________________ लहुसीहनि० 654 - अभिधानराजेन्द्रः - भाग 6 लाभ संपारणकमिति भावः, द्वितीयपरिपाट्यां निर्विकृ तिर्विकृतिविरहः, | लाउयनिल्लेवण न० (अलाबुकनिर्लेपन) पात्रप्रक्षालने , बृ० 0 उ० तृतीयपरिपाट्यामलेपकारिवल्लचणकादिः, चतुर्थपरिपाट्यामाचाम्लं 2 प्रक०। परिमितभेक्ष्यमिति, एवमस्य तपसः पारणक भेदेन चतसः परिपाट्यो लाउयपाय न० (अलाबुकपात्र) तुम्बपात्रो, स्था० 3 ठा०३ उ०। (अत्र विधेयाः। प्रव० 271 द्वार। भेदाः पत्त' शब्दे पञ्चमभागे 363 पृष्ठे गताः) लहुस्सग पुं० (लघुस्वक) तुच्छात्मनि, प्रश्न० 3 आश्र द्वार। लाउयफल न० (अलाबुकफल) तुम्बिनः फले, अनु०। लहुस्सगदोस पुं० (लघुकस्वकदोष) तुच्छत्वरुपस्वकदोष, व्य० 5 उ०। लाउयवण्ण त्रि० (अलाबुकवर्ण) आर्द्रततुम्बवणे, चं० प्र० 20 पाहु०॥ लहुहत्थ पुं० (लहुहस्त) हस्तलाघवे, प्रश्न० 3 आश्र0 द्वार। क्रियासु लाउयवण्णाभत्रि० (अलाबुकवर्णाभ) पक्कावस्थतुम्बकवभि, भ०१२ दक्षे हस्ते, ज्ञा० 1 श्रु०२ अ०। श०३ उ०। लाअण्ण न० (लावण्य) "क-ग-च-ज-त-द-प-य-वां प्रायो लुक लाउल्लोइयमहिय त्रि० (लापितोल्लोचितमहित) 'लाउल्लोइयं' / / 8 / 1 / 177 // इति वस्य लुक् / लाअणं / लवणिमनि, प्रा०१ पाद। छागणादिना भूमौ लेपनम् / 'उल्लोइयं सेढिटि) कादिना कुडयादिषु लाआण पुं० (राजन) नृपे, "शेष शौरसेनीवत् ॥८।४।३०सा मागध्यां धवलन ताभ्या महितमिव - पूजितमिव ते एव वा महित पूजनतो यत्रा। रस्य लः / अवशलोपसप्पणीया लायाणो' प्रा०। अन्ये तु व्याचक्षते-लिप्तम्, उल्लोचितम् उल्लाचयुष्कं महितं चेतित। लाइअ-देशी-भूषायाम्, गृहीते, चौधे च। दे० ना०७ वर्ग 27 गाथा / भ०१२ श०८ उ०। लाइम त्रि० (लाविम) लवनमति, लवनयोग्ये च / दश०७ अ०। आचा०। लाघव न० (लाघव) लघोर्भावो लाघवम्। आचा० 1 श्रु०६ अ० 3 उ०। लाइय न० (लायित) छगणादिना भूमिकायाः संमृष्टीकरणे, भ. 12 श० द्रव्यतोऽल्पोपधित्वे, भावतो गौरवायत्यागे, कल्प०१ अधि०६ क्षण। 8 उ०। ज्ञा०। जी01 आचा० / स्था० / नि० चू०। औ० / स० / नि० / तद्रूपे श्रमणभेदे, स्था० लाइल्ल - देशी-वृषभे, दे० ना०७ वर्ग 18 गाथा। 10 ठा० 3 उ० / क्रियासुदक्षत्वे, भ०२ श०५ उ०। रा०। लाउ न० (अलाबुक) तुम्बके, "वाऽलाब्बरण्ये लुक" / / 8 / 1 / 66 / / इति | लाघविय न० (लाघविक) कर्मणा लाघवापादनं कर्म गुरोर्वात्मनः आदेरस्य लुक् / लाउं। अलाउ। प्रा० / ब० / नि०। चू०। भ०। पात्रभेदे, कम्प नययतो लघ्ववस्थासजनने, सूत्रा०२ श्रु०१ अ०। स्था०३ ठा०३ उ० / विशे०। ज्ञा०। से नूणं भंते ! लाघवियं अप्पिच्छा अमुच्छा अगेही अपडि___ निर्ग्रन्थीभिः सवृन्तकमलाबुन धर्त्तव्यम्। बद्धया समणाणं णिग्गंथाणं पसत्थं ?, हंता गोयमा! लाघवियं० नो कप्पइ निग्गंथीणं सर्वेटगं लाउयं धारित्तए वा परिहरित्तए जाव पसत्थं। (सू०७४) वा / / 43|| कप्पइ निग्गंथाणं सर्वेटगं लाउयं धारित्तए वा 'लाघवियं' ति लाघवमेव लाघविकम् अल्पोपाधिकम्, 'अप्पिच्छे परिहरित्तए वा।।४४|| ति अल्पोऽमिलाष आहारादिषु 'अमुच्छ ति उपधावसंरक्षणानुबन्धः व्याख्या सुगमा। नवरं सवेण्टकम्-नालयुक्तम् अलाबुक तन्निन्थीना "अगेहि त्ति भोजनादिषु परिभोगकालेऽनासक्तिः अप्रतिबद्धता स्वजनान कल्पते / / 43 / / निर्ग्रन्थानां तु कल्पते।।४४।। दिषु स्नेहाभाव इत्येतत्पञ्चक मिति गम्यम्, श्रमणानांनिर्ग्रन्थानाम्, अत्रा भाष्यम् - प्रशस्तम्- सुन्दरम्, अथवा-लाधविक प्रशस्तम्, कथम्भूतमित्याहते चेव सर्वेटम्मि वि, दोसा पादम्मि जे तु सविसाणे। 'अप्पिच्छा' अल्पेच्छारुपमित्यर्थः, एवमितराण्यपि पदानि / भ०१ अइरेग अपडिलेहा, विइयगिलाण सदट्ठवणा। श०६उ०॥ त एव सवृन्तेऽपि-सनालेऽपि अलाबुमये पात्रो दोषा मन्तव्याः, ये ] लाडपुं० (लाट) कोटीवर्षनगरप्रतिबद्धे आर्य्यदेशे, प्रज्ञा०१पदा आचा० / सविषाणे आसने पादकादय उक्ताः / द्वितीयपदे तु धारयेदपि, | __सूत्रा० / स्था० / आ० म०। आ० क० / तत्राध्वनि घृतं वा तैले वा सुखेनैवापरिगलदुह्यते, ग्लानाया वा योग्य लाढ-पुं०। लाढयति प्रासुकैषणीयाहारेण साधुगुणैः आत्मानं यापयतीति तत्रौषध प्रक्षिप्तमाने तव्यं संवृन्तकं प्रवर्तिनी स्वयं सारयति / लाढः, प्रशसाभिधेयो वा, देशीपदमेतद्वा। (उत्त०) लाढयति यापयति निर्ग्रन्थानामपि निष्कारणे न कल्पते, यदि धारयन्ति ततोऽतिरिक्तोपर- आत्मानम् एषणीयाहारेण निर्वाहयतीति लाढः / एषणीयचारिणि साधी, कणदोषः सवृन्तके च प्रत्युपेक्षणेन शुद्धयति, द्वितीयपदे ग्लानस्य योग्य उत्त०२ अ०। मौषधं ता स्थापयति इति कृत्वा ग्रहीतव्यम्। 05 उ०। (अलाबु- लाढायरिय पुं० (लाढाचार्य) छेदग्रन्थव्याख्याविशेषकारके स्वनामख्याते प्रमाणमात्रापादकेशरिकानधारयितव्येति पायकेसरिया' शब्दे पञ्चम- आचार्य, बृ०१ उ०३ प्रक० / नि० चू०। भागे 850 पृष्ठे उक्तम्) लाभ पुं० (लाभ) अप्राप्तवस्तुप्राप्तो, उत्त० 1 अ० / लम्भलाउडिय पु०(लाकुटिक) डङ्गरायाम, बृ०३उ०। नमलाभः / स्था० 3 ठा०४ उ० / अभ्युदयप्राप्तिविशेषे, आ०