________________ 661 - अभिधानराजेन्द्रः - भाग 6 लूहचरय *लोध -- पुं०। स्वनामख्याते गन्धद्रव्यविशेषे, दश०६ अ०1 अ०१उ०। लुद्धगपुं० (लुब्धक) व्याधे, प्रश्न०१ आश्र० द्वार। साम्प्रतं लूषकमधिकृत्याहतुद्धगदिटुंतिभाविय त्रि० (लुब्धकदृष्टान्तभावित) पार्श्वस्थादि तउसगवंसगलूसग-हेउम्मिय मोयओ य पुणो |8|| भिर्माविते, नि० चू०। पासत्थातीहिं जे भाविता तते लुद्धगदिट्ठति त्रपुषव्यंसकप्रयोगे पुनर्चेषके हेतौ च मोदको निदर्शनमिति गाथाक्षरार्थः। भाविता / कहं ? ते पासत्था एवं कहें ति–जहा लुद्धगो हरिणस्स पिट्टतो भावार्थः कथानकादवसेयः, तच्चेदम् - "जहाएगो मणुस्सो तउसाणं धावति हरिणस्स पलायमाणस्स सेयं लुद्धगस्स वि जेण तेण पगारेण तं भरिएण सगडेन नयरं पविसइ, सो पविसंतो धुत्तेण भणइ-जो एयं हरिणं असेउं वावातेंतस्स सेयं एवं जहा हरिणो तहा साहू, जहा लुद्धगो तउसाण सगड खाइजा तस्स तुमं कि देसि?,ताहे सागडिएण सो धुत्तो तहा सावगा। नि० चू०४ उ०। भणिओ-तस्साहं तं मोयग देमि, जो नगरहारेण ण णिप्फडइ, धुत्तेण लुप्पमाण त्रि० (लुप्यमान) कर्णनासिकादिच्छेदनेन छिद्यमाने, उपा० भण्णतितोऽहं एवं तउससगडं खायामि, तुम पुण तं मोयग देजासि जो 7 अ01 नगरद्दारेण ण नीसरति, पच्छा सागडिएण अब्भुवगए धुत्तेण सक्खिणो लुरणी-देशी-वाद्यविशेषे, दे० ना०७ वर्ग 24 गाथा। कया, सगड अहिद्वित्ता तेसिं तउसाणं एकेक्कयं खंडं अवणित्ता पच्छा तं लुलिय त्रि० (लुलित) अतिक्रान्तप्राये, ज्ञा०१ श्रु०४ अ०। मदवशेन सागडियं मोयजमग्गति, ताहेसागडिओ भणति-इमेतउसा ण खाइया घूर्णिते, चलत्पदे च / उत्त० 5 अ०। तीवभुवि लुठति, प्रश्न०३ तुमे, धुत्तेण भण्णति-जइ न खाइया तउसा अग्धवेह तुम, सओ अग्घ आश्र० द्वार। विएसु कइया आगया, पासंति खंडिया तउसा, ताहे कइया भणंति-को लुव्वंति त्रि० (लुप्यमान)" न वा कर्म-भावे व्वः क्यस्य च लुक्" एए खइए तउसे किणइ ?, तओ करणे ववहारो जाओ खइय त्ति, जिओ // 8 / 4 / 242|| लुब्वइ / लूयते / प्रा० / छिद्यमाने, प्रज्ञा०१ पद। सागडिओ। एस वंसगो चेव लूसगनिमित्तमुवण्णत्थो, ताहे धुत्तेण मोदगं लुहिल न० (रुधिर) रक्ते, "ता कहिं नु गदे लुहिलप्पिए भविस्संदि'' मग्गिजति, अचाइओ सागडिओ, जूतिकरा ओलग्गिया, तेतुट्टा पुच्छंति, प्रा० 4 पाद। तेसिंजहावत्तं सव्वं कहेति, एवं कहिते तेहिं उत्तरं सिक्खाविओ जहा तुम लूआ-देशी मृगतृष्णायाम, दे० ना०७ वर्ग 25 गाथा। खुडुयं मोदगंणगरदारे ठवित्ता भण एस स मोदगोण णीसरइणगरदारेण, लूडण न० (देशी) अपहरणे, जी०१ प्रति०। गिण्हाहि, जिओ धुत्तो / एस लोइओ, लोगुत्तरे वि चरणकरणाणुयोगे लूडिय त्रि० (लूटित) अपहृते, आचा०२ श्रु०१चू०२ अ०१ उ०।। कुस्सुतिभावितस्स तहा लूसगोपउंजइ-जहा सम्मपडिवाइ।