________________ लिंगपुलाग 656 - अमिधानराजेन्द्रः - भाग 6 लीलट्ठिय ब्धिसंपन्ने, प्रव०६३ द्वार। (अस्य व्याख्या 'पुलाग' शब्दे पञ्चमभागे _द्रव्यलेपो लगति। पिं० (तच न गाह्यमिति एसण्णा' शब्दे तृतीयभागे 1060 पृष्ठेगता) 65 पृष्ठेगतम्) लिंगपूरणपटव न० (लिङ्गपूरणपर्व) माधमासभाविनि शैवानामा राध्ये लिती-देशी-खगादीनां दोषे, दे० ना०७ वर्ग 22 गाथा। शिवलिङ्गघृतपूजातिथौ ती०६ कल्प। लित्तसीहके सर पुं० (लिप्तसिंहकेशर) आस्तरणविशेषे, ज्ञा०१ श्रु० लिंगभिण्ण न० (लिङ्गभिन्न) सूत्रदोषभेदे, यत्र लिङ्गव्यत्ययो यथा-इयं | 10i स्त्रीति वक्तव्ये अयं स्त्रीति वक्ति। आ० म०१ अ०। लिथारिय-देशी-खरण्टिते, पिं०॥ लिंगमेत्तन० (लिङ्गमात्र) बुद्धौ, द्वा०२० द्वा०। लिप्पकम्मन० (लेप्यकर्मन) लेप्यरुपकर्मणि० अनु०। लिङ्गविहार पुं० (लिङ्ग विहार) लिङ्गावस्थितस्य विहारः / स्वलिङ्ग लिप्पगहत्थिपुं० (लिप्यकहस्तिन) चित्रकहस्तिनि, आव०५ अ०। परित्यजनेन विहारे, बृ०१ उ०१ प्रक०। लिम्भ धा० (लिह) आस्वादे, 'भो दुह-लिह-रुधामुच्चातः" लिंगाजीवपुं० (लिङ्गाजीव) लिङ्गम्-साधुलिङ्गं तेनाजीवति, ज्ञानादि / / 1 / 245 / / इति द्विरुक्तो भो वा वयस्य च लुका लिहिजइ। लिह्यते। शून्यस्तेन जीविकां कल्पयति / साधुवेषजीविनि, स्था०५ ठा० 1 उ०। प्रा० 4 पाद। लिंगावसेसमेत न० (लिङ्गावशेषमात्र) मात्राशब्दो लक्षणवाची, इति लिम्प धा० (लिप) उपदेहे, "लिया सिम्पः // 14146 // इति प्रव्रज्यालक्षणे द्रव्यलिङ्गमात्रे, नि० चू०१३ उ०। लिंगि (ण) नि० (लिङ्गिन) लिङ्ग-तिरोहितमर्थ गमयतीति लिङ्गं लिपेलिम्पादेशः / लिम्पइ / लिम्पति / प्रा० / 'स्वराणां स्वराः धूमकृतकत्वादिकं तदस्यास्तीति लिङ्गी। साध्येऽनुमेये, विशे०। लिङ्ग प्रायोऽपभ्रंशे" ||4|326 // लिह। लेह / लीह। प्रा० 4 पाद। विद्यतेऽस्यासौ लिङ्गी। साधुवेषवति, ग०२ अधि०नि० चूरजोहर- | लिम्बपु० निम्ब) पिचुमन्दक, निम्बनापन | लिम्बपुं० (निम्ब) पिचुमन्दके, "निम्बनापितेल-हं वा // 1230 / / णादिसाधुलिङ्गवति, प्रज्ञा०२० पद। / इति नस्य लः। लिम्बो। निम्बो। प्रा०। कोमले रा०। लिंछन० (लिच्छ) कुम्भकारस्यापाके भाण्डपचनस्थाने, स्था०८ ठा० लिवि स्त्री० (लिपि) अक्षरलेखप्रक्रियायाम, स०१८ सम० / पुस्तका३ उ०। दावक्षरविन्यासे, भ०१श०१ उ०। अष्टादशलिपयः शास्त्रेषु श्रूयन्ते। लिंद न० (लिद्र) सशैवलपुराणजलवत्स्वादरहिते, प्रश्न०५ संव० द्वार। तद्यथा--- "हंसलिवी 1 भूयलिवी 2, जक्खी 3 तह रक्खसीय बोधव्वा / गोवराख्यसविशेषकलिते, जी० 3 प्रति० 4 अधिक। उड्डी 5 जवणि 6 तुरुक्की 7, कीरी 8 दविडी यह सिंघवी य 10 / / 1 / / लिक धा० (निली) निलयने, "निलीडेर्णिलीअ-णिलुक्क-णिरिग्घ- मालविणी 11 नडि 12 नागरि 13, लाडलिवी 14 पारसी य 15 लुक्क लिक्क-ल्हिक्काः" ||8455 / / इति निपूर्वस्य लीधातोर्लिक्का- बोधव्वा / / तह अनिमित्ती य लिवी 16, चाणक्की 17 मूलदेवी य 18 देशः / लिक्कइ / निलीयते। प्रा०॥ ॥शा" विशे०। प्रज्ञा० 1 लेप्यविधौ, स० 45 सम०। (एता 'आयरिय' लिक्खा स्त्री० (लिक्षा) लघूयूके, जं० 2 वक्ष० / वालाग्राष्टके प्रमाणे शब्दे द्वितीयभागे 336 पृष्ठे व्याख्याताः) अवमानभेदेनं०1०।"हरिवासरम्मगहेमवगेरन्न वयाणं पुव्वविदेहाणं लिविपरच्छियपुं० (लिपिपरिच्छेद) लिपिभेदपरिज्ञाने कलाभेदे, कल्प० मणूसाणं अट्ठकालग्गा सा एगा लिक्खा' भ०६श०६ उ०। तनुवोतसि, 1 अधि०७क्षण / दे० ना०७ वर्ग 21 गाथा। लिव्वायण न० (लिप्पासन) मसीभाजेन, रा० / जी० / लिच त्रि० (लिच्च) कोमले, आ० म०१ अ० जी०। लिस धा० (स्वप) शयने, "स्वपेः कमवस-लिस--लोट्टाः" / / 8 / 4 / लिच्छ धा० (लिप्स) लाभेच्छायाम्, “हस्वात् थ्य–श्च-त्स-प्साम 146 // इति स्वपेः स्थाने लिसादेशः / लिसइ / स्वपिति / प्रा० 4 पाद ! निश्चले // 8 / 21 // इति प्सस्य छः / लिच्छइ। लिप्सते / प्रा०२ लिसय-देशी-तनूकृते, दे० ना०७ वर्ग 22 गाथा / पाद। लिट्टिअ-देशी-चाटुनि, दे० ना०७ वर्ग 22 गाथा। लिहमाण त्रि० (लिखत्) लेखन्या मृष्टं कुर्वाणे, अनु० / लित्त त्रि० (लिप्त) संमृष्टे, स्था०५ ठा०२ उ० / सर्वतः (स्था० 3 ठा०१ लिहिअ-देशी-तनौ, सुप्ते च 1 देना०७ वर्ग 28 गाथा / उ०) पिच्छिलीकृते, सूत्रा०२ श्रु०२ अ०। उपदिग्धे, प्रज्ञा०२ पद। लिहिय न० (लिखित) अक्षरविन्यासीकृते, कर्म०४ कर्म० / छगणादिभिः (कल्प०३ अधि०६ क्षण) श्लेषिते, अष्ट० 11 अष्ट शिल्पविशेषे, कल्प०१ अधि०७ क्षण / मृत्तिकाया सवर्तः खरण्टिते, बृ०२ उ० / ग० / प्रचुरकर्मखरण्टिते, लीण त्रि० (लनि) गुप्ते, आचा०१ श्रु०३ अ०३ उ०। उत्त०८ अ०। सूत्रा० प्रव० / वसादिना गर्हितद्रव्येण लिप्ते, पञ्चा०। | लीलट्ठिय त्रि० (लीलास्थित) ललिताङ्गनिवेशरुपया लीलया स्थिते, एषणादोषविशेषे, स्था० 3 ठा०४ उ० आचा०ा लिप्तं यत्रा दध्यादि- | जं०१ वक्ष०। "लीलट्ठियसालिभंजिया०" जी०३ प्रति०४ अधि०।