SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ मग्ग 45 - अभिधानराजेन्द्रः - भाग 6 मग्ग आगमसद्धानभिज्ञाः 'प्रतिषेधन्ति' निषेधयन्ति तेऽप्यगीतार्थाः प्राणिना 'वृनिच्छेद' वर्तनोपयविघ्नं कुर्वन्तीति / / 20 / / तदेवं राज्ञा अन्येन वेश्वरेण कूपतडागयागसत्रदानाऽऽद्यदातेन पुण्यसद्भावं पृष्टमुमुक्षुभिर्यद्विधेयं तद्दर्शयितुमाह .. दुहओ वि ते ण भासंति, अत्थि वा नत्थि वा पुणो। आयं रयस्स हेचा गं, निव्वाणं पाउणंति ते // 21 // निव्वाणं परमं बुद्धा, णक्खत्ताण व चंदिमा। तम्हा सदा जए दंते, निव्वाणं संधए मुणी।।२२।। वुज्झमाणाण पाणाणं, किच्चंताण सकम्मुणा। आधाति साहु तं दीवं, पतिठूसा पवुचई / / 23 / / आयगुत्ते सया दंते, छिन्नसोए अणासदे। जे धम्मं सुद्धमक्खाति, पडिपुन्नमणेलिसं // 24 // यद्यस्ति पुण्यमित्रवमूचुस्ततोऽनन्तानां सत्त्वानां सूक्ष्मबादराणा सर्वदा / प्राणत्याग एव स्यात. प्रीणनमात्र तुपुनः स्वल्पाना स्वल्पकालीयमतोऽस्तीति न दक्तव्यं नास्ति पुण्यमित्येवं प्रतिषेधोऽपि तदर्थनामन्तरायः स्यादित्यता 'द्विधाऽपि' अस्ति नास्ति वा पुण्यमित्येव 'ते' मुमुक्षवः साधवः पुनर्न भाषन्ते, किं तु पृष्टः सद्भिर्मानं समाश्रयणीय, निर्बन्धे त्वरमाक निचत्वारिंशद्दोषवर्जित आहारः कल्पते. एवविधविषये मुमुक्षूणामधिकार एव नास्तीति। उक्तं च - "सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्व प्रकाम, व्युच्छिन्नाशेषतृष्णाः प्रमुदितमनसः प्राणिसार्शा भवन्ति। शाषं नीत जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं, तेनोदासीनभावं व्रजति मुनिगणः कूपवप्राऽऽदिकाये / / 1 / / " तदेवमुभयथाऽपि भाषितेरजसः 'कर्मण 'आयो लाभो भवतीत्यतस्तमाय रजसो मानेनान्वद्यभाषणेन वा 'हित्वा' त्यक्त्वा 'ते' अनवद्यभाषिणो 'निर्वाण' माक्षं प्राप्नुवन्तीति // 21 // अपि च-नेतिनिर्वाणं तत्परमं प्रधानं येषां परलोकार्थिना बुद्धाना ते तथा तानेव बुद्धान निर्वाणवादित्वेन प्रधानानित्येतद् दृष्टान्तेन दर्शयतियथा 'नक्षवाणाम' अश्विन्यादीना सौम्यत्वप्रमाणप्रकाशकत्वैरधिकश्चान्द्रमाः एवं परलोकार्थिनां बुद्धानां मध्ये ये स्वर्गचक्रवर्तिसंपन्निदानपरित्यागेनाशेषकर्मक्षयरूप निर्वाणमेवाभिसंधाय प्रवृत्तास्त एव प्रधाना नापर इति. यदि वा-यथा नक्षत्राणां चन्द्रमाः प्रधानभावमनुभवति एवं लोकस्य निर्वाण परमं प्रधानमित्येवं 'बुद्धा अवगततत्त्वाः प्रतिपादयन्तीति, टरमाच निर्वाण प्रधानं तस्मात्कारणोत् 'सदा' सर्वकालं 'यतः' प्रयतः प्रयत्नवान् इन्द्रियनोइन्द्रियदमनेन दान्तो 'मुनिः' साधुः 'निर्वाणमभिसंधयेत्'निर्वाणार्थ सर्वाः क्रियाः कुर्यादित्यर्थः / / 22 / / किश्चान्यत्संसारसागरस्रोतोभिर्मिथ्यात्वकषायप्रमादाऽदि कैः, 'उह्यमानाना' तदभिमुखं नीयमानानां तथा स्वकर्मोदयेन निकृत्यभानानामशरणानामसुमता परहितैकरतोऽकारणवत्सलस्तीर्थकृदन्यो वा गणधराऽऽचार्याऽऽदिकरस्तेषामाश्वासभूतं 'साधु शोभनं द्वीपमाख्याति, यथा समुद्रान्तः पतितस्य जन्तोर्जलकल्लोलाऽऽकुलितस्य मुर्मूषोरेतिश्रान्तरस्थ विश्रामहेतु द्वीपं कश्चित्साधुर्वत्सलतया