________________ लेप 665 - अमिधानराजेन्द्रः - भाग 6 लेप अथ जीर्णानामदर्शने को दोश इत्यत आह एवमुक्तवा आचार्यान् शेषसाधूंश्च वक्ति युष्माकमप्यस्ति लेपेन प्रयोजन पाडिच्छगसेहाणं, नाऊणं कोऽपि आगमणमाई। मानीयताम्। तत्र यो वक्ति आमम्, तं प्रति ब्रूते कियन्तमानयामि, किं दढलेवे वि उपाये, लिंपतिमा तेसि दिजिज्जा ||465|| वा लेपं तत्र यद्भणति तदिच्छामि इति प्रतिपद्य कृतोत्सर्ग उपयोगअहवा वि विभूसाए, लिंपतिजा सेसगाण परिहाणी। कायोत्सर्ग कृत्वा गुरुन् नमस्कृत्याऽऽवश्यिकीं कृत्वा यदि तेषां पात्रअपडिच्छणे य दोसा, सेहे काए अनेगाए||४९६|| वस्त्राणां कल्पिकस्ततो गृहेषु गतवा मल्लकं रुतं च गृह्यति। कश्चिन्मायी शिष्याणां प्रतीच्छकानांचागमनं ज्ञात्वा मा तेषां दद्यादिति अथाकल्पिकस्तत आहकृत्वा दृढलेपान्यपि पात्राणि भूयोऽपि लिम्पति, अथवा-न शोभन: गीयत्थपरिग्गहिते, अयाणओ रुयमल्लए घेत्तुं। अग्रेतनो लेप इति विभूषानिमित्तमजीर्ण लेपमपि पात्रं भूयः कोऽपि खारं च तत्थ वचति, गहिए तसपाणरक्खट्ठा / / 501|| लिम्पति। एवं मायया विभूषानिमित्तं वा भाजनेषु तेषु लिप्तेषु या शेषकाणां योज्ञायकोऽगीतार्थः सगीतार्थेन परिगृहीतानिरुतमल्लकानि गृहीत्वा साधूनां प्रतीच्छकानां शिष्याणां परिहाणिस्तां समायी विभूषार्थी वा सति लेपे संपातिमासप्राणरक्षणार्थम्, तत्र मल्लकेषु क्षारं च गृहीत्वा प्राप्नोति / तमेव दर्शयति -- 'अपडिच्छणे य' इत्याकेचित्प्रतीच्छकाः व्रजति। समागतास्तद्योग्यानि च पात्राणि न सन्ति लिप्तानि तिष्ठन्तीति कृत्वा संप्रति यदधस्तादभणितम्। 'सागरिय' त्ति तदव्याख्यानार्थमाह - तत एवं पाठौर्विना तेषां प्रतीच्छकानामप्रतीच्छने ज्ञान दर्शनचारित्रा- वचंतेण य दिहुँ, सागारिदुचक्कगं तु अब्भासे। परिहाणिः 'सेहेकाए' त्ति तथा शैक्षः कश्चिदुपस्थितोऽथ च भाजनं न तत्थेव होइ गहणं,न होति सागारिओ पिंडो॥५०२|| विद्यते लिप्तमस्तीति कृत्वा ततो भाजन विना कथं स प्रव्राज्यते इति तेन गृहीतरुतमल्लकक्षारेण व्रजता यदि सागारिकस्य शय्यातरस्य सोऽप्रव्राजितः कायविराधनां कुर्यात, सा च तन्निमित्तेति ज्ञानदर्शन- द्विचक्रकं तमभ्यासे निकटे प्रदेशे दृष्ट ततस्तत्रैवतस्य लेपग्रहणं भवति, चारित्र परिहाणिप्रत्ययं कायविराधनाप्रत्ययं च प्रायश्चित्तं प्राप्रोति। यतः स न भवति सागारिकापिण्ड इति। यत एवमतदर्शिते दोषास्तस्मात् जीर्णानि दर्शयेत्। सम्प्रति प्रभुद्वारमाहअथ केन विधिना लेपस्य ग्रहणादि कर्त्तव्यम् अत आह गंतुं दुचकमूलं, अणुण्णविज्जा पहुं तु साहीणं / पुटवण्हे गंतूणं, लेवग्गहणं सुसंवरं काउं। एत्थ य पभु त्ति भणिए, कोई गच्छे निवसमीवं // 503 / / लेवस्स आणणा लिं-पणा य जयणाएँ कायव्वा ||7|| किं देमि त्ति नरवई, तुम खरमक्खिया दुचकित्ति। पूर्वाह्न