SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ लासग 656 - अभिधानराजेन्द्रः - भाग 6 लिंग * रासक-पुं० / गायके, अनु० / रा०। ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डाः / औ०। जी०। रा०। नि० चू० / जं०॥ प्रश्न०। ज्ञा०। लासयविहअ-देशी-मूयरे, दे० ना०७ वर्ग 21 गाथा। लासिय पुं० (लासिक) भिल्लविशेषे, प्रश्न०१आश्र० द्वार। लाह पुं० (लाभ) "ख-घ-थ-ध-भाम्-" ||8 / 1 / 187 / / इति भस्य हः / प्रा० / प्राप्तौ, अष्ट०५ अष्ट० आव०। अप्रतिष्ठिताजिन बिम्बमर्चयतः, पादादिनाऽऽशातयतो वा लाभालाभौ न वेति ?, लाभश्चेत्तर्हि प्रतिष्ठायाः किं प्रयोजनमिति प्रश्नः?, अत्रोत्तरम्-अप्रतिष्ठितप्रतिमानां वन्दने व्यवहारो नास्तीति कथं लाभः। आशातनाकारणे तु प्रत्यवायो भवत्येव, तासु तीर्थकराकरोपलम्भादिति // 133 / / सेन०२ उल्ला० नमस्कारस्य श्रीशत्रुञ्जयनाम्नश्च गणने अधिकलाभः कुत्रास्तीति प्रश्नः। अत्रोत्तरं यस्य यद्गणने चित्तोलासोऽधिको भवति तस्य तद्रणनेऽधिकलाभोऽस्ति, परं द्वयोमहिम्नः पारो नास्तीति / / 464 // सेन०३ उल्ला० / पुञ्जणिकया वायुकरणे लाभोऽलाभो वा इति प्रश्नः ?, अत्रोत्तरंमुख्यवृत्त्या पुञ्जणिकया वायुकरणं ज्ञातं नास्ति, परंगुर्वादीनां मक्षिकोड्डोपनार्थं वायुकरणे लाभोऽस्ति,नत्वलाभो, यतो मक्षिकोड्डापनं गुरुभत्किरेवेति॥१४६। सेन०४ उल्ला०। वृद्धकल्पदिने पौषधकरणे लाभः पूजाकरणे वा इति प्रश्नः ?, अत्रोत्तरं-मुख्यवृत्त्या पौषधकरणे महान् लाभः, कारणविशेषे तु यथाप्रस्तावो भवति तथा करणे लाभ . एवास्ति, यतो जिनशासने एकान्तवादो ज्ञातो नास्तीति॥१५१।। सेन० उल्ला०। लाहण-देशी--- भोज्यभेदे, दे० ना०७ वर्ग 21 गाथा। लाहवियन० (लाघविक) लघो वो लाघवं तद्विद्यते यस्यासौ लाघविकः / लघुभूते, आचा०१ श्रु०८ अ० गौरवत्यागे, स्था०५ ठा०३ उ०। विव०। वेषे, षो०१ विव० / शिश्ने, सूत्रा०१ श्रु० 4 अ०१ उ०। ('अंगादाण' शब्दे प्रथमभागे 40 पृष्ठे तत्संचालनादिनिषेधः) रजोहरणादिबाह्यने पथ्ये, दर्श०५ तत्त्व / व्य० / ननु गृहिचरकादयो भवन्तु भवानुयायिनो भगवल्लिङ्गधारिणस्तु कथमित्यत्राह, "संसारसागरमिणे, परिभमंतेहि सव्वजीवेहिं / गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाइं॥८॥" ननु त्रयः संसारपथा स्त्रयश्च मोक्षपथा इति यदुक्तं तत् सुन्दरं परं यत्सुसाधुविहारेण तत् कुा पक्षे निक्षिप्यतामित्यत आह - "सागेण वइय जे गच्छ निग्गया पविहरंति पासत्था। जिणवयणबाहिरा विय,तेउ पमाणं न कायव्वा / / 6 // " ग०१ अधि० शब्दनिष्ठे अर्थगतसत्त्वाद्युपचयापचयनिमित्ते स्त्रीत्वपुंस्त्वादिके धर्मविशेषे, लिङ्गमशिष्यं लोकाश्रयत्वात्। कर्म०४ कर्म०। लिङ्गमतन्त्रम्। कर्म०५ कर्म०। ऋजुसूत्रन्यायमते- 'एकमपि त्रिलिङ्गम् आ० म०१ अ०। वाक्ये लिङ्गव्यत्ययं न कुर्यात् / दश० 7 अ०२ उ०। (यदि लिङ्गव्यत्यये दोषः तदा कथं पृथ्व्या दीनां नपुंसकत्वेऽपि स्त्रीपुंस्त्वेन निर्देशः प्रवर्त्तते इति 'भासा' शब्दे पञ्चमभागे 1547 पृष्ठे उक्तम्) साध्यादिवेषे, जीवा०॥ वेसो वि अप्पमाणं, दव्वाइंवेसिऊण वारेति। सव्वं पि हु करणीयं, इह लिंगुवजीविणो वइणो // 1 // वेषोऽप्यप्रमाणमित्यादिदर्शयति ये वा आदिग्रहणाद्-"असंजमपएसु वट्टमाणस्स किं परियत्तिय वेसविसनं मारेइ खज्जत' इति दृश्यं वारयन्ति सर्वमपि--समस्तमपि करणीयम्-कर्तव्यम् इह-समये लिङ्गोपजीविगो गुणशून्यत्व व्रतिनः-साधोरिति गाथार्थः / उत्तरमाहतत्थ वि वुज्झसु तं पइ, अप्पमाणमेव सो वेसो। जो निस्संकं वट्टइ, असुहट्टाणेसु तेण जुओ / / तत्रापि-बेषनिराकरणे बुध्यस्व-जानीहि तं प्रति-तमाश्रित्य अप्रमाणभेव निष्फलः स वेषो रजोहरणादियों निर्दिष्टनामा निःशङ्ख निरपेक्षं वर्तते अशुभस्थानेषु-साध्वयोग्येषु तेन वेषणयुतः-सहित इति गाथार्थः। एतदेव भावयन्नाहदुग्गइगइए गच्छं-तयस्स न ह तस्स तेण साहारो। ववहारा अन्नेसिं, तस्स वि लिंगं पमाणं तु // 3 // दुर्गतिगत्या-नरकादिकायां गच्छतो-व्रजतो न वा हुरवधारणे तेनवेषेण तस्य-लिङ्गोपजीविनः साधारः-परित्राणं व्यवहारात्व्यवहारनयमतेन तस्यापि-लिङ्गोपजीविनोऽपि लिङ्ग-वेषः प्रमाणमेव तुरवधारणे इति गाथार्थः। व्यतिरेकमाहजइन पमाणं तो कहनु, कप्पगंथम्मि एरिसं वुत्तं / सुविहियजईण इयरं, पडुच एयाए गाहाए॥ यदि नेति निषेधे, प्रमाणं लिङ्ग मिति शेषः, ततः कथं नुइति वितके , कल्पगन्थे प्रतीते ईदृग्वक्ष्यमाणमुक्तम्-भणितम् सुविहितयतीनाम्-प्रधानसाधूनाम इतरम्-लिङ्गोपजीविनं सेन। लाहिसकं गीरयणा स्त्री० (लाहिसत्काझीरचना) जिनप्रतिमानां रचनाविशेषे, सेन० / जिनप्रतिमानां लाहिसत्काङ्गीरचना क्रियमाणा दृश्यते, सा युक्तिमती न वेति प्रश्नः?, अत्रोत्तरं यद्यपि लाहिसंस्कारे किञ्चिदपावित्र्यं श्रूयते तथापि नामग्राहं निषेधाक्षरानुपलम्भादिदानींतनकाले स्थाने स्थाने तथाप्रवृत्ति दर्शनादहूनां पूजाकरणान्तराप्रसङ्गाच सर्वथा निषेधः कर्तुं न शक्यत इति // 15 // सेन०२ उल्ला० / लाहुक्क न० (लाघुक्य) लाघवे, बृ०५ उ०। लिंक - देशी-वाल० दे० ना० 7 वर्ग 22 गाथा! लिकिअ-देशी--आक्षिप्ते, लीने च। दे० ना०७ वर्ग 28 गाथा। लिंगन० (लिङ्ग) लिङ्गयते गम्यतेऽतीन्द्रियार्थोऽनेनेति लिङ्गम्। अथवा लीनं तिरोहितमर्थं गमयतीति लिङ्गम् / धूभकृतकत्या दिके, विशे०। दश०। परोक्ष्याकृत्यगमके, पञ्चा० 15 विव०।व्यञ्जके, ध०२ अधि०। दर्श० प्रति०। लिङ्ग यते विशेषेण ज्ञायसेऽनेनेति लिङ्गम्। चिन्हे, दर्श० 4 तत्त्व / पञ्चा० आव०। प्रव०। विशे० भ०। आकारविशेषे, षो०१ /
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy