________________ लेव 670- अमिधानराजेन्द्रः - भाग 6 लेव अवगाहिम पक्कान्नम् (ते अपि निरवयवे एतद्विषयाणामवयवानां पृथगव्यवहियमाणत्वादिति / घृतघट्टः- पुनघृतस्य सम्बधी यः किट्टो महियाद्रुकमित्यर्थः / स विकृतिर्व्यवह्मियते। विस्पन्दनं नाम–अर्धनिदग्धघृतमध्यक्षिप्ततन्दुलानिष्पन्नम्, उत्कच्च पञ्चवस्तुकटीकायाम् - 'वीसंदणं अद्धनिद्ददघयमज्झछूढतंदुल निप्फणं 'ति, सो इति पादपूरणे, चशब्दार्थः- अपिशब्दार्थे, विस्पन्दनमपि केचिद्विकृतिकमिच्छन्ति न पुनर्न चायं यदाह चूर्णिकृत्-"अम्हाणं पुण वीसंदणं अविगई"। त्ति / तैलगुलयोर्यथाक्रमं यानि सुकुमारि-काखण्डादीनितानि अविकृतिः विकृतिनँ भवतीत्यर्थः / सुकुमारका तैलविशेष, खण्डः- प्रतीतः आदिशब्दात्-शर्करादिपरिग्रहः / मधुनो माक्षिकादिभेद भिन्नस्यावयवो यन्मन्दनंतद विकृतिः। मद्यस्य खोलम् किट्ट विशेषः, सोऽपिन विकृतिः पुदलस्य यत्पिकटमुज्झमस्थि वा तदप्यविकृतिरसकः, पुनर्यस्तस्य पुद्रलस्यावयवः स पुनर्निय मात् भवेद विकृतिः।। अथ पिण्डरसपदं व्याख्यानयतिअंबंबाडकविटे. मुद्दिया माउलुंगकयले य / खजूरनालिएरं, कोले चिंचा य बोधव्वा / / 875 / / आमम् आम्रातकम्, कपित्थम्-प्रसिद्धम् मुद्रिका द्राक्षा मातुलिङ्गम्बीजपूरम, 'कयलं' - कन्दलीफलम्, खजूरम् नालिकेरमुभयमपि सुप्रसिद्धम, कोलो-बदरचूर्णम्, चिञ्चाअम्लिका, चशब्दाद्-अन्यान्यप्येवंविधानि पिण्डरसद्रव्याणि वोद्धव्यानि / एतानि न नव विकृतयो भवन्ति। यत आहखजूर-मुद्दिय-दाडिं-माणं पीलत्थु-चिंचमाईणं। पिण्डरस न विगईओ, नियमा पुण होति लेवाडा॥८७६|| खजूरमुद्रिकादाडिमानां पील्विक्षुचिञ्चादीनां च संबन्धिनौ यौ पिण्डरसौ तौ अविकृती-विकृती नभवतः। नियमात् पुनर्लेप कृतौ भवत इति। उत्कानिलेपकृतानि। लेपकृतिः संसृष्टस्य भाजनस्य कल्पकरणो यदि पुनस्तस्य भाजनस्य लेपः स्फुटितो भवति ततः कल्पत्राये कृतेऽपि लेपकृतमेव तन्मन्तव्यम् अतस्तद्दोषपरिहारार्थमाह - कुट्टिमतलसंकासो, मिसिणीपुक्खपलाससरिसोवा। समासधुवणसुक्का, णायसुहुमेरिसो होइ॥८८७॥ यथा कुट्टिमतलं निनोन्नतप्रदेशरहितं सर्वतः सममेव भवति एवं पात्रकस्य लेपोऽपि कुट्टिमतलसंकाशः सर्वतः सम एव कर्तव्यः / तथा विसिनी-पद्मिनी तस्य यत्पुष्कलं विस्तीर्ण पलाशपत्र तत्र पतितं जलं यथा नावतिष्ठते, एवं या सूक्ष्मसिक्थावयवा लग्ना अपिन स्थितिं कुर्वन्ति स विसिनी पुष्कलपलाशसदृशः, ईदृशो लेपः पाठाकस्य समासधावनशोषणाः सुखमेव कर्तुं शक्यन्ते, समिति-सम्यक् प्रवचनोत्केन विधिना, आिित मर्यादया पात्रकलेपमवधी कृत्य यदसनं सिक्थाद्यवयवानामपनयनं स समासः स लेपेन कल्प इत्यर्थः, धावनं कल्पायप्रदानम्, अपरञ्चायं गुण ईदृशे पात्रो भवति “एगो साहू | रुक्खमूले समुद्दिसइ, तेण साहुणा दिसालोगो कओ,नपुण उवरिमारुढो धिजाइओ दिह्रो, तेण सोसाहू दूरओ जिमिओ दिट्ठो, ताहे सोउवरिमारुढो गाममइमओ, तत्थडणेण सिट्टे गामिल्लयाणं, तेण पुण साहुणा सो ओअरंतो दिहो, अह सो भगवं दवदव स आउत्तो तहा संलिहइ जहा नजइ धायं पिव पत्तं / पच्छा सो भगवं मुहुपुत्ति याए मुहं पिहेऊण पढंतो अत्थइ, ते आगया पिच्छंति साहुं उवसंतं, कओ एक कतो भिक्खंगहियं, तओ भणइ न ताव हिंडामि, किं बेला जाया ते अन्नमन्नस्स मुहं पलोयंति / ताहे धिज्जाइओ भणइ-मए दिह्रो, पलोएहँ से भायणं ति, पिच्छा मो भायणं, तेणं दरिसियं, ताहे ते दखूण भणति-तुमं पिपावो मरुगो'' त्ति। असुमेवार्थ भाष्यकृदाह-- आउत्तो सो भगवं, चोक्खं मुइयं च तं कयं पत्तं / निस्सीलनिजाणं, पत्तस्स सदायणा भणिया॥८७८|| ओभामिओ समरुओ, पत्तो साहू जसंच कित्तिं च। पच्छाइआय दोसा-वण्णोय पभाविओ तहियं // 7 // स भगवान् तं धिग्जातियं वृक्षादवतरन्तं दृष्टवा आयुक्तः प्रवचनमालिन्यरक्षणाय प्रवचनपरोऽभवत्, ततस्तेन संलेखना कल्पकरणेन 'चोक्खं' सुविकृतं तत्पात्रकम्, ततश्च निःशील निर्वृतानां च तेषां ग्रामेयकाणां पात्राकस्य दर्शना-निरीक्षध्वमिदं यदि भवतामेतद्दर्शने कौतुकमस्तीत्येवं लक्षणा भणिता पात्रे च दर्शिते तैर्मरुकोधिगजातीयः अपवाजितो, यथा-धिग्भवन्तमसद्दोषोद्धोषणकारकम्, गुणिषु मत्सरिणमिति / साधुश्च प्रायो यत्राप्यमिथ्यादृष्टिमानमईनपराक्रम समुत्थां कीर्तिं च शुचिसमाचाररुपं सुकृतं प्राप; प्रच्छादिताश्च दोषाः पानकेन विना तुम्बकेषु वा भोजनकरणसमुत्थाः, वर्णश्च प्रभावितः प्रवचनस्य, तत्रावसरे तेन भगवता एष गुणः शोभनलेपोपलितस्य पात्रास्येति। अथ येषु द्रव्ये तु कल्पकरणमवश्यं कर्तव्यं तानिदर्शयतिलेवाडविगइ गोरस-कढिते पिंडरस जहन्नउब्भज्जी। एएसिं कायव्वं, अकरणे गुरुगाय आणाइ॥५०॥ एतानि द्रव्याणि लेपकृतानि, तद्यथा-विकृतयो-दधिदुग्धा दिकाः, गोरसं-तक्रादि, क्वथितं-तीमनादि, पिण्डरसाः-खर्जूरादयो यावत् जघन्यतः 'उन्भजित्ति कोद्रवजालकम्, एतेषां लेपकृतानां कल्पकरणं कर्त्तव्यम् / यदि न करोति तदा चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, विराधना च संयमादि विषया। तामेव भावयतिसंचयपसंगदोसा, निसिभत्तं लेवकुत्थणमगंधं / दव्वविणासुडादी, अवनसंसंजणाहार||८८१॥ लेपकृतपात्राकस्य कल्पे अक्रियमाणे यः संचयः-सूक्ष्मसिक्थाद्यवयवपरिवासनरुपस्तस्य प्रसङ्गे न दोषा एते भवेयुः, निशिभक्तं प्रतिसेवितं भवति / लेपस्य च कोथनं-प्रतिभवनं ततश्च अगन्धम्नञः कुत्सार्थत्वादतीव दुर्गन्धि भाजनं भवति, तादृशे च भाजने गृहीतस्य द्रव्यस्यौदनादेर्विनाशो भवति / तस्मिन् भुञ्जानस्य च विरसगन्धाघ्राणत ऊर्ध्वादीनि भवन्ति / ऊर्ध्वम्-वमनम्, आदिशब्दाद्-अरोचकमान्द्यादिपरिग्रहः। अवर्णश्च प्रवचनस्योड्डाहो भवति। तथाहि-लोकः भिक्षां ददानो दुर्गन्धिभाजनं दृष्ट्वा गर्हिता ईदृशा एवैते अशुचयः पापो