________________ 666 - अमिधानराजेन्द्रः - भाग 6 लेप सम्प्रति लेपस्यैव भेदानाह भवति मध्येनैव पात्रककाष्ठस्य दवरको याति तावत्यावत् सा तज्जाय-जुत्ति लेवो, दुचक्कलेवो य होइ नायव्वो। - राजीः सीविता भवति तेन स्तेनकबन्धेन दुर्बलं पात्राकं भवति, मुद्दियनावाबंधो, तेणगबंधो य पडिकुट्ठो // 531 / - अतोऽसौ वर्जनीयः / ओघ०। त्रिविधो लेपो भवति -- ज्ञातव्यस्तद्यथा-तज्जातलेपः, युक्तिलेपः, - सम्प्रति लेपस्य जघन्यादिभेदानाहद्विचक्रलेपश्च / द्विचक्रलेपो नाम शकटलेपः, तत्र लिप्यमानं लिप्तं वा खर अयसि कुसंभ सरिसव, कमेण उक्कोसमज्झिम जहन्नो। यदि पात्रं कथमपि भङ्गमाप्नुयात् ततो ऽन्यस्याभावे मुद्रितनौबन्धेन नवणीए-सप्पि वसा, गुले अलोणे अलेवो उ॥५३५।। बध्नीयात् न स्तेनकबन्धेन / यतो मुद्रितनौबन्ध एव तीर्थकरैरनुज्ञातः खरसंज्ञिकेन तिलतैलेन यो लेपःस उत्कृष्टः। अतसीतैलेन कुसुम्भतैलेन स्तेनकबन्धस्तु प्रतिकुष्टः। च मध्यमः, सर्षपतैलेनजघन्यः। उक्तञ्च-"सो पुण लेवोखरसणहएण साम्प्रतमेनामेव गाथां विवरीषुस्तद्यातलेपस्य प्राग्व्याख्यातत्वात् उमोसओ मुणेयव्यो। अयसि कुसुंभिय मज्झो, सरिसवतिल्लेणय जहन्नो शेषपदव्याख्यानार्थ माह ॥१॥"नवनीतेन भ्रक्षणेन सर्पिषाघृतेनं वसा च निर्वृत्तोऽलेपोज्ञातव्यः / जत्ती उपत्थरादी, पडिकुट्ठा सा तु सन्निही काउं। तस्य पात्रो सम्यग् लगनाभावात्, जुगुप्सितत्वाच्च / तथा-गुडभृतेषु वा दयसुकुमालअसन्निहि, दुचकलेवो अतो इहो // 532 / / शकटेषु तिलतैलभ्रक्षितेष्वपि यो लेपः सोऽलेपः तस्यापि लवणाद्यवयवो युत्किः पदैकदेशे पदसमुदायोपचारात् धूलिलेपः, प्रस्तरादिः- गतः अप्रशस्तत्वात्, तदेवमुत्को लेपस्य विधिः। बृ० 1301 प्रक०। प्रस्तरादिकृतः आदिशब्दात्-शर्करालोहकिट्ट केदारमृत्तिकादिपरिग्रहः, अथकल्पकरणद्वारमभिधित्सुराहसा च युत्किः सन्निधिरिति कृत्वा तीर्थकरगणधरैः प्रतिक्रुष्टानिराकृता। माणस्स कप्पकरणे, अलेवडे नत्थि किंचि कायव्वं / तद्यातलेपश्च कदाचिद वाप्यते, तत एतेषु मध्ये शकटलेपः सुन्दरः। यतः तम्हा लेवकडस्स उ, कायव्वा मग्गणा होइ॥८६८|| तस्मिन् सुकुमारतया पानजातयो जन्तवः स्पष्टाः दृश्यन्ते, दृश्यमानेषु भाजनस्य कल्पकरणे चिन्त्यमाने यदलेपकृतं द्रव्यं तद्या प्रक्षिप्तं तस्य च तेषु दया कर्तुं शक्यते न च सन्निधिदोषः / अतः सुन्दररत्वात् स एव भाजनस्य न किंचित्कर्तव्यम्-कल्पोन विधेय इत्यर्थः। लेपकृतभाजद्विचक्रलेप इष्टः। नस्यत्ववश्यकल्पोदातव्यः, इत्यतो लेपकृतस्य मार्गणा कर्तव्या, कीदृश संजमहेउं लेवो-विभूसाए वयंति तित्थयरा। लेपकृतम्, अलेपकृतं चेति चिन्तनीयमित्यर्थः / बृ० 1 उ०२ प्रक०। सतीऽसती दिलुतो, विभूसॉए होंति चउगुरुगा॥