________________ लीला ६६०-अभिधानराजेन्द्रः - भाग 6 लीला स्त्री० (लीला) सकामगमनभाषितादिके, अनु०॥ विलासे, श्रृङ्गार- लुक धा० (तुड) त्रोटने, "तुडेस्तोड-तुट्ट-खुट्ट-खुडोक्खुडो ल्लकु चेष्टायाम्, क्रीडायां च / वाच०। "हेलाललिअंलीला' पाइ० ना०७० णिलुक्क-लुक्कोल्लूराः" / / 8 / 4 / 116 / / इति तुडस्थाने लुक्कादेशः / गाथा / "लीलावायकयपक्खएणं" लीलया-न तु प्रस्वेदापनोदाय, | लुक्कइ / तुडति। प्रा०। भेदे, वाच०। प्रस्वेदस्य दिव्यशरीरे अभावात्, ततो लीलया 'वाय'त्ति वातोदीरणार्थं निली-धा०। तिरोधाने, “निलीडेर्णिलीअ-णिलुक्क-णिरिग्घ-लुक्क 'कयपक्खएणं' ति कृतः-अवधूतो यः पक्षकस्तालवृन्तं तेन (शोभि- - लिक्क - ल्हिक्काः " ||8455 / / इति निपूर्वस्य लिङ्गो लुक्कादेशः। ताम्) / कल्प०१ अधि०२क्षण। लुक्कइ / निलीयते / प्रा० / ओगोरीमुहनिजि अउ, वट्टति लुक् (क) लीलाचंकम्ममाण कि० (लीलाचङ्क्रम्यमाण) हेलया कुटि लगमनं मिअंका" प्रा०४ पाद। कुर्वाण, प्रश्न०५ सम्ब० द्वार। रुग्ण-शि०। रोगिणि, "शत्क-मुक्त-दष्ट - रुग्ण-मृदुत्वे कोवा" लीलायंत त्रि० (लीलायत्) सविलासगतौ, कल्प० 1 अधि० 2 क्षण।। / / 2 / 2 / / इति संयुक्तस्य को वा / लुक्को / लुग्गो। "हरिद्रादौ लः' लीलां कुर्वति, ज्ञा०१ श्रु०१ अ०। // 61 / 254 // इति रस्य लः। रुग्णो। प्रा०। लीलालग्गन० (लीलालन) कल्पनाकल्पितक्रीडामुग्धे, अष्ट० 1 अष्ट। लुञ्चित-उत्पाटितकेशे, 'लुक्कविलुक्को जह कवोडो' लुञ्चितविलुञ्चितो लीलो--देशी-यज्ञे, दे० ना०७ वर्ग 23 गाथा। यथा कपोतः। पिं०। लीव-देशी- बाले, दे० ना०७ वर्ग 22 गाथा। लुकसिरय त्रि० (लुञ्चितशिरष्क) कर्तरील्किप्तशिरके, कल्प०३ अधि० लीहोदर न० (लीहोदर) रोगविशेषे, प्रश्न०५ सम्ब० द्वार। क्षण। लुअत्रि० (लून) "त्केनाप्फुण्णादयः" / / 8 / 4 / 258|| निपातात्।लु। | लुक्ख पुं० (रुक्ष) संयोगे सति संयोगिनामबन्धकारणे स्पशभेदे, “एगे लून। छिन्ने, प्रा०ालूने, दे० ना०७ वर्ग 23 गाथा। लुक्खे' स्था०१ठानिस्नेहे, नि० प्रश्न०५ सम्ब० द्वार।जीत०। लुक पुं० (लुङ्क) जिनप्रतिमापूजाविरोधिनि स्वनामख्याते गच्छे, / बृ० स्था०। "किञ्चिन्निरीक्ष्याप्यसमञ्जसं तच्छास्त्रार्थशून्यैः प्रतिभोज्झितैश्च / | लुक्खदेसीय पुं० (रुक्षदेशीय) रुक्षकल्पे, आचा०१ श्रु०६ अ०३ उ०। लुङ्काद्यनादेयभतान्धकूपेप्यन्धैवोच्चैः पतितं प्रभूतैः॥४३॥" ग०३ लुक्खफासपरिणय पुं० (रुक्षस्पर्शपरिणत) भस्मादिवत् रुक्षस्पर्शपरिअधि०। सुप्ते, दे० ना०७ वर्ग०२३ गाथा। गतेषु, पुद्गलेषु, प्रज्ञा०१ पद। लुंकणि- देशी-लयने, दे० ना०७वर्ग 24 गाथा। लुक्खाणण पुं० (रुक्षानन) अलाउद्दीनसुरत्राणस्य कनिष्ठभ्रातरि, लुंख-देशी-नियमे, दे० ना०७ वर्ग 23 गाथा। "ताणस्स कनिट्ठो लुक्खाननामधिजो दिल्लीपुरओ मंतिमाहवपेरिओ लुंखाअ-देशी-निर्णये, दे० ना०७ वर्ग 23 गाथा। गुजरधरं पट्ठिओं' ती०१६ कल्प। लुंचनन०(लुञ्चन) सामान्यतः केशोत्पाटने, पिं०। अपनयने, सूत्र०१ लुक्खमरसुण्डमनिकामभोइपुं० (रुक्षाऽरसोष्णानिकामभोजिन्) रुक्षम् श्रु०४ अ०२ उ०। -निस्नेहम् अरसोष्ण मितिनञ्प्रत्येकमभिसंबध्यते, अरसंहिग्वादिलुंचित त्रि०(लुञ्चित) उत्पाटितकेशे, आचा०१ श्रु०६ अ०२ उ०। भिरसंस्कृत मनुष्णं-शीतलमनिकामं परिमितं भक्तं भोक्तुं शीलशेषां लुंछ धा० (मृज) शुद्धौ, मृजे रुग्घुस-लुच्छ-पुच्छ-पुंसफुस-पुस- शीलमेषां ते रुक्षारसानुष्णानिकामभोजिनः / मकारावलाक्षणिको। लुह- हुल- रोसाणाः ||84/105|| लुच्छाइमार्टि / प्रा०। तथाविधाऽभिग्रहविशेषपरके, ब०१ उ०३ प्रक०। लुंपइत्ता त्रि० (लुम्पथित) ग्रन्थिच्छेदनादिभिर्विलुम्पयितरि, आचा०१ लुग्ग त्रि० (रुग्ण) जीर्णतां गते, "त्केनाफुण्णादयः" // 1/4/258 / / इति श्रु०२ अ०१ उ० / अन्यतरागावयवविकर्त्तने, सूत्रा०२ श्रु०२ अ०। रुग्णस्थाने लुग्गेति निपातः। लुग्गो। रुग्णो। प्रा० / भग्ने, दे० ना०७ वर्ग केशाकर्षणाद्युत्पीडनै, सूत्र०२ श्रु०२ अ०।। 23 गाथा। लुंपणा स्त्री० (लोपना) प्राणानां छेदने, प्रश्न०१ आश्र० द्वार। लुट्टन न० (लुट्टन) अवधावने, व्य०१ उ०। लुंपागपुं० (लुम्पाक) प्रतिमाविरोधिनि दुण्टके, 'उचनीयमज्झि कुलाई लुणधा० (लू) छेदने, "चि-जि-श्रु-हु-स्तु-लू-पू-धू-गांणो अडइ' इति अत्रा लुम्पाका नीचशब्देन सर्वाणि नीचकुलानि वदन्ति, हस्वश्च" ||4|241 / / इति अन्ते णकारगमः, दीघस्वरस्य हस्वः / तत्कथमिति प्रश्नः ?, अत्रोत्तरम् - नीचकुलानि -दरिद्रकुलानि - लुणई। लुनाति। प्रा०४ पाद। उच्चकुलानि-ऋद्धिमत्कुलानीति श्रीदशवैकालिकवृत्यादिषु व्याख्यात- लुत्त त्रि० (लुप्त) अपगते, सूत्रा०१श्रु०५ अ० 170 / मस्तीत्यतो नीचशब्देनाऽनृद्धिमत्कुलानि ज्ञेयानिन तुगर्हणीयकुलानि, लुत्तधम्म त्रि० (लुप्तधर्मन्) विगतधर्मणि, प्रश्न० 2 आश्र० द्वार। तथा च दशवैकालिकेऽपि पडिकुट्ठकुलं न पविसे' इत्यादि सूपपन्नमिति लुत्तपण्ण त्रि० (लुप्तप्रज्ञ) अपगतावधिविवेके, सूत्र०१श्रु०५ अ०१3०। // 118 / सेन०३ उल्ला०1 लुद्ध त्रि० (लुब्ध) अन्नादिष्वभिकाङ्कावति, उत्त०११ अ०। आहारोपधिलुंबीस्त्री० (लुम्बी) आम्रादिमञ्जर्याम, कल्प०२ अधि०८ क्षण। स्तवके, पात्रादिषु लोलुपे, ग०२ अधि०। पाइ० ना०। रागद्वेषाते, सूत्रा०२श्रु० लतायां च / दे० ना०७ वर्ग 28 गाथा। १अ०।लोभनम् -लुब्धम्, नपुंसके त्कः। लोभे, न०।०३ उ०।