________________ लवणसमुह 646 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह द्वीपसमुद्रान व्यतिव्रज्यान्यस्मिन् लवणसमुद्रे विजयाराजधानी सदृशी रयणमया / / 1" वेलन्धराणां - गोस्तूपदीनामावासा गास्तूपादयश्चवक्तव्या।। स्वारः पर्वता यथाक्रम कनकाङ्करजतस्फटिकमयाः, गोस्त्पः कनकमयो, सम्प्रति दकसीमापर्वतवक्तव्यतामाह - दकाभासो ऽङ्करत्नमयः, शंखो रजतमयो, दकसीमः स्फटिकमय इति, कहिणं भंते ! मणोसिलकस्स वेलंधरणागरायस्स उदगसीमाए तथा महतां वेलन्धराणामादेशप्रतीच्छकतयाऽनुयायिनो वेलन्धराश्चाणामं आवासपव्वते पण्णत्ते?,गोयमा! जंबुद्दीवे दीवे मंदरस्स नुवेलन्धराः ते च ते राजानश्च अनुवेलन्धरराजा स्तेपामावासपवर्ता उत्तरेणं लवणसमुदं बायालीसं जोयणसहस्साइं ओगाहित्ता एत्थ रत्नमया भवन्ति। जी०। (अनुवेलन्धरनागराजवक्तव्यता सूत्रम् (160) णं मणो सिलगस्स वेलंधरणागरायस्स उदगसी माए णामं 'अणुवेलंधर' शब्दे प्रथमभागे 361 पृष्ठे गतम्) आवासपव्वते पण्णत्ते, तं चेव पमाणं णवरि सव्वफलि हामए (25) लवणाधिपतेीपं प्रतिपादयन्नाह - अच्छे० जाव अट्ठो, गोयमा! दगसीमंते णं आवासपव्वते सीता कहिणं भंते ! सुट्ठियस्य लवणाहिवइस्स गोयमदीवे णामं दीवे सीतोदगाणं महाणदीणं तत्थ गतो सोए पडिहम्मति, से पण्णत्ते?,गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पचत्थितेणऽद्वेणं० जाव णिच्चे मणोसिलाए एत्थ देवे महिड्डिए० जाव से मेणं लवणसमुदं बारसजोयणसहस्साइं ओगाहित्ता एत्थ णं णं तत्थ चउण्हं सामाणिय० जाव विहरति / / कहि णं भंते ! सुट्ठियस्स लवणाहिवइस्स गोयमदीवे दीवे पण्णत्ते, बारसजो मणोसिलगस्स वेलंधरणागरायस्समणोसिला णाम रायहाणी?, यणसहस्साई आयामविक्खंभेणं सत्ततीसं जोयणसहस्साइं नव गोयमा ! दगसीमस्स आवासपव्वयस्स उत्तरेणं तिरियमसंखेज्जाई य अडयाले जोथणसए किंचि विसेसूणे परिक्खेवेणं, जंबूदीवं दीवसमुद्दाई वीतिवइत्ता० अणम्मि लवणे एत्थ णं मलोसिलिया तेणं अद्धकोणणउते जोयणाई चत्तालीसं पंचणउतिभागे जोय णस्स ऊसिए जलंताओ लवणसमुह, तेणं दो कोसे ऊसिते णाम रायहाणी पण्णत्ता, तं चेव पमाणं० जाव मणोसिलाए देवे जलंताओ / / से णं एगाए य पउमवरवेइयाए एगेणं वणसंडेणं - "कणगंकरययफालिया-मया य वेलंधराण मवासा / अणु सव्वतो समंता तहेव वण्णओ दोण्ह वि / गोयमदीवस्स णं वेलंधरराई-ण पव्वया होति रयणमया'' // 1 / / (सू० 156) दीवस्स अंतो 0 जाव बहुसमरमणिज्जे भूमिभागे पण्णत्ते, से 'कहिणं भंते !,' इत्यादि प्रश्नसूत्रां प्रतीतम, भगवानाह- गौतम ! जहानामए-आलिंग० जाव आसयन्ति / तस्स णं बहुसमरमणिं जम्बूद्वीपे द्वीप मन्दरस्य पर्वतस्योत्तरतो लवणसमुह द्वाचत्वारिंशत जस्स भूमिभागस्स बहुमज्झदेसभागे, एत्थ णं सुट्ठियस्स योजनसहस्राण्यवगाह्य अत्राएतस्मिन्नवकाशे मनः शिलकस्य भुजगेन्द्र लवणाहिवइस्स एगे महे अइकीलावासे नाम भोमेअविहारे स्य भुजगराजस्य दकसीमो नामावास पर्वतः प्रज्ञप्तः, सोऽपि गोस्तू पण्णत्ते बावढेि जोयणाई अद्धजोयणं उड्ढे उच्चत्तेणं एक्कतीसं पर्वतवदविशेषेण तावद्वक्तव्यो यावत्सपरिवारं सिंहासनम् / / इदानी जोयणाई कोसं च विक्खं भेणं अणे गखं भसतसन्निविटे नामनिमित्त विभणिषुराह - 'से केण?ण भित्यादि प्रतीतम, भगगनाह भवणवणओ भाणियव्वो। अइक्कीलावासस्सणं भीमेजविहारस्स - गौतम ! दकसीमे आवासपर्वते शीताशीतोदयोर्महानद्योः श्रोतासि अंतो बहु समरमणिज्जे पण्णत्ते० जाव मणीणं भासो / तस्स णं जलप्रवाहास्ता गतानि तस्माच तेन प्रतिहतानि प्रतिनिवर्तन्ते तता बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ एगा दकसीमाकारित्वादकसीमः, दकस्य सीमा-शीताशीतो दापानीयस्य मणिपे ढिया पण्णत्ता / सा णं मणि पेढिया दो जोयणाई सीमा-यत्रासौ दकसीम इति व्युत्पत्तेः, अन्यच्च मनः शिलको भुजगेन्द्रो आयामविक्खंभेणंजोयणबाहल्लेणं सव्वमणिमयी अच्छा० जाव भुजगराजो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति। 'सेणं तत्थ पडिरुवा / / तीसे णं मणिपेढियाए उवरि एत्थ णं देवसयणिज्जे चउण्हं सामाणियसहस्सीणं' मित्यादि प्राग्वत्, नवर मनः शिलाऽत्रा पण्णत्ते वण्णओ। से के णतुणं भंते ! एवं वुचति- गोयमहीने राजधानी वक्तव्या, ततो मनःशिलस्य देवस्य दवोलवणजलमध्ये णं दीवे ?, तत्थ तत्थ तहिं तहिं बहूई उप्पलाइ० जाद सीमा-आवासचिन्तायां मर्यादा, अत्रोतिदक सीमे, मनःशिला च गोयमप्पभाई से एएणतुणं गोयमा ! ०जाव णिच्चे / कहि मं राजधानी दकसीमस्यावासपर्वतस्योत्तरतरितर्यगसंख्येयान् द्वीपसमुद्रान् भंते ! सुवियस्स लवणाहिवइस्स सुटिया णाम रायहाणी व्यतिव्रज्यान्यरिमन लवणसमुद्रे विजयाराजधानीव वक्तव्या। तदेव- पण्णत्ता?,गोयमदीवस्स बारस जोयणसहस्साई ओगाहित्ता, मुक्ताश्चत्वारोऽपि वेलन्धराणामावासपर्वताः, सर्वत्र च गोस्तूपेनातिदेशः एवं तहेव सव्वं णेयवं० जाव सुत्थिए देवे। (सू०१६१) कृतः , अत्र च मूलदले विशेषस्ततस्तमभिधित्सुराह -- ''कणगंकरयय 'कहिण भंते !' इत्यादि, क्व भदन्त ! सुस्थितस्य लवण, फालिय–मयाय वेलंधराणामवासा / अणुवेलंधरराई–ण पव्वया होति | पिधस्य गौतमद्वीपो नाम द्वीपः प्रज्ञप्तः ?, भगवानाह - गौत