समाख्याति, एवं तं तथा भूतं द्वीप' सम्यग्दर्शनाऽऽदिकं संसारभमणविश्रामहेतुं परतीर्थिकैरनाख्यातपूर्वमाख्याति, एवं च कृत्वा प्रतिष्ठानं प्रतिष्ठासंसारभ्रमणविरतिलक्षणेषा सम्यगदर्शनाऽऽद्यवाप्तिसाध्या मोक्षप्राप्तिः प्रकण तत्त्वज्ञैरुच्यते प्रोत्यत इति / / 23 / / किंभूतोऽसावाश्वासद्वीपो भवति ? कीदृग्विधेन वाऽसावाख्यायत इत्येतदाह-(आयगुत्ते इत्यादि) मनोवाक्कायेरात्मा गुप्तो ससस आत्मगुपतरतथा सदा सर्वकालमिन्द्रियनोइन्द्रियदमनेन दान्ता दोन्द्रियो धर्मध्यानध्यायी वेत्यर्थः / तथा छिन्नानि त्रोटितानि संसारसातासियन साथाएतदेव स्पष्टतरमाह-निर्गत आश्रवः प्राणातिपातापादक कर्मप्रवेशद्वारस्पो यरमात्स निराश्रवो य एवंभूतः स शुद्धसमस्तदाषाऽपेतं धर्मगाख्याति। किंभूतं धर्म ? प्रतिपूर्ण निरवयवतया सर्वविरत्याख्यं गोक्षगगनकहेतुमनीदृशमनन्यसदृशमद्वितीयमिति यावत्।।२४।। एवंभूतधर्मव्यतिरकिणां दोषाभिधित्सयाऽऽहतमेव अविजाणंता, अबुद्धा बुद्धा माणिणो। बुद्धा मो ति य मन्नता, अंत एते समाहिए / / 2 / / ते य बीओदगं चेव, तमुधिस्सा यजं कडं। भोचा झाणं झियायंति, अखेयन्नाऽसमाहिया / / 26 / / (तमेवेत्यादि) तमेवभूतं शुद्ध परिपूर्णमनीदृशं धर्ममजानाना अप्रबुद्धा अविवेकिनः पण्डितमानिनो वयमेव प्रतिबुद्धा धर्म तत्त्वमित्येव मन्यमाना / भावसमाधेः सम्यगदर्शनाख्यादन्ते पर्यन्तेऽतिदूरे वर्तन्त इति, ते च सर्वेऽपि परतीर्थिका द्रष्टव्या इति // 25 // किमिति ते तीर्थकाभावमार्गरूपात्समाधेर्दूर वर्तन्त इत्याशङ्ख्याऽऽह (ते य बीओदगमित्यादि) ते च शाक्याऽऽदयो जीवाजीवानभिज्ञतया बीजानि शालिगोधूमाऽऽदीनि, तथा शीतोदकमप्राशु (सु) कोदकं, ताश्चोद्दिश्य तद्तैर्यदाहारादिक कृतं निष्पादितं तत्सर्वमविवेकितया ते शाक्याऽऽदयो भुक्त्याऽभ्यवहृत्य पुनः सातद्धिरसगौरवाऽऽसक्तमनसः सङ्ग भक्ताऽदिक्रियया तदवाप्तिकृते आध्यानं ध्यायन्ति / नाँहिकसुखैषिणां दासीदासधनधान्याऽऽदिपरिग्रहयता धर्मध्यानं भवतीति। तथा चोक्तम् - ''ग्रामक्षत्रगृहाऽऽदीना, गवां प्रेष्यजनस्य च। यस्मिन्परिगहो दृष्टो, ध्यानं तत्र कुतः शुभम् ? / / 1 / / " इति। तथा* 'मोहस्याऽयतनं धृतेरपचयः शान्तेः प्रतीपो विधिव्यक्षिपस्य सुहृन्मदस्य भवनं पापस्य वासो निजः। दुःखस्य प्रभवः सुखस्य निधनं ध्यानस्य कष्टो रिपुः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च // 1 // " तदेवं पचनपाचनाऽदिक्रियाप्रवृत्तानां तदेवं चानुप्रेक्षमाणानां कुतः शुभध्यानस्य संभव इति। अपिच-तेतीर्थिकाधर्माधर्मविवेकेकर्तव्ये अखेदज्ञा अनिपुणाः। तथाहि-शाक्या मनोज्ञाऽऽहारवसतिशय्याऽदिकंरागकारणमपि शुभध्याननिमित्तत्वेनाध्यवस्यन्ति। तथा चोक्तम्- 'मणुण्ण भोयणं भुचा।' इत्यादि / तथा मांसं कक्लिकमित्युपदिश्य संज्ञान्तरसमाश्रयणान्निदोष मन्यन्ते, बुद्धसंवाऽऽदिनिमित्तं चारम्भनिर्दोषमिति कि। तदुक्तम् 'मंसनिवात्त काउं, सेवइ दतिक्ग ति धणि भेया। इय चइऊणाऽऽरंभ, परवयएसा कुणइ बालो।।१॥ नचैतावता तान्नर्दोषता। नहि लूताऽऽदिकशीतलिकाऽऽद्यभि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy