SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ मग्ग 41 - अभिधानराजेन्द्रः - भाग 6 मग्ग लं गतः, र जुमार्गस्तु यत्र रज्जवा किश्चिदतिदुर्गमतिलड्डयते, 'दवनं ति' यान तन्मार्गो दवनमार्गः, विलमार्गो यत्र तु गु हाऽऽद्याकारण विलेन / गम्यते, पााप्रधानो मार्गः पाशमार्गः पाशकूटवागुरान्वितो मार्ग इत्यर्थः, कीलकमार्गे यत्र वालुकोत्कटे मरुकाऽऽदिविषये कीलकाभिज्ञानेन गम्यले, अजमार्गो यत्र अजेनवस्त्येन गम्यते, तत् यथा सुवर्णभूम्यां चारुदत्तोपत इति. पक्षिमार्गा यत्र भारुण्डाऽऽदिपक्षिभिर्देशान्तरमवाप्यत, ४त्रमार्गो यत्र छत्रमन्तरण गन्तुं न शक्यते, जलमार्गा यत्र नादादिना गम्यते, आकाशमार्गो विद्याधराऽऽदीनाम्, अयं सर्वोऽपि फलकाऽऽपिका 'द्रव्ये' द्रव्यविषयऽवगन्तव्य इति / क्षेत्राऽऽदिमार्गप्रतिपादनायाऽह-क्षेत्रमार्गे पर्