________________ लिंगकप्प 658 - अभिधानराजेन्द्रः - भाग 6 लिंगपुलाग पत्तेय बुद्धो जाव, गिहिलिंगी अहव अन्नलिंगीसु / रुढणहकक्खमादी, सो चेव इह पिणायव्यो। देवा वि ताण पूए, मा पुखं होहिति कुलिंगं / इति एस लिंगकप्पो / पं०भा०५ कल्प। णयणं पुच्छति कोती, केरिसओ होति तुज्झ धम्मो त्ति। / इयाणिं लिंगकप्पो तत्थ गाहा–'रुदनह' सो य रुढनहकक्खडा जा णय सल्लिंगविहूणं, छउमत्था जाण विरओ त्ति। हेट्ठिला दो लिंगकप्पा वन्निया तहा इह पि। पं० चू० 5 कल्प०। एसो तु लिंगकप्पो। पं०भा०२ कल्प। लिंगकरण न० (लिङ्गकरण) रजोहरणसमर्पणे, व्य०१उ०। इयाणी लिंगकप्पो सो पढमं जिणाणं तत्थ गाहा-रुढनहरोमया लिंगतिय न० (लिङ्गत्रिक) स्त्रीपुंनपुंसकरुपे लिङ्गनाये, अनु०। त्रिविधलिङ्गे उदाहरणम् - अवट्टियधुयलोयया निगिणो मुंडो जहन्नेण दुविहो उवही-रयहरणं, तं पुणणामं तिविहं, इत्थी पुरिसं णपुंसगं चेव। मुहपोत्तिया य। एस लिंगकप्पो। गाहा–'अच्छिद्दपाणि' जिणा अच्छिद्द एएसिं तिण्हं पि अ, अंतम्मि अपरुवणं वोच्छं॥१॥ पाया वइरोसभसंघयणधारी समुद्रवद्गम्भीरा सूर्यवत्तेजोराशियुक्ताः। गाहा तत्पुनर्नाम द्रव्यादीनां सम्बन्धि सामान्येन सर्वमपि स्त्रीपुंनपुंसकलिङ्गेषु अव्वावन्नसरीरं नाम विगंधसरीरया न भवइ खयं पि न कुच्छइ वर्तमानत्वात् त्रिविधं त्रिप्रकारम्, तत्र स्त्री लिङ्गे नदी महीत्यादि, बाह्यशरीरपरिकर्मरहिता धीरा- बुद्धिमन्त इत्यर्थः / ईदृशाः पुंलिङ्गे-घटः पट इत्यादि, नपुंसकेदधि मध्वित्यादि, एषां च स्त्रीलिंग पाणिपात्रधराः जिनशासने शास्त्रे विनिर्दिष्टाः 1 गाहा-दुविहो तेसिं वृत्त्यादीनां त्रयाणामपि नाम्नां प्राकृतशैल्या उच्चार्यमाणानामन्ते अइसओ नाणइसओ, सरीराइसओ य / नाणाइसओ ओहिमणपज्जव यान्याकारादीन्यक्षराणि भवन्ति, तत्प्ररुपणाद्वारेण लक्षणं सुत्तत्थ तदुभयं च। “तिवली अभिन्नवच्चर सरीराहों ति अइसेसा' तेसिं निर्दिदिक्षुरुतरार्द्धमाह- 'एएसि' मित्यादि, गतार्थमेवेति गाथार्थः। जहन्नेण दुविहोवही-रयहरणं, मुहपोत्तिया य / उक्कोसेणं पंचविहो तत्थ पुरिसस्स अंता, आई ऊ ओ हवंति चत्तारि। रयहरणं मुहपोत्ती कप्पा य तिणि एस पंचविहो / गाहा-उव्वट्टणारुई ते चेव हत्थिआओ, हवंति ओकारपरिहीणा / / 2 / / सरीरस्सधंसणा धोवणाइ य पायाईणं नेहनयणदंतसोहाइदंतकट्टाइएसु (अस्या गाथाया व्याख्या 'पुरिस' शब्दे पञ्चमभागे 1014 पृष्ठे गता) उवकरणाइसु जिणकप्पियाणं उवघावो भवइ / एयाणि चेव थेरकप्पिया अनु०॥ आणि चोदसविहउवहि अइवेगाणि जाणिय उव्वट्टणाइ निक्कारणे पच्छित, अंतिम इंतिअउंतिअ,अंताए णपुंसगस्स बोद्धवा। कारणगे जनाइसु भइयव्व वामत्तणेण लिंगभेओ भवइ तं तु अणुणणायं एतेसिं तिण्हं मि अ, वोच्छामि, निदंसणे एत्तो॥शा केवञ्चिरं कालं उक्कोसेण चाउम्मासं, जहन्नेण-सत्त राइंदिया, ठिइकप्पे नपुंसकवृत्तिनाम्नां त्वन्ते अंकार इंकार उकारश्चेत्येतान्येव त्रीण्यक्षअट्टिथकप्पे वा असिवाइकारणेहिं विवचासियं नयरं / एतदुक्तं भवति। / राणि भवन्ति, नापरम् / एतेषां च त्रयाणामपि निदर्शनम्-उदाहरणं गाहा–'निरुवहयलिग' निक्कारणे निहत्थलिंग वा अन्नतित्थियलिंगं वा प्रत्येकं वक्ष्यामीतिगाथार्थः। करेइ मूलं, निक्कारणे कटिपट्टयं बंधइ चउगुरु, गुरुलघुपक्खे एगओ दुहओ तदेवाहवा अद्धं सकडी चउगुरु, संजइयाउए चउलहु, गंधपुच्छे मासलहुं, आगारंतो राया, ईगारंतो गिरी असिहरी अ। उन्नारंतो विण्ह, दुमो अ अंता उ पुरिसाणं // 4 // विइयपए कारणजाए रायदुट्ठमाईहिं गिहिलिंगमन्नलिंग वा करें तो सुद्धो। आगरंता माला, ईगारंता सिरी अलच्छी अ। कडिपट्टयं पि लोयं करेंतो का भायणं उयारेंतो वा उलएंतो वा गिलाणं ऊगारंतं जंबू, बहू अ अंताउ इत्थीणं / / 5 / / वहंतो सइ गिलाणो अतरंतो कडिपट्टयं काऊण चंकमज्जा, पाहुणयं वा अंकारंतं धनं, इंकारंतं नपुंसगं अत्थिं / विस्सामित्तो कडिपट्टयं करेजा / गुरुलपक्खं अद्धंसकवं वा अणाभोएण उंकारंतं पीलु, महुंच अंता णपुंसाणं // 6 // सेहा वा करेजा संजयाउयं वासारते करेजा वा केवलनाणे वि उप्पन्ने से तं तिणामे (सू०१२७)। कहयंतस्स छउमत्थजणो न सद्दहइ तुमं कीसमप्पणा न करेंसि जं पुण गाथात्रयं व्यक्तम्, नवरं संस्कृते यद्यपि विष्णुरित्युकारान्तमेव भवति पुण पत्तेयबुद्धाणं गिहलिंग वा अन्नलिगं वा न पूएइ, कीइ न वा कोइ तथापि प्राकृतलक्षणस्यैवेह वक्तुमिष्टवादूकारान्तता न विरुध्यते, पुच्छइ केरिसओतुब्भधम्मोतंछउमत्थाणं गहणमेवणागच्छइ लिंगकप्पो एवमोकारान्तो द्रुम इत्यादिष्वपि वाच्यम्, जम्बूः- स्त्रीलिङ्गवृत्तिर्वनसम्मत्तो। पं० चू०२ कल्प। स्पतिविशेषः, 'पीढं निक्षीरम्, शेषं सुगमम् / से तं तिनाम' ति लिङ्गकल्पद्वारमाह निगमनम् / अनु०। अहुणा तिलिगकप्पं, वोच्छामि अहाणुपुथ्वीए। लिजत्थपुं० (लिङ्गस्थ) द्रव्यप्रव्रजिताङ्गारमईकादौ, दश०३ अ०) लिंगधारि (ण) पुं० (लिङ्गधारिन) वेषमात्रधारिणि, ग० 1 अधि०। जो पुट्विंवक्खातो, जिणथेराणं तु दोण्ह वी कप्पो। लिंगपुलाग पुं० (लिङ्ग पुलाक) संयतवेषधारिणि पुलाकल दारं।