SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ लाभ 655 - अमिधानराजेन्द्रः - भाग 6 लासग म०१ अ०। पञ्चा० / लभ्यत इति लाभः / उत्त०२८ अ०। अन्नादौ, | पेयायाम, जीत०। स्था०४ ठा०३उ०। लालंपिअ--देशी-प्रबालखलीनाकन्दितेषु / दे० ना०७ वर्ग 27 गाथा। लाभंतर न० (लाभान्तर) लम्भनं लाभोऽपूर्वार्थप्राप्तिरन्तरं विशेषः, लालप्पइत्ता अव्य० (लालप्य) अत्यर्थं पुनः पुनर्वा लपित्वेत्यर्थे, सूत्र० लाभश्चासावन्तरञ्च / उत्त० 4 अ०। लाभविशेषे, व्य० 10 उ० / १श्रु०१०अ०। एकस्माल्लाभादन्यो लाभो लाभान्तरम् / ज्ञानदर्शन चारित्रादीनां लालप्पणपत्थणा स्त्री० (लालपनप्रार्थना) लालपनस्य गर्हितलापस्य लाभविशेषे, उत्त० 4 अ०। प्रार्थनेव प्रार्थना लालपनप्रार्थना। चौर्य हि कुर्वन् गर्हितलपनानि तदपलाभतरायन० (लाभान्तराय)अन्तरायकर्मभेदे, यदुदयवशाद्दानगुणेन लापरुपाणि, दीनवचनरुपाणि वा प्रार्थयत्येव, तत्र हि कृते तान्यवश्यं प्रसिद्धादपि दातुर्गृहे विद्यमानमपि देयमर्थजात याञ्चाकुशलोऽपि वक्तव्यानि भवन्तीति भावः / पञ्चविंशतितमे गौणचौर्ये, प्रश्न०३ गुणवानपि याचको न लभते तल्लाभान्तरायम् / पं० सं०३ द्वार / आश्र० द्वार। कर्म०। स01 लालप्पणया स्त्री० (लालपनता) भृशं लपनताप्रार्थने, भ० १२श०५ उ०। लामकं खि त्रि० (लाभाकाक्षिन्) ज्ञानदर्शनचारिारुपपरमार्थ- लालप्पमाण त्रि० (लालप्यमान) भोगार्थमत्यर्थे लपति, आचा०१ श्रु० लाभार्थिनि, व्य० 1 उ०। 2 अ०३ उ०। लाभट्ठि त्रि० (लाभार्थिन) धनादिलाभार्थिनि, भ० 6 श० 33 उ० / | लालस-देशी-मृदुनि, इच्छायांचा दे० ना०७ वर्ग 21 गाथा। लम्पटे, भोजनमात्रादिप्रार्थिनि, औ०। "लोला-लालस लोलुअ'' पाइ० ना०७५ गाथा। लाभट्ठिय पुं० (लाभार्थिक) भावलाभेन निर्जरादिनाऽर्थो ऽस्येति | लाला स्त्री० (लाला) लालतीति लाला / अत्रुट्यन्मुखश्लेष्मस न्ततौ, लाभार्थिकः / संयते, दश०५ अ०१ उ०। आचा०१ श्रु०२ अ०५ उ०। औ०।०नि० चू०। जी०। मुखश्रावे, लाभमय पुं० (लाभप्रद) अहमेव लाभेनोत्तमया पर्यन्तवर्तीति लाभ प्रज्ञा०१ पद / उदाहरणम् --- 'लालापगलंतकन्ननासं' ति लालाभिः जन्यमदभेदे, स्था० 10 ठा० 3 उ० / स०। यो कल्पान्तरायो लब्धि- ल्केदतन्तुभिः प्रगलन्तौ कौँ नासा च यस्य। विपा०१ श्रु०७ अ०। मानात्मकृते परस्मै चोपकरणादिकमुत्पादयितुमलं स लघुप्रकृतितया लालापचासि (म्) त्रि० (लालाप्रत्याशिन्) ललतीति लालाअत्रुट्यन्मुलाभमदावलिप्तो भवति। सूत्रा०१श्रु०१३ अ०। खश्लेष्मसन्तातिस्तां प्रत्यशितुं शीलमस्येति लाल प्रत्याशी / लाभविजय पुं० (लाभविजय) श्रीमहोपाध्यायश्रीकल्याणविजय वान्ताभिलाषिणि, आचा० 1 श्रु०२ अ०५ उ०। गणिशिष्यमुख्यपण्डिते, नं०। प्रतिकाद्वा०॥"चमत्कारं दत्ते त्रिभुवन- लालाविस पुं० (लालाविष) लाला-मुखश्रावः तत्र विषं यस्य। सर्पभेदे, जनानामपि हृदि, स्थितिमी यस्मिन्नधिकपदसिद्धि प्रणयिनी। प्रज्ञा०१ पद। जी०। सुशिष्यास्ते तेषां बभुरधिकविद्यार्जितयशः- प्रशस्तश्रीभाजः प्रवर- | लावंज- देशी-उशीरे, दे० ना०७ वर्ग 21 गाथा। विबुधा लाभविजयाः" ||1 // द्वा० 32 द्वा०। लावग पुं० (लावक) पक्षिविशेषे, प्रश्न०२ आश्र० द्वार / विपा०नि० लाभासंसापओग पुं० (लाभाशंसाप्रयोग) कीर्तिः श्रुतादिलाभो मे चू० / प्रज्ञा०। भूयादिति लाभाशंसाप्रयोगः / तद्मापारे, स्था० 10 ठा० 3 उ०। लावगकरण न० (लावककरण) यत्र लावकपक्षिणमुद्दिश्य किंचित् ('आसंसापओग' शब्दे द्वितीयभागे 466 पृष्ठे अत्रात्या वक्तव्यता गता) क्रियते / तादृशे स्थाने, स्था० 4 ठा०१ उ०। आचा०। लाभत्रि० (ललाम) रम्ये, "ललंतलामगललायवरभूसणाणं " ललन्ति- लावगलक्खण न० (लावकलक्षण) लावकपक्षिप्रतिपादके शास्त्रे, सूत्रा० दोलायमानानि लामन्ति प्राकृतत्वाद् रम्याणि गललातानि-कण्ठेना- २श्रु०२अ०। ऽऽत्तानि वरभूषणानि येषां ते तथा। (प्राकृतत्वात्तथापदसिद्धिः।) औ०। लावण्ण न० (लावण्य) स्पृहणीयत्वे, ज्ञा०१श्रु०६ अ०। लामंजय न० (लामञ्जय) कमलतन्तौ, "नलयं लामंजयं उसीरं च" उत्त०ा औ०। मनोज्ञत्वे, ज्ञा०१ श्रु०१अ०।शरीरकान्तौ, रा०ा सौन्दर्य, पाइ० ना० 146 गाथा। अणु० / लावण्यं छायाविशेषेलक्षणम्, कुङ्कुमाद्यनुलेपन जभित्यपरे, लामा - देशी - डाकिन्याम्, दे० ना० 7 वर्ग 21 गाथा। "रोअणिआ प्रज्ञा०२३ पद। शरीराकृतिविशेषे, भ० 14 श० उ०। लामाओ" पाइ० ना० 107 गाथा। लावण्णलतिया स्त्री० (लावण्यलतिका) वरधनुषो भार्यायाः श्रीकान्त्याः लाय पुं० (लाज) भृष्टब्रीहौ, आचा०२ श्रु०१चू०४ अ०२ उ०। दास्याम, उत्त० 16 अ०। लायण्ण न० (लावण्ण) शरीरकान्तौ, "छाया कंती छवी य लायण्णं" | लासन० (लास्य)लासिकानां नृत्ये, "न दीर्घानुस्वारात्"।२५।२१२।। * पाइ० ना०११३ गाथा। इति सकारस्य न द्वित्वम्। लास्यम्। लासं। प्रा०। "नमुलासं तंडन' लायातरण न० (लाजातरण) तीर्यते इवास्यामतिस्वच्छतया इत्यधि- | पाइ० ना० 166 गाथा। करणे अनट् तरणम्, लाजाभृष्टा ब्रीहयस्तैर्निर्वृत्तं तरणं लाजातरणम्। | लासग पुं० (लासक) गायके, अनु० /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy