________________ लवणसमुद्द 647 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह मा जम्बूद्वीपस्य पश्चिमायां दिशि लवणसमुद्रं द्वादश योजन सहखाण्य - वगाह्यात्रान्तर सुस्थितस्य लवणाधिपस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः, द्वादश योजनसहस्राण्यायाम विष्कम्भाभ्याम्, सप्तत्रिशदयोजनसहखाणि नव चाष्टाचत्वारिंशानि किञ्चिद्विशेषोनानि पारक्षेपेण, 'जंबूदीवं तण' मिति जम्बूद्वीपदिशि 'अर्द्ध कोननवतीनि - अर्द्धमेकोन नवतेर्येषां तानि अर्द्धकाननवतीनि साष्टिाशीतिसंख्यानीति भावः, योजनानि चत्वारिंशत च पञ्चनवतिभागान योजनस्य जलान्तात् - जलपर्यन्तादूवमुच्छूितः, एतावान जलस्योपरि प्रकट इत्यर्थः, लवणसमुद्रान्ते -- लवणसमुद्रदिशि द्वौ क्रोशी जलान्तादुच्छ्रितो, दावेव क्रोशौ जलस्योपरि प्रकट इत्यर्थः / 'से ण' मित्यादि, स एकया पद्मवरवेदिकया एकेन वनषण्डेन सर्वतः- समन्तात्सपरिक्षिप्तः, द्वयोरपि वर्णनं प्राग्वत्। तस्य च गौतमद्वीपस्योपरि बहुसमरमणीयभूमिभागवर्णनं प्राग्वद्यावत्तृणानां मणीनां च शब्दवर्णन वाप्यादिवर्णन यावद्वहवो वानमन्तरा देवा आसते शेरते यायद्विहरन्तीति। तरय बहुसमर मणीयरय भूमिभागस्य बहुमध्यदेश भागेऽत्रा सुस्थितस्य लवणाधिपस्य योग्यो महानेकः अतिक्रीडावासःअत्यर्थ क्रीडावासो नाम भौमयविहारः प्रज्ञप्तः, सार्द्धानि द्वापष्टिोजना न्यूर्वमुपैरत्वेन एकत्रिशतं च योजनानि क्रोशमेक च विष्कम्भन 'अणेगखंभसयसन्निविट्ठ' इत्यादि, भवनवर्णन मुल्लोचवर्णनं भूमिभागवर्णन् च प्राग्वत्। तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्रा महत्येका मणिपीठिका प्रज्ञप्ता, सा योजनमायामविष्कम्भा या मर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी अच्छा यावत् प्रतिरूपा / 'तीसे णं' मित्यादि, तस्या मणिपीठिकाया उपरि देवशयनीयम, तस्य वर्णक उपर्यष्टाष्टमङ्गलकादिकं च प्राग्वत् / नामनिमित्त पिपृच्छिषुराह- 'से केणट्ठण' मित्यादि, अथ केनार्थेन-केन कारणेन एवमुच्यते -- गौतमद्वीपो नाम द्वीपः ?, भगवानाह- गौतमद्वीपरय शाश्वतमिदं नामधेयं न कदाचिन्नासीदित्यादि प्राग्वत्। पुस्तकान्तरेषु पुनरेवं पाठः-'गोयमदीवे णं दीवे तत्थ तत्थ तहिं तहिं बहूई उप्पलाई जाव सहर सपत्ताइंगोयमाप्पभाई गोयमवन्नाई गोयमवण्णाभाई इति, एवं प्राग्वद्भावनीयः / सुस्थितश्चात्रा (देवः) लवणाधिपो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति, स च तत्रा चतुणां सामानिकसहस्त्राणां यावत्षोडशानामात्मरक्षकदेव सहसाणां गौतमद्वीपस्य सुस्थितायाश्च राजधान्या अन्येषां च बहूनां वानमन्तराणां देवानी देवीना चाधिपत्यं यावद्विहरति, तत एवमेव शाश्वतनामत्वात्, पाठान्तरेतद्गतानि उत्पलादीनि गौतमप्रभाणीति गौतमानीति प्रसिद्धानि ततस्तद्योगात्तथा, तदधिपतिस्तमाधिपतिरिति प्रसिद्धम् इति सामर्थ्यादेष गौतम द्वीप इति / उपसंहारमाह - 'से तेणट्टेण मित्यादि गतार्थम् / जी०। (लवणसमुद्दे कियदवगाह्य जम्बूद्वीपगतचन्द्रसत्कादि तत्सूत्रां, लवणसमुद्रगतचन्द्रादित्यद्वीपवक्तव्यतासूत्रां, लवण समुद्रमवगाह्या धातकीखण्डगतचन्द्रादित्यद्वीपवक्तव्यता सूत्राञ्च 'चंददीव' शब्देतृतीय भाग 1074 पृष्ठे द्रष्टव्यानि) अत्थि णं भंते ! लवणसमुद्दे वेलंधरा ति या णागराया अग्धा ति वा खन्ना ति वा सिंहा ति वा विजा ति वा हासबट्टी ति?,हंता अस्थि / जहा णं भंते ! लवणसमुद्दे अत्थि वेलंधरा ति वा णागराया अग्धा सीहा विजा ति वाहासवट्टी ति वा तहा णं बाहिरतेसु वि समुद्देसु अत्थि वेलंधराइ वा णागराया ति वा अग्घा ति वा सीहा ति वा विजातीति वा हासवट्टी ति वा ?, णो इणढे समझे।। (सू. 168) लवणे णं भंते ! समुद्दे किं ऊसितोदगे किं पत्थडोदगे किं खुभियजले किं अक्खुमियजले ?, गोयमा ! लवणे णं समुद्दे ऊसिओदगे नो पत्थडोउगे खुभियजले नो अक्खुमियजले, जहा णं भंते ! लवणे समुई ओसितोदगे नो पत्थडोदगे खुभियजले नो अक्खुभियजले तहा णं बाहिरगा समुद्दा किं ऊसिओदगा पत्थडोदगा खुभियजला अक्खुमियजला ?, गोयमा ! बाहिरगा समुद्दा नो उस्सितोदगा पत्थडोदगा नो खुमियजला अक्खुमियजला पुण्णा पुण्णप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडत्ताए चिट्ठति / / अत्थि णं भंते ! लवणसमुद्दे बहवो ओराला बलाहका संसेयंति संमुच्छिंति वा वासं वासंति वा ?, हंता अत्थि / जहा णं भंते ! लवणसमुद्दे बहवे ओराला बलाहका संसेयंति समुच्छिति वासं वासंति वा तहाणं बाहिरएसु वि समुद्देसु बहवे ओराला बलाहका संसेयंति संमुच्छंति वासं वासंति ?, णो तिणढे समठे, से केणऽटेणं भंते ! एवं वुचति बाहिरगा णं समुद्दा पुण्णा पुण्णप्पमाणा दोलट्ठमाणा वोसट्टमाणा समभरघडियाए चिटुंति ? गोयमा ! बाहिरएसु णं समुद्देसु बहवे उदगजोणिया जीवा य पोग्गला उदगत्ताए वक्कमति विउक्कमति चयंति उवचयंति, से तेणऽटेणं एवं वुचति-बाहिरगा समुद्दा पुण्णा पुण्णप्पमाणा० जावसमभरघडताए चिट्ठति / / (सू०१६६) 'अस्थि ण भंते !' इत्यादि, सन्ति भदन्त ! लवणसमुद्रे वेलन्धरा इति वा नागराजाः, अग्धा इति वा खन्ना इति वा सीहा इति वा विजाइ इति वा?, अग्घादयो मत्स्यकच्छपविशेषाः, आह च चूर्णिकृत् - "अग्घा खन्ना सीहा विजाइ इति मच्छकच्छभा'' इति, हस्ववृद्धी जलस्येति गम्यते इति, भगवानाह-गौतम् ! सन्ति / 'जहा णं भंते ! लवणसमुद्दे वेलंधरा इति वा इत्यादि पाठसिद्धम् 'लवणे णं भंते ! इत्यादि, लवणो भदन्त / समुद्रः किमुच्छ्रितोदकः प्रस्तटोदकः--प्रस्तटाकारतया स्थितमुदकं यस्य स तथा, सर्वतः समोदक इति भावः, क्षुभितं जलं यस्य स क्षुभितजलस्तत्प्रतिषेधादक्षुभितजलः ?, भगवानाह- गौतम ! उच्छ्रितोदको न प्रस्तटोदकः, क्षुभितजलो नाक्षुभितजलः / / 'जहा ण भते !' इत्यादि, यथा भदन्त ! लवणसमुद्द उच्छ्रितोदक इत्यादि तथा