लेपनिमित्तं गमनं कृत्वा तत्र यतनया लेपग्रहणं च कृत्वा ततः सोय पसत्थो लेवो, पंतयभद्देयरे दोसा / / 504|| सुसंवरं भवत्येवं लेपस्य यतनया आनयनं कर्तव्यम्, आनीते च यतनया गत्वा द्विचक्रमूलं शकटस्य स्वाधीनं-प्रत्यासन्नं प्रभुमनु ज्ञापयेत् / पात्रस्य लेपना। अननुज्ञापने प्रायश्चित्तं मासलघु, तस्मात्प्रायश्चित्तभीरुणा नियमतः एनामेव गाथा व्याचिख्यासुराह प्रभोरनुज्ञापना कर्तव्या / अत्र प्रभुरित्युत्के कश्चिश्चिन्तयति राजानं पुटवण्हें लेवगहणं, काहंति चउत्थगं करिस्सामि। मुक्तवा कोऽन्यः प्रभुरिति राजाऽनुज्ञापनीय उक्तः, एवं चिन्तयित्वा असहो वासियभत्तं, अकारलंभे व दितियरे।।४९८|| नृपसमीपं गच्छेत्, गत्वा चतंराजानंधर्म लाभयेत। तत्र सनरपति—यासाधुना प्रतिक्रमणचरमकायोत्सर्गस्थितेन चिन्तनीयम् / किमद्य तकिं ददामि ?, साधुर्वदति - युष्माकं द्विचक्राणि - शकटानि खरेण भाजनानि लेपनीयानि न वा, तत्रा यदि लेपनीयानि ततः पूर्वाहे तेलैन भ्रक्षितानि सन्ति, तत्र च यो लेपः प्रशस्त इति, तमनुजानीत। लेपग्रहणमहं करिष्यामीति विचिन्त्य चतुर्थकम भत्ककं कुर्याद्। अथ अत्र भद्रेतरदोषाः भद्रकदोषाः, प्रान्तदोषाश्च। तत्र भद्रके दोषा इमे, स असहः- असमर्थः चतुर्थभक्तं कर्तुं तर्हि पर्युषितं गृह्णाति, भक्तमथ राजाऽनुज्ञापितः सन् ब्रूयादहो निर्ममत्वा भगवन्त एतदप्ययाचितं न पर्युषितमपकारकमपथ्यम्, यदि वा न लभ्यते ततः पौरुषीं न करोति, गृह्यन्ति, ततःस आज्ञापयेत् यानि कानिचित् मम विषये शकटानि तानि किं त्वितरे साधवो मध्याहे हिण्डित्वा तस्मै भक्तं ददति। सर्वाण्यपि तैलेन भ्रक्षणीयानि प्रान्तः पुनरेवं चिन्तयेदहोऽमी अशुचयो कयकिइकम्मोछंदे-ण छंदितो भणति लेव घिच्छामि। यदेतत्मा याचन्ते मां याचन्ते नूनं सर्वमिदं नगरमभी भिर्धर्षयितव्यमिति तुज्झ वि याऽऽणे मट्ठो, आमंतं कित्तियं किं वा 49l प्रदेषं यायात्, प्रद्विष्टश्च घोषापयेत्, यथा मम राज्ये न कोऽपि शकटं सेसे वि पुच्छिऊणं, कयउस्सग्गो गुरुण नमिऊण। तैलेन भ्रक्षयेत्किं तु-घृतेनान्येन वा। मल्लगरुए गेण्हइ, जइ तेसिं कप्पितो होति / / 500|| तम्हा दुचक्कपतिणा, तस्संदिद्वेण वा अणुण्णाते। कृतं कृतिकर्म-वन्दनं येन स कृतकृमिकर्मा, किमुक्तं भवतिस लेपान- कडुगंधजाणणट्ठा, जिंघे नासं अघट्टतो / / 505 / / यनाय गन्ता प्रथममाचार्याणं वन्दनकं ददाति, दत्वाब्रूते-'इच्छाकारेण यस्मादेवं भद्रकप्रान्तदोषास्तस्मात्राजा नानुज्ञापयितव्यः / कोऽनुपसंदिशत' एवमुक्ते सूरयोऽभिदधति 'छंदेन' छन्दसा विज्ञापयेति भावः। ज्ञापयितव्य इतिचेद् ? उच्यते-यस्तस्य द्विचक्रस्य-शकटरुपतिःएवं छन्दसा छन्दितो निमन्त्रितः सन् भणति-गत्वा लेपं ग्रहीष्यामि | स्वामी, यो वा तेन - शकटपतिना संदिष्टः द्विचक्रपतिना तत्संदि -