दव्वाणुआ० म०। जोगे पुण पुजा भणंति - पुव्वं दरिसिओ चेव / अण्णे पुण भणंति पुव्वं लूगपुं० (लवण) वनस्पतिविशेषे, येन दग्धेन सर्जिका निष्पद्यते। ध०२ सयमेव सव्वभिचारं हेउं उच्चारेऊण परविसंभणानिमित्तंसहसा वा भणितो अधि० / खारीक्षारके, ध०२ अधि०। होजा, पच्छा तमेव हेउं अण्णे' निरुत्तवयणेणं ठावेइ।" दश 1 अ०। लूणप्पसायपुं० (लवणप्रसाद) अलाउद्दीनाऽऽगमनसमकालिक कणदेव- / लूसणन० (लुषण) कदर्थने, सूत्रा०१श्रु०३ अ०१ उ०। दूषणे, सूत्रा०१ पूर्वजसारङ्गदेवपूर्वजा जुनदेवपूर्वजविशलदेवपूर्वजबीर धवलपूर्वजे गुर्जर- श्रु०१४ अ०। उपमर्दने, सूत्रा०१श्रु०१४ अ० अतिक्रमणे, सूत्र०१ देशाधिपतौ वाघेलक्षत्रिये, ती० 25 कल्प। श्रु० 5 अ०२ उ० / विध्वंसने, आचा०१ श्रु०६ अ० 4 उ० / विराधने, लूणरुक्खच्छल्ली स्त्री० (लवणवृक्षच्छवि) लवणापरपर्यायस्य वृक्षस्य आचा०२ श्रु०१ चू०१अ०७ उ० / हस्वकरणे, सूत्रा०१श्रु०७ अ०। त्वचि, ध०२ अधि०। लूसिय त्रि० (लूषित) परितापने, आचा०२ श्रु०४ चू०। हिंसके, सूत्रा० लूणिगवसति स्त्री० (लूणिकवसति) अर्बुदपर्वते ग्रामविशेष, लूणिगवसत्यां १श्रु०१ अ०। आचा० नव शतानि चतुरशीतिश्च पौषधशाला वस्तुपा खतेजपालाभ्यां स्था- लूसियपुय्वन० (लूषितपूर्व) हिंसितपूर्व, आचा०१ श्रु०६ अ०१उ०। पिताः। ती० 42 कल्प। लूह त्रि० (रुक्ष) निस्नेहे, स्था० 5 ठा०१ उ०। बृ०1 आचा०। ज्ञा० / लूयास्त्री० (लूता) वातिकरोगविशेषे, पञ्चा०१ विव०। कोलिक पुटके, प्रति० अप्रणीते, भ० 3 श०४ उ० स्नानस्निग्धभोजनादिपरि हारेण, कोलिकाजालके च। बृ०१ उ०२ प्रक०। (उत्त०२ अ०) तैलाभ्यङ्गादिरहिते, उत्त०२ अ० / स्वजनादिषु लुरधा० (छिद) द्वेधीकरणे, छिदेर्दुहाव-णिच्छल्ल-निज्झोड-णिव्वर- स्नेहविरहाद्रक्षः / दश० 10 अ० / रुक्षः शरीरे मनसि च / द्रव्यभावगिल्लूर-लूराः। // 8 / 4 / 124 // इति लूरादेशः / पक्षे-छिंदइ। प्रा०४ स्नेहवर्जितत्वेन परुष, स्था० 4 ठा०१ उ०। रागद्वेष रहिते, सूत्रा०२ श्रु०१ अ०। लूसग त्रि० (लूषक) मुष्णाति लूषयति वा इति लूषकः। स्था० 4 ठा०३ | लूष पुं०। लूषयति वा कर्ममलमपनयतीति लूषः / स्था० 4 ठा० 1 उ०1 * उ०। चौरे, व्य० 4 उ०। क्रूरे, भक्षके च। सूत्रा० 1 श्रु०३ अ०१ उ०॥ उत्त० स्नेहपरित्यागे, दश०२अ०संयमे, सूत्र०१श्रु०३ अ०२ उ०। हिंसके, सूत्रा०१ श्रु०२ अ० 3 उ० / व्यापादके, सूत्रा०२ श्रु०४ अ01 | लूहचरय पुं० (रुक्षचरक) रुक्ष - निस्नेहं चरति अभिग्रहविशेषात् / विराधके, सूत्र०१ श्रु०२ अ०२ अ०। उपमर्दकारिणि, सूत्रा०१ श्रु०५ | रुक्षमात्राग्राहके भिक्षौ स्था० 5 ठा०१ उ०। सूत्रा०। पाद।