्सयोगिकेवली शुल्कलेश्यापरिणामेन अज्झयणे निक्खेवो, चउकाओ दुविह होइ दध्वम्मि। विहृत्यान्तमुँहत्ते शेषे योगनिरोधं करोति, ततोऽयोगित्वमलेश्त्वं च आगम नोआगमतो, नोआगमतो ययं तिविहं // 563|| प्राप्नोति; अतोऽवगम्यते-योगपरिणामो लेश्येति / स पुनर्योगः शरीरजाणगभवियसरीरं, तव्वइरित्तं च पोत्थगाईसुं। नामकर्मपरिणतिविशेषा, यस्मादुक्तम्- "कर्म हि कार्मणस्य कार्यमन्येषां णज्झप्पस्साणयणं,नायव्वं भावमज्झयणं // 14 // चशरीराणा'"मिति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिण'लेसाणं' मित्यादिगाथा एकादश, तत्र 'लेसाणं' ति सूत्रत्वाल्ले- तिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतावाग्द्रव्य श्यायाम, कोऽर्थः?,लेश्याशब्दस्य निक्षेपश्चतुर्विधः-नामादि, 'दुविहो' समूहसाचिव्याज्जीव्यापारो यः स वाग्योगः, तथैवोदारिकादि शरीरव्याइत्यादि प्राग्वत्, यावत् 'सा पुणो दुविह' त्ति, सा-व्यतिरिक्तलेश्या पाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो यः समनोयोग इति। ततो पुनर्द्विविधा, द्वैविध्यमेवाह-कर्मणि नोकर्मणि च, तत्रा कर्मण्यल्पवक्त- यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते, तथैव यैवेति, तामुपेक्ष्य नोकर्मविषयमाह- 'नोकर्मणि-कर्माभावरूपे भवति "लेश्याऽपि" इति / गुरवस्तु व्याचस्ते-कर्मनिस्यन्दो लेश्या, यतः द्विविधा, तुः- अवधारणार्थ इति द्विधैव / कथमित्याह-जीवानाम्- कर्मस्थितिहेतवो लेश्याः। यथोक्तम्- "ताः कृष्णनीलकापो-ततेजसीउपयोगलक्षणानाम, अजीवानां च -तद्विपरीतानाम्, उभयत्र लेश्येति पद्मशुल्कनामानः / श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः प्रक्रमः, अत्राच नोकर्मत्वमु भयोरपि कर्माभावरूपत्वात् सम्बन्धिभेदाच्च ||1 // " इति, योगपरिणामत्वे तुलेश्यानाम्, "जोगा पयडिपएसं, ठिइद्विभेदत्वम्। तत्रापि द्विविधा जीवानां भवति-ज्ञातव्या। भवभवसिद्धि- अणुभार्ग कसायओ कुणति ति वचनात्प्रकृतिप्रदेशबन्ध हेतुल्मेव स्यात् याणं' ति मकारस्यालाक्षणिकत्वात्, सिद्धिशब्दस्य च प्रत्येकमभि- नतुकर्मस्थितिहेतुत्वम्, कर्मनिस्यन्दरुपत्वतुयावत्कषायोदयस्तावत्तसम्बन्धाद्, भविष्यतीति भवा--भाविनीत्यर्थः, तादृशी सिद्धिर्येषां ते निस्यन्दस्यापि सद्भावात्कर्मस्थिति हेतुत्वमपि युज्यत एव, अत एवोपभवसिद्धिका-भव्यास्तेषाम्, अभवसिद्धिकानां-तद्विपरीतानां द्विविधा- शान्तक्षीणमोहयोः कर्मबन्धसद्भावेऽपिन स्थितिसम्भवः, यदुत्कम्-"तं नामप्युत्कभेदेन, प्रक्रमाजीवानां भवति सप्तविधा-सप्त प्रकारा इहापि पढमसमये बद्धं, बीयसमये वेइयं, ततियसमए निजिणं' ति, आह यदि लेश्येति प्रक्रमः। अत्र च जयसिंहसूरिः कृष्णादयः षट् सप्तमी संयोगजा, कर्मनिस्यन्दोलेश्या तदासमुच्छिन्नक्रियं शुक्लध्यानध्यायतः कर्मचतुष्टइयं च शरीरच्छायात्मिका परिगृह्यते, अन्ये त्वौदारिकौदारिक सद्भावे तनिनस्यन्दसम्भवेन कथं न लेश्या सद्भावः ?, उच्यते, नायं कमिश्रमित्यादिभेदतः सप्तविधत्वेनजीवशरीरस्य तच्छायामेव कृष्णादि- नियमो यदुत निस्यन्दवतो निस्यन्देन सदा भाव्यं, कदाचिन्निस्यन्दववर्णरुपांनो कर्मणि सप्तविधां जीवद्रव्यलेश्यां मन्यन्ते, तथा-'अजीव- स्वपि वस्तुषु तथा विधानस्थायांतदभावदर्शनात्। यच्चोत्कम्-'अयोकम्मणो दव्वलेस' त्ति अजीवानां 'कम्मणो' त्ति आर्षत्वान्नोकर्मणि गिनो योगपरिणामाभावेन लेश्यापरिणामाभाव' इति निश्चिनुमः-योगद्रव्यलेश्या अजीवनोकर्मद्रव्यलेश्या, तुशब्द स्येह सम्बन्धात्सा परिणाम एव लेश्येति, तदप्यसाधकम्, यतो रश्म्यादयः सूर्याद्यभावे न पुनर्दशविधा ज्ञातव्या / चन्द्राणा सूर्याणां च ग्रहा मङ्गलादयस्तद्रणश्च भवन्ति, न च ते तद्रुपा एव, यत उत्कम्-"यच चन्द्रप्रभाधा, ज्ञातं नक्षत्राणि च-कृत्तिकादीनि ताराश्वप्रकीर्णज्योतींषि ग्रहगणनक्षत्रातारा- तज्झातमात्रकम् / प्रभा पुद्गलरुपा यत्तद्धर्मो नोपद्यते / / 1 / / ' अन्ये स्तेषाम्, आभराणानि च एकवलिप्रभृतीनि आच्छादनानि च -सुवर्ण- त्वाहुः- कार्मणशरीरवत्पृथगेव कर्माष्टकात्कर्मवर्गणानिष्पान्नानि चरितादीनि आदर्शा एवादर्शका दर्पणास्ते चाभरणाच्छा दनादर्शका- कर्मलेश्याद्रव्याणीति,तत्वंपुनः केवलिनो विदन्ति। इत्युक्ता द्रव्यलेश्या। स्तेषाम्, तथा मणिश्च-मरकतादिः काकिणिः-चक्रवर्तिरत्नं मणिका- भावलेश्यामाह - द्विविधा च भावलेश्या-विशुद्धलेश्या-अकलुषद्रव्य किण्यौ तयोर्यो लेशयति-श्लेषयति वात्मनि जननयनानीति लेश्या- संपर्कजात्मपरिणामरुपा, तथैव-अविशुद्धा-इत्यविशुद्धलेश्या। तत्र अतीव चक्षुराक्षेपिका सिग्धदीप्तरुपाछाया अजीवद्रव्यलेश्या प्रक्रमान्नो- द्विविधा विशुद्धलेश्या-"उवसमखइय' त्ति सूत्रा त्वादुपशमक्षयौ ? कर्मणि ज्ञातव्या, दशविधैषा / अत्र च चन्द्रादिशब्देस्ताद्विमानानि यतो जायत इयमित्याह- कषायाणाम, अयमर्थः-कषायोपशमजा "तात्स्थ्यात्त द्व्यपदेश' इतिन्यायेनोच्यन्ते, तेषां च पृथ्वीकायरुपत्वे- कषायक्षयजा च, एकान्तविशुद्धिं चाऽऽश्रित्त्यैवमभिधानम्, अन्यथा ऽपि स्वकायपरकायशस्त्रोपनिपातसम्भवात्, तत्प्रदेशानां केषाञ्चिदचे- हिक्षायोपशमिक्यपि शुक्ला तेजः पद्मे च विशुद्धलेश्ये सम्भवत एवेति। तनत्वेनाजीवद्रव्यलेश्यात्वं द्रष्टव्यम्, उपलक्षणं चात्रा दशविधत्व- अविशुद्धभावलेश्या सेति या प्रागुपक्षिप्ता द्विविधा-द्विभेदा, 'णियमसा मेवंविधद्रव्याणां रजतरुप्यताम्रादीनं बहुतरत्वेन तच्छायाया अपि बहुतर- | उत्ति, आर्षत्वात् नियमन-अवश्यम्भावेन ज्ञातव्या, 'पेजम्मिय' त्ति
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy