SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ लवणसमुह 648 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह "या अपि समुद्राः किमुच्छ्रितोदकाः प्रस्तटोदकाः क्षुभितजला अक्षभितजाः ?, भगवानाह- गौतम ! बाह्याः समुद्रा न उच्छितोदकाः किन्तु प्रस्तटोदकाः सर्वत्रा समोदकत्वात, तथा न क्षुभितजनाः कित्यक्षुभितजलाः क्षोभहेतुपातालकलशाद्य भावात, किन्तु- पूजाः, ता किञ्चिद्धीनमपि व्यवहारतः पूर्ण भवति तत आहे पूर्णप्रमाणाः स्वप्रमाणं यावजलेन पूर्णा इति भावः, 'बोसड़माणा' परिपुर्ण तत्तया उल्लुठन्त इवेति भावः, बोलट्टमाणा' इति विशेपेण उल्लुठन्त इवेत्यर्थः 'समभरघडताए चिट्ठति' इति सर्ग-परिपूर्णो भरा मरण यस्य सममर: परिपूर्णभृत इत्यर्थः, स चासो घटश्व समभरघटस्तता बरतता तया समभृतघट इव तिष्ठन्तीति भावः / / अत्थिण भंते ! इत्यादि, अस्त्यतद भदन्त ! लवणसमुद्दे ओराला बलाहका उदारा मेघाः संस्विद्यन्ते-- संमूर्छनाभिमुखीभवन्ति, तदनन्तरं संमूर्च्छन्ति, ततो वर्षम्-पानीयं वर्षन्ति ?, भगवानाह-हन्त! अस्ति / / "जहा णं भंते ! लवणसमुद्दे' इत्यादि प्रतीतम / / 'से केणटेण' मित्यादि, अथ केनायन भदन्त / एवमुच्यते बाह्याः समुद्राः पूर्णाः .. पूर्णप्रयाणा: ? इत्यादि प्रा. भगवानाह- गौतम ! बाह्येषु समुद्रेषु बहव उदकयोनिका जीवाः पुद्रलाश्चादकतया अपक्रामन्ति गच्छन्ति व्युत्क्रामन्ति-उत्पद्यन्ते, एक गच्छन्त्यन्ये उत्पद्यन्त इति भावः, तथा 'चीयन्ते' चयमुपगच्छन्ति उपचीयन्ते-उपचय गायान्ति, एतच पुद्गलान् प्रतिद्रष्टव्यम्, पुद्रलानामेव चयापचयार्थप्रसिद्धेः, 'से एएणडेण मित्याधुपसंहारवाक्यं प्रतीतमा (26) सम्प्रत्युद्धेधपरिवृद्धि चिचिन्तयिषुरिदमाह - लवणे णं भंते ! समुद्दे केवतियं उव्वेहपरिवुड्डीए पण्णत्ते ?, गोयमा! लवणस्सणं समुदस्स उभओ पासिं पंचाणउति पंचाण उति पदेसे गंता पदेसं उव्वेहपरिवुड्डीए पण्णत्ते, पंचाणउति पंचाणउति वालग्गाई गंता वालग्गं उवेहपरिवुड्डीए, पण्णत्ते, पंचाण०लिक्खाओ गंता लिक्खा उव्वेहपरि० पंचाणउइ जवाओ जवमझे अंगुलविहत्थिरयणीकुच्छी धणु (उव्वेहपरिवुड्डीए) गाउयजोयणजोयणसतजोयण सहस्साइं जोयणसहस्सं उव्वेह परिवुड्डीए पण्णत्ते ?, गोयमा ! लवणस्स णं समुद्दस्स उभओ पासिं पंचाणउतिं पदेसे गंता सोलसपएसे उस्सेहपरिवुड्डीए पण्णत्ते, गोयमा ! लवणस्स णं समुदस्स एएणेव कमेणं जाय पंचाणउतिं पंचाणउतिं जोयणसहस्साई गंता सोलस जोयण सहस्साई उस्सेहपरिवुड्डीए पण्णत्ते / (सू०१७०) लवणे गं भंते! समुद्दे इत्यादिलवणो भदन्त ! समुद्रः किया कियन्ति योजनानि यावद उद्धपरिवृद्ध्या प्रज्ञप्तः ?, किमुक्त भवति ? - जम्यूद्वीपवेदिका ताल्लव समुद्रवेदि कान्ताच्चारभ्योभयताऽपि लवणसमु.. द्रस्य कियन्ति योजनानि यावत् माणया मात्रया उबंधपरिवृद्धिरिति, भगवानाह गीतम! लक्षणसमुद्रे उभयोः पार्श्वयोर्जम्बूद्वीपवेदिकान्ताल्लवणसमुद्र वेदिकान्ताचार येत्यर्थः पञ्चनवतिप्रदेशान गत्या प्रदेश उद्वेध परिवृद्ध्या प्रज्ञप्तः, इह प्रदेशस्त्रसरेण्वादिरूपोद्रश्वयः, पञ्चनपतिं चालाग्राणि गत्वैकं वालागगमुद्वेधपरिवृद्धया प्रज्ञप्तम्, एवं लिक्षायवभध्याकुलवितास्तिरात्निकुक्षिधनुर्गव्यूतयोजनयो योजनशतसूत्राण्यपि भावनीयानि, पञ्चनवति योजनसहस्राणि गत्वा योजनसहस्रमुद्वेधपरिवृष्ट्या प्रज्ञतम्, औराशिकभावना चैवं योजनादिषु द्रष्टव्या, इहोभयत'ऽपि पञ्चनवतियोजन राहस्रपयन्ते योजनसहस्रमवगाहेन दृष्ट ततस्त्रैराशिककवि तारः, यदि पञ्चनवतिसहसपर्यन्ते योजनसहसमवगाहस्ततः पञ्चनवतियोजनपर्यन्ते कोऽवगाह:?, राशित्रयस्थापना - 65000 / 1000 / 65 / अत्रादिमध्ययो राश्योः शून्यायस्या पवर्त्तन्ना 65 / 1 / 65 / ततो मध्यस्य राशेरेकरुपस्य अन्त्येन पञ्चनवतिलक्षणन राशिना गुणनात जाता पञ्चनवतिः, ताहोन राशिना पञ्चनवतिलक्षणेन विभज्यते लब्धमेकं योजनम्, उक्तच - 'पंचाणउइसहस्से, गंतृणं जोयणाणि उभओ वि। जोयणसहस्सम लवणे ओगाइओ होइ / / 1 / / पंचाणउईणवगे, (लवणे) गंतूणं जोयणाणि उभओ वि। जोयणगंग लवण, ओगाहेणं मुणेयव्वा / / 2 / / पचनवतियोजनपर्यन्ते च यटोक योजनमवगाहस्ततोऽर्थ त्पञ्चनवतिगव्यूतपर्यन्ते एक गत्युतं पञ्चनवतिधनुः पर्यन्ते एकं धुनरित्यादि लब्धम् / सम्प्रत्युत्सेधमधिकृत्याह - 'लवणे ण भते ! समुद्दे इत्यादि लवणो भदन्त ! समुद्रः कियत कियन्त योजनानि उत्सेधपरिवृद्धया प्रज्ञाराः ?, एतदुक्तं भवति - जम्बूद्वीपवेदिकान्तालवणसमुद्रवेदिकान्तःचारभ्योभयतोऽपि लवणसमुद्रस्य कियत्या कियत्या मात्राया कियन्ति योजनानि यावदुल्सेधपरिवृद्धिः?. भगवानाह-गौतम !'लवणस्स ण समुहस्से त्यादि, इह निश्यतो लवणसमुद्रस्य जम्बूद्वीपयदि कातो लवणसमुद्रवेदिकातच रामतले भूभागे प्रथमतो जलवृद्धि रडलसंख्येयभागः, समतलमेव भूभागमधिकृत्य प्रदेशवृद्धया जलवृद्धिः क्रमेण परिभाना सावदवसेया यावदुभयतोऽति पञ्चनवतियोजनसहसपर्यन्त सप्तशतानि ततः पर मध्यदेश भागे दशयोजनसहसविस्तारे षोडशयोजनसहरसाणि, इह तु पोडशयोजनसहस्रप्रमाणयाः शिखायः शिरसि उपयोश्च वेदिकान्तयोर्मूले दविरकाया दत्तायां यदपान्तराल किमपि जल रहितमाकाशं तदपि करणगत्या तदा भाव्यमिति स जल विपक्षि चाऽधिकृतमुच्यते --'लवणरय समुद्रस्योभयतो जम्बूद्वीपवेदिकान्त लवणसमुद्रवेदिकान्ताच पञ्चनवति प्रदेशान् गत्वा षोडश प्रदेशा उल्लेधपरिवृद्धिः प्रज्ञप्ता, पञ्चनवति वालाग्राणि गत्वा षोडश वालाग्रामि, व यादत पञ्चनवति योजनसहस्राणि गत्वा षोडश योजन सहस्राणि / अन्य राशिकभावनापचनवतियोजनसहखातिक्रमश योजनराहसाणि जलोत्सेधस्ततः पञ्चनवतियोजनातिक्रमे क उत्सेधः ?, सशिायस्थापना -- 65000 / 16000 / 65 / अत्रादिमध्यया राश्योः शून्पत्रिकस्यापवर्तना 65 / 16 / 65, ततो मध्यमराशेः षोडशलक्षणस्थान्त्येन परनदतिलक्षणेन गुणेन जातानि पञ्चदशशतानि विंशत्याधिकानि 1520,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy