________________ मग्ग 43 - अभिधानराजेन्द्रः - भाग 6 मग्ग राभो / इन्यादि, तथा 'चत्तारि परमंगाणीत्यादि।' किंभूतं मार्ग ? तमेव गिशिनष्टि-कापुरुषैः संग्रामप्रवेशवत् दुरध्यवराय यात 'महाधोर' महाभयानक 'काश्यपो' महावीरवर्धमानस्वामी तेन 'प्रवदित' प्रणीत / गार्ग कर यिष्यामीति / अनेन स्वमनीषिकापरिहारमाह-यं शुद्ध भार्गम् 'उपादाय' गृहीत्वा (इत इति) सनमार्गोपादानात् 'पूर्वम्' आदावेवानुहितत्वाद् दुस्तरं संसारं महापुरुषास्तरनित, अस्मिन्नेवार्थे दृष्टानतमाहव्यवहारः -पण्यक्रयविक्रयलक्षणो विद्यते येषां ते व्यवहारिणः सांयात्रिकाः, स्था ते विशिष्टल भार्थिनः कञ्चिन्नगरं यियासवो यानपात्रेण दुस्तरमपि समुद्र तरन्त, एवं साधवोऽप्यात्यन्तिकेंकानितकाबाधसुखेषिणः सम्यग्दर्शनाऽ दिना मार्गेण मोक्ष जिगमिषवो दुस्तं भवाघ तरन्तीति / / 5 / / / गार्गविशेषणायाह-य मार्ग पूर्व महापुरुषाचीर्णमव्यभिचारिणमाश्रित्य स्मिन्ननादिके काले बहवोऽनन्ताः सत्त्वा अशेषकर्मकधवरविप्रमुक्ता भवाघ-संसारम् 'अताएः' तीर्णवन्तः, साम्प्रतमप्येके समग्रसामग्रीकाः संख्ययाः सत्त्वारतरन्ति, महा विदेहाऽऽदौ सर्वदा सिद्धिसद्भावाद्वर्तमानत्वं न विरुध्यते, तथा अनागते च काले अपर्यवसानाऽऽत्मकेऽनन्ता एव जीवास्तरेष्यन्ति / तदव कालत्रयेऽपि संसारसमुद्रोत्तारक मोक्षगणनेककारण प्रशस्तं भावमार्गमुत्पन्नदिव्यज्ञानस्तीर्थकृद्धिरुपदिष्ट, त चाह सम्यक् श्रुत्वाऽवधार्य च युष्माकं शुश्रूषूणा 'प्रतिवक्ष्यामि' प्रतिपाद"सष्यामि, सुधर्मस्वामी जम्बूस्वामिनं निश्रीकृत्यान्येषामपि जन्तूनां कथयती येतद्दयतुमाह-हे जन्तवोऽभिमुखीभूय, तं चारित्रमार्ग मम कथयतः शृणुत यूयं, परमार्थकथनेऽत्यन्तमादरोत्पादनार्थमेवमुपन्यास इति // 6 ! चारित्रमार्गस्य प्राणातिपातविरमणमूलत्वात्तस्य च तत्परिज्ञानपूर्वकत्वादता जीवस्वरूपनिरूपणार्थमाह-पृथिव्येव पृथिव्याश्रिता का जीवाः पृथ्वीजीवाः, ते च प्रत्येकशरीरत्वात् 'पृथक्' प्रत्येक सत्त्वा जन्तवो वगन्तव्याः, तथा आपश्च जीवाः, एवमग्निकायाश्च, तथाऽपरे वायुजीयाः, तदेव चतुर्महाभूतसमाश्रिताः पृथक् सत्त्वाः प्रत्येकशरीरिगाऽवगन्तव्याः,प्त एव पृथिव्यप्तेजोवायुसमाश्रिताः सत्त्वाः प्रत्येकशरीरिणः, यक्ष्यमाणवनस्पतेस्तु साधारणशरीरत्वेनापृथक्त्वमप्यस्तीन्यस्वार्थर-य दर्शनाय पुनः पृथक् सत्त्वग्रहणमिति / वनस्पतिकायस्तु यः सूक्ष्मः र सर्वोऽपि निगोदरूपः साधारणो, बादरस्तु साधारणोऽसाधारजश्चेति, तत्र प्रत्येकशरीरिणोऽसाधारणस्य कतिबिनेदान्निर्दिदिक्षुराहतत्र तृणानिदर्भवरणाऽऽदीनि वृक्षाः-चूताशोकाऽऽदयः सह बीजेशालिगोधूमा दिभिवन्ति इति सबीजकाः, एते सर्वे जानातिका: सत्या अवगन्तव्याः, अनेन च वाद्धाऽऽदिमतनिरनासः कृतोऽवगतदय इति / तेषां च पृथिव्यादीनां जीवानां जीवत्वन प्रसिद्धिस्वरूपनिरुपाणभाधार प्रथमाध्ययने 'शस्त्रपरिज्ञाऽऽख्ये' न्यक्षेण प्रतिपादितमिति नेह प्रतन्यते 17 षष्ठजीवनिकायप्रतिपादनायाऽऽह-तत्र पृथिव्यप्तेजोवायुवनस्पतय एकेन्द्रियाः सूक्ष्मबादरपर्याप्तापर्याप्तकभेदेन प्रत्येकः 'अथ' अनन्तरम् 'अपरे' अन्ये वसन्तीति त्रसाः-द्वित्रिचतुष्पश्चेन्द्रियाः कृमिपिपीलिका- 1 भ्रमरमनुष्याऽऽदयः, तव द्वित्रिचतुरिन्द्रियाः प्रत्येक पर्याप्तकाऽभ. भेदात्पडिधाः, पञ्चेन्द्रियास्तु संज्ञयसंज्ञिपर्याप्तकापपर्याप्त कभेदाचतविधाः। तदेवमनन्तरोक्तया नीत्या चतुर्दशभूताग्रामाऽऽत्मकतया षड़ीवनीकाया व्याख्यातास्तीर्थकरगणधराऽऽदिभिः, एतावान एतद्देदाऽऽमक एव संक्षेपतो 'जीवनिकायो' जीवराशिर्भवति, अण्डजोद्भिजसंस्वेदजाऽऽदेरत्रैवान्तर्भावान्नापरो जीवराशिर्विद्यते कश्चिदिति / / 8 / / तदेवं षड्जीवनिकायं प्रदर्थ्य यत्तत्र विधेयं तद्दर्शयितमाहसव्वाहिं अणुजुत्तीहिँ , मतिभं पडिलेहिया। सव्वे अक्कंतदुक्खाय, अतो सब्दे न हिंसया / / 6 / / एयं खु णाणिणो सारं,जंन हिंसति कंचण। अहिंसा समयं चेव, एतावंतं विजाणिया।।१०।। उड अहे य तिरियं, जे केइ तसथावरा। . सव्वत्थ विरतिं विज्जा,संति निव्वाणमाहियं / / 11 / / पभू दोसे निराकिचा, ण विरुज्झेज केणई। मणसा वयसा चेव, कायसा चेव अंतसो।।१२।। असा याः काश्चतानुरूपा:पृथिव्यादिजीवनिकायसाधनत्वेनानुकूला युक्तयः-साधनानि, यदि वाअसिद्धविरुद्धानकान्तिकपरिहारेण पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिरूपतया युक्तिसंगता युक्तयः अनुयुक्तयस्ताभिरनुयुक्तिभिः मतिमान' सद्विवेकी पृथिव्यादिजीवनिकायान 'प्रत्युपेक्ष्य' पर्यालोच्य जीवत्वेन प्रसाध्य तथा सर्वेऽपि प्राणिनः 'अकान्तदुःखा' दुःखद्विषः सुखलिप्सयश्च मन्वानो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति / युक्तश्च तत्प्रसाधिकाः संक्षेपेणेमा इतिसात्मिका पृथिवी, तदात्मना विदुमलवणोपलाऽदीना समानजातीयादुरसद्भावाद अशीविकारावरवत्। तथा सचेतनमम्भः, भूमिरखननादविकृतस्वभावसंभवाद, दर्दुरवत्। तथा साऽऽत्मक तेजः, तद्योग्याहाऽऽर.. वृङ्ख्या वृद्धथुपलब्धः, बालकवत्। तथा साऽऽत्मको वायुः, अपराप्ररितनियसतिरश्चीनगतिमत्त्वात, गोवत्। तथा सचेतना वनस्पतयः, जन्मजराभरणरोगाऽदीनां समुदिताना सद्भावात्, स्त्रीवत्, तथा क्षतसरोहणाऽहारोपादानदौ हृदसद्धावस्पर्शसंकोचसायाबस्थापप्रबोधाऽऽयोपसर्पणाऽऽदिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः / द्वीन्द्रियाऽऽदीना तु पुनः म्यादीनां स्वागय चैतन्य, तद्वेदनाश्चापक्रमिकाः स्वाभाविकाश्च समुपलभ्य मनोदाक्कायः कृाकारितानुमतिभिश्च नवकेन भेदेन तत्पीडाकारिण उपम निवर्तितव्यापिति / / 6 / / रतदेव समर्थयन्नाह-खुशब्दो वाक्यालहार वधारणे या, 'एतदेव' अनन्तरोक्तं प्राणातिपातनिवर्तन्न 'ज्ञानिनो' जीवस्वरूप द्विवकर्मधन्धवदिनः 'सार' परमार्थतः प्रधान, पुनरप्यादरख्यापनार्थमतदेवाऽऽह-यत्कश्शन प्राणिनमनिष्टदुःखं सुखैषिणं न हिनस्ति, प्रभूतवेदिनोऽपि ज्ञानिन एतदेव सारतरं ज्ञानं यत्प्राणातिपातनिवर्तनमिति, ज्ञानमपितदेवपरमार्थतोयत्परपीडातोनिवर्तन तथा चोक्तम्-"किताएपढ्यिाए पयकोडीएपलालभूयाए। जत्थित्तियणणाय, परस्स पीडा न कायव्वा // 1 // "