SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ लेव 674 - अभिधानराजेन्द्रः - भाग 6 लेव यदप्युक्तं भवता प्राक् अकृतकल्पभाजने गृहीतं भक्तमुच्छिष्ट भवति, मिति चतुर्थो भङ्ग शुद्धः / इति गतं कल्पकरणद्वारम् / बृ० 1 उ०२ तदपि परिफलिग' त्ति दर्शयति प्रक० / ओघ०। ध०। प्रव० / नाभेरुपरिजले, कल्प०३ अघि०६ मन्नतो संसह, जं इच्छसि धोवणं दिणे बिइए। क्षण / नाभिरेव तावद्यत् प्रविशति स लेपः। बृ०४ उ० / नि० चू० / इत्थ विसुणसु अपंडिय! , जहा तथं निच्छए तुच्छं।६०६|| नालन्दावास्तव्ये स्वनामख्याते गृहपतौ, 'तत्थ णं नालंदाए बाहिरियाए संसुष्ट मन्यमानो यत् द्वितीये दिने धावनम्-कल्पकरणम् इच्छसि, लेवे नाम गाहवई होत्था' तस्यां च लेपो नाम गृहपतिः- कुटुम्बिक अत्राप्यर्थे शृणु-निशमय हे अपण्डित ! यथा-तकत त्वदीयं वचनं आसीत्। (सूत्रा०)"सेणं लेवे नाम गाहावई समणो वासएयावि होत्था" निश्चये परमार्थत् , तुच्छम्-असारम्। स लेपाख्यो गृहपतिः श्रमणान्-साधूनु पास्ते-प्रत्यहं सेवत इति तदेवाह श्रमणोपासकः / सूत्रा०२ श्रु०७ अ०। ('पेढालपुत्त' शब्दे पञ्चमभागे सव्वं पिय संसटुं, नऽत्थिय संसट्टितेल्लयं किंचि। 1081 पृष्ठे वक्तव्यता गता) सर्वत्रा प्रत्याख्याने 'अन्नत्थणाभोगेणं' सव्वं पिय लेवकडं, पाणगजाए कहं सोही॥६०७|| इत्याद्याकारोचारणं प्रोक्तमस्ति, परं पाणस्सलेवेण वा इत्यादिषु कथं यदि गन्धमात्रेणैवत्वुदक्तया नीत्या भक्तमुच्छिष्टं भवति ततः सर्वमप्यन्नं तन्न? इतिप्रश्नः। अत्रोत्तरम्-'पाणस्सलेवेणवा' इत्यत्र 'अन्नत्थणाजगति संसृष्टम्-उच्छिष्टमेव विद्यते, 'नत्थि' नास्ति किञ्चिदप्यसंसृष्टम्, भोगेणं' इत्याद्याकारनुचारणे हेतुःशास्त्रे दृष्टोन स्मरति, षडावश्यकसूत्रएवं सर्वमपि भक्तं पानकं चलेपकृतम्-उच्छिष्ट भवति, अतः पानकजातेन मध्येऽपि तद्रहित एव पाठो दृश्यत-इति // 57 / सेन०२ उल्ला०। कथं शुद्धिर्भविष्यति। विहृतपात्राकाणि पुनर्लेपितानि विहृतानि कल्पते न वा ? इति प्रश्नः, एतदेव भावयति अत्रोत्तरम्-पूर्वविहृत पात्रत्रकाणि पुनर्लेपितानि चतुर्मासके विहृतानि खीरं वच्छुच्छिटुं, उदगं पि य गच्छकच्छमुच्छिटुं। कल्पन्त इति॥७५।। सेन०२ उल्ला०। चंदो राहुच्छिट्ठो, पुप्फाणि य महुयरिगणेहिं। लेवकप्पिय पुं० (लेपकल्पिक) लेपसामाचार्यभिज्ञे, ब०। रंघतीओ वोट्टि ति, वंजणे खलगुले य तकारी। साम्प्रतं लेपकल्पिकमाह - संसट्टमुहा य दव्वं, पियंति जइणो कहं सुज्झे / / 608|| पढियसुयगुणियमगुणिय-धारमधारउवउत्तो परिहरति। आलोयायरियादी, आयरिओ विसोहिकरगो से / / 537 / / क्षीरं वत्सोच्छिष्ट वत्सेन स्वमातुः स्तन्यमापिवता संसृष्टम् / तथा यस्माद्-ज्ञानतः प्रायश्चितं तस्माद्येनौद्यनियुक्तिसूत्रामियं वा उदकमपि मत्स्यकच्छपोच्छिष्टम्, चन्द्रो राहूच्छिष्टः, पुष्पाणि मधुकरगणैरुच्छिष्टानि, तथा--अविरतिका रन्धयन्त्यो व्यञ्जनानि-शालन कल्पपीठिका पठिता स्यात्, श्रुता वा गुणिता-अत्यन्त स्वभ्यस्तीकृता स्याद, अगुणिता वा स्याद्, धारिता वा स्याद् अधारिता वा; तथापि कानि 'वोट्टयं ति किं निष्पन्नानि न वेति परिज्ञानार्थम्, खलगुलावपि चेदुपयुक्तः सन् सूत्रोत्कप्रकारेण लेपं परिहरति-परिभोगयतिः, स तच्छाककारिणः-- तस्य खलादेः, कारिणश्चाक्रिकादयो 'वोट्टयन्ति' लेपकल्पिकः, तेन च लेपसूत्रोण पठितेनापठितेन वा गुणितेनागुणितेन संसृष्टमुखाश्चोच्छिष्टन मुखेन यतयो यद्द्वमापिवन्ति तदपि संसृष्टं तेतन वा, धारितेनाधारितेन वा उपयुक्ते वा यां विराधनामापद्यते तामाचार्यादेः संसृष्टेन यस्य भाजनस्य कल्पः क्रियते तत्कथं शुद्ध्यतीति। यत एवमतो पुरतः आलोचयन् प्रथमत आचार्यस्य, तदभावे उपाध्यायादेरपि, न गन्धमाोणैव भक्तमुच्छिष्ट भवतीति स्थितम्। आलोचिते च (से) तस्य प्रायश्चित्तप्रदानेन विशोधिकारक आचार्यः। अथ कलपकरणे वितथसमाचारीनिष्पन्न प्रायश्चित्तमाह उक्तो लेपकल्पिकः / 601 उ०१प्रक०। एकिकम्मि उठाणे, वितह करितस्स मासियं लहुअं। लेवण न० (लेपन) कुड्यानां कर्दमेन गोयमेन च लेपप्रदाने, बृ०१३०२ तिगमासिय तिगपणगा, यहोति कप्पं कुणइ जत्थ / / 106 // प्रक० / नि० चू०। प्रलेपे, सूत्रा०२ श्रु०१ अ०। एकस्मिन् स्थाने वितथा समाचारी कुर्वाणस्य मासिकं लघुकम्।। लेवमेरा स्त्री० (लेपमर्यादा) नियमितलेपविधाने, "लेव (मेरा) मायाए तद्यथा-असली पात्राके प्रथमं कल्पं करोति, संलिख्य वा प्रथमं कल्पं __ संजए' (1 गाथा) दश०५ अ०२ उ०। कृत्वा तं नापिबतीति द्वितीयं कल्पं, पात्रके अप्रक्षिप्य बहिर्निगच्छति, लेववं त्रि० (लेपवत्) सलेपे, सूत्रा०१ श्रु०२ अ०१ उ०। एतेषु त्रिष्वपि स्थानेषु मासलघु।तथा-त्रीणि मासिकानि पञ्चकानिच | लेवाडन० (लेपकत) स्निग्धावयवमिश्रे, पञ्चा०५ विव०। ('लेव' शब्दे भवन्ति या कल्पं करोति, तद्यथा-न प्रत्युपेक्षिते न प्रमार्जयति 1, लेपकृतान्युक्तानि) नाप्रत्युपेक्षितं प्रमार्जयति 2, प्रत्युपेक्षिते न प्रमार्जयति 3, एतेषु त्रिषु लेवालेव न० (लेपालेप) भोजनभाजनस्य विकृत्या तीमनादिना वा भङ्गेषु प्रत्येकं तपः कालविशेषितं मासलधु / चतुर्थभने प्रत्युपेक्षितं / आचामाम्लप्रत्याख्यातुरकल्पनीयेन लिप्ततायाम, ध०२ अधि० / प्रमार्जयति च नवरंदुष्प्रत्युपेक्षितं दुष्प्रमार्जितं करोति, १दुष्प्रत्युपेक्षितं | "लेवालेवेणं गिहत्थसंसट्ठणं'' पञ्चा०५ विव०! सुप्रमार्जितं करोति 2 दुष्प्रमार्जितं सुप्रत्युपेक्षितं करोति 3 एतेषु त्रिषु | लेवि अव्य० (लातुम् ) आदाने, "तुम एवमणाहमतपः कालविशेषितानि पञ्चरागिन्दिरवानि। सुप्रत्युपेक्षितं सुप्रमार्जित- | णाहें च" ||841441 / / अनेन तुमः स्थाने वैकल्पिकः
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy