________________ मग्ग 42 - अभिधानराजेन्द्रः - भाग 6 मग्ग मिति 7, अत्र च संपूर्णानां सम्यग्दर्शनाऽऽदीनां मोक्षमार्गत्वे सति मतिः लोकालोकान्तर्गतसूक्ष्मव्यवहितविप्रकृष्टातीतानागत्वर्तमानराव्यस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोपसर्जनविवक्षया पदार्थाऽऽविर्भाविका केवलज्ञानाऽऽख्या यस्यास्त्यसौ मतिमंस्तेन, यं नदोषायेति। तथा सुखमिति सुखहेतुत्वात्सुखमउपशमश्रेण्यामुपशामक प्रशस्त भावमार्ग मोक्षगमनं प्रति 'ऋजु' प्रगुणं यथावस्थितपदाथप्रत्यपूर्वकरणानिवृत्तिबादरसूक्ष्मसंपरायरूपा गुणत्रयावस्था 8, तथा स्वरूपनिरूपणद्वारेणावक्र सामान्यविशेषनित्यानित्याऽऽदिस्याद्वादपथ्यमिति पथिमोक्षमार्ग हितं पथ्य, तच्च क्षपक श्रेण्या पूर्वोक्तं गुणत्रयं 6, समाश्रयणात, तदेवंभूत मार्ग ज्ञानदर्शनतपश्चारित्राऽऽत्मकं 'प्राप्य' तथा श्रेय इत्युपशम श्रेणिमस्तकावस्था, उपशान्तसर्वमाहावस्थेत्यर्थः लब्ध्वा संसारोदरविवरवर्ती प्राणी समग्रसामग्रीकः ओघमिति भवौधं 10 तथा निवृत्तिहेतुत्वानिवृतिः क्षीणमोहावस्थेत्यर्थः मोहनीयविनाशे- संसारसमुद्रं तरत्यत्यन्तदुस्तरं, तदुत्तरणसामग्रया एव दुष्णापत्वात्। ऽवश्य निर्वृतिसद्भावादिति भावः 11. तथा निर्वाणमिति घनघाति तदुक्तम्- “माणुरसखेत जाईकुलरूवा ऽऽरोगभाउयं बुद्धी। रावणोगह कर्मचतुष्टयक्षयेण केवलज्ञानावाप्तिः 12, तथा 'शिव' मोक्षपदं तत्करण सद्धा संजमा य लोयम्भि दुलहाई // 1 // " इत्यादि / स एव प्रच्छक: शील शैलश्यवस्थागमनमिति 13, एवमेतानि मोक्षमार्गत्वेन फिशिद्भेदा पुनरप्याहयोऽसो मार्गः सत्त्वहिताय सर्वज्ञेनोपदिष्टोऽशेषकान्तकौटिल्य:दभेदेन व्याख्यातान्यभिधानानि, यदि वैते पर्यायशब्दा एकार्थिका वक्रतारहितसतं मार्ग, नास्योत्तरः- प्रधानोऽस्तीत्यनुत्तरस्तं शुद्धःमोक्षमार्गस्येति। गतो नामनिष्पन्नो निक्षेपः। सूत्र०१ श्रु०११ अ०। उत्त० / अवदातो निर्दोषः पूर्वापरख्याहतिदोषापगमात्सावद्यानुष्ठामोपदेशाभावाद्वा दर्श० / भ० / इह मार्गः चेतसोऽवक्रगमनं, भुजङ्गमनलिकायामतुल्यो। तमिति, तथा सर्वाणि अशेषाणि बहुभिर्भवैरुपचितानि दुःखकारणत्वाद् विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषः हेतुस्वरूप दुःखानिकर्माणि तेभ्यो विभोक्षणविमोचकं तमेवंभूतं मार्गमनुत्तरं निर्देष कलशुद्धा सुखेत्यर्थः, नास्मिन्नान्तरेऽसति यथोदितगुणस्थानावाप्ति सर्वदुःखक्षयकारणं हे भिक्षो ! यथा त्वं जानीषे 'ण' इति वाक्यालङ्कारे मर्गिविषमतया चेतः स्खलनेन प्रतिबन्धोपपत्तः सानुबन्धक्षयोपशमतो तथा तं मार्ग सर्वज्ञप्रणीतं 'नः' अस्मा कं हे महामुने ! 'ब्रूहि' कथये ते // 2 // यद्यप्यस्माकमसाधारणगुणोपलब्धेर्युष्मत्प्रत्येनैव प्रवृत्तिः स्यात् यथोदितगुणस्थानावाप्तिः, अन्यथा तदयोगात् क्लिष्टदुः खस्य तत्र तथाप्यन्येषा मार्गः किं भूतो मयाऽऽख्येय इत्यभिप्रायवानाह-यदा तत्त्वतो बाधकत्वात्, सानुबन्धं क्लिष्टमेतदिति तन्त्रगर्भः, तद्वाधितस्था कदाचित् 'नः' अन्मान् केचन' सुलभबोधयः संसारोद्विग्नाः सम्यग् मार्ग स्य तथागमनाभावात्, भूयस्तदनुभवोपपत्तेः, न चासौ तथाऽतिसं-. पृच्छेयुः, के ते? 'देवाः' चतुर्निकावाः, तथा मनुष्या:-प्रतीताः, बाहुल्येन क्लिष्टस्तत्प्राप्ताविति प्रवचनपरमगुह्यम् न खलु भिन्नग्रन्थ यस्तद्गन्ध तयोरेव प्रश्नसद्भावात्तदुपादानं, तेषां पृच्छता कतर मार्गमहम् 'आख्यइति तन्त्रयुक्त्युपपत्तेः। एवमन्यनिवृत्तिगमनेनास्य भेदः, सिद्धं चैतत्प्रवृ स्ये' कथयिष्ये, तदेतदस्माकं त्व जानानः कथयेति / / 3 / / एवं पृष्टः त्यादिशब्दवाच्यतया योगाचार्याणा, प्रवृत्तिपराक्रमजयानन्दऋतंभरभेदः सुधर्मस्वाम्याह-यदि कदाचित् 'वः' युष्मान् केचन देवा मनुष्या वा कर्मयोग इत्यादिविचित्रवचनश्रावणादिति, न चेदं यथोचितमार्गाभावे, संसारभ्रान्तिपराभग्नाः सम्यगमार्ग पृच्छेयुस्तेषां पृच्छताम् इममिते स चोक्तवद्भभवल्य इति। (सूत्र 17) ल०। यो० वि०। रा०। धाद्वा० / वक्ष्यमाणलक्षण षड्जीवनिकायप्रतिपादनगर्भ तद्रक्षाप्रवणं मार्ग पं०भा०। 'पडिसाहिजेति' प्रतिकथयेत, 'मार्गसारम्' मार्गपरमार्थ यं भवन्तोऽन्येषु तदनन्तरं सूत्रानुगमे अस्खलिताऽऽदिगुणोपेतं सूत्रमुच्चारयितव्यं, प्रतिपादयिष्यन्ति तत् 'मे' मम कथयतः श्रृणुत यूयमिति, पाठान्तरं वा तवेदम् - "तेसिं तु इमं मग्गं, आइक्खेज सुणेह मे।' इति उत्तानार्थम् / / 4 / / कयरे मग्गे अक्खाए, माहणेणं मईमता?। पुनरपि मार्गाभिष्टवं कुर्वन् सुधर्मस्वाम्याह - जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं / / 1 / / अणुपुट्वेण महाघोरं, कासवेण पवेइयं / तं मग्गं शुत्तरं सुद्ध, सव्वदुक्खविमोक्खणं / जमादाय इओ पुव्वं, समुदं ववहारिणो / / 5 / / जाणासि णं जहा भिक्खु !, तं णो बूहि महामुणी // 2 // अतरिंसु तरंतेगे, तरिस्संति अणागया। जइ णो केइ पुच्छिज्जा, देवा अदुव माणुसा। तं सोचा पडिदक्खामि, जंतवो तं सुणेह मे // 6 / / तेसिं तु कयरं मग्गं, आइक्खेज्न कहाहि णो // 3 // पुढवीजीवा पुढो सत्ता, आउजीवा तहाऽगणी। जइ दो केइ पुच्छिला, देवा अदुव माणुसा। वाउजीवा पुढो सत्ता, तणरुक्खा सबीयगा 11711 तेसिमं पडिसाहिज्जा, मग्गसारं सुणेह मे / / 4 / / अहावरा तसा पाणा, एवं छक्काय आहिया। विचित्रत्वात् त्रिकालविषयत्वाच सूत्रस्याऽऽगामुक प्रच्छकमाश्रित्य ] एतावए जीवकाए, णावरे कोई विजई / / 8 / / सूत्रमिदं प्रवृत्तम् अतो जम्बूस्वामी सुधर्मस्वामिनमिदमाह, तद्यथा- यथाऽहम् 'अनुपूर्वेण' अनुपरिपाट्या कथयामि तथा शृणुत, 'कतरः' किंभूतो 'मार्ग:' अपवर्गावाप्तिसमर्थाऽस्यां त्रिलोक्याम् / यदि वा-यथा चानु पूच्या सामग या वा मागो ऽवाप्यने 'आख्यातः' प्रतिपादितो भगवता त्रैलोकयोद्धरणसमर्थनैकान्तहितैषिणा / / तच्छृणुत, तद्यथा-'पढ मिल्लुगाण उदए' इत्यादि लावद्यावन् माहनेत्येवमुपदेशप्रवृत्तिर्यस्याऽसौ माहनः-तीर्थकृत्तेन, तमव विशिनाट- वारसविहे कसाए, खविए उपसामिए वा जोगेहि / लब्भइ चरित्त