५३३|| (तत्रालेपकृतानि 'अलेवकड' शब्दे प्रथमभागे 755 पृष्ठे गतानि) लेपः पात्रास्य दातव्यः संयमहेतोर्न विभूषया, उपलक्षणमेतत्, नापि अथलेपकृतानि निरुपयतिगौरवेण, इति भगवन्तस्तीर्थकरा वदन्ति। संयमहेतोः पुनर्दीयमाने लेपे विगई विगइ अवयवा, अविगई पिण्डरसहि जं मीसं। यदि विभूषा भवति तथापि सासंयमहेतोरेव। अत्रा सत्यसत्योर्दृष्टान्तः। गुलरहितेल्लावयवे, विगडम्मिय सेसएसुं च // 871 / / तथाहि-सती आत्मानं विभूषयति, असत्यपि। केवलं सती कुलाचार | दधिदुग्धघृतादिका या विकृतयो ये च विकृतीनामवयवाः मधुप्रभृतनिमित्त मात्मानं विभूषयतीति तुल्यमपि तद्विभूषणमदुष्टम् / इतरा यस्तैर्यन्मिश्रम, यद्वा-विकृतिरुपैः पिण्डरसैः खजूरादिभिर्मिश्रम्, जारतोषणानिमित्तमिति दोषवत् / एवं यथा सत्यसौ तथा साधुः, यथा एतत्सर्वमपि लेपकृतमिति प्रक्रमः। अत्र च गुडदधितैलानां ये अवयवाः विभूषणं तथालेपः, यथा कुलाचारः तथासंयमः, यथा जारतोषणं तथा यश्च विकटे-मध्ये अवयवः शेषेषु च घृतादिषु येऽवयवास्ते केचिद् असंयमः / विभूषया लेपं ददतः प्रायश्चित्तं चत्वारो गुरुकाः। उपलक्षण- विकृतयः, किञ्चिचा विकृतयः प्रतिपत्तव्याः। मेतत् गौरवेणापि ददत एतत् प्रायश्चित्तमवसातव्यम् / उक्तञ्च - अथैनामेव नियुक्तिगाथां विवृणोति"संयमहेऊलेवो, न विभूसा, गारवेण वा देयो। चउगुरुगविभूसाए, लिंपिते दहि अवयवो उमंथू, विगई तक न होइ विगई उ। गारवेणं वा / / " खीरंतु निरावयवं, नवणीओगाहिमा चेव // 872 / / भिजिज्ज लिप्पमाणं, लित्तं वा असइए पुणो बंधे। घयघट्टो पुण दिगई, वीसंदणसोय केइ इच्छन्ति। मुद्दियनावाबंधे, न तेण बंधेण बंधिज्जा // 534|| तिल्लगुलाण अविगई, सुकुमालियखंडमाईणि // 873 / / तत्पात्रनं लिप्यमानं लिप्तं वा कथमपि हस्तपतनादिनाऽभिद्यत न महुणो मयणमविगई, खोलो मन्जस्स पोग्गले पिउडं / चान्यत्पात्रं तत्पात्रां भूयो मुद्रितनौबन्धेन बध्नीयात्, नस्तेनकबन्धेन। रसओ पुण तदवयवो, सो पुण नियमा भवे विगई।॥८७४|| बृ०१ उ०१ प्रक०। दध्नः सम्बन्धी यो मधु इति नाम्ना प्रसिद्धोऽवयवः सव तत्र मुद्रिकाबन्धस्येयं स्थापना - विकृतिः, यत्तु तक्रं तद्दध्यवयवरुपमपि विकृ तिर्न भवति / नौबन्धः पुनर्द्विविधो भवति तस्य स्थापना चेयं स्तेनकबन्धः पुनर्गुप्तो . क्षीरं तु दुग्धं पुनर्निरवयवम्-अवयवरहितं नवनीतं-भक्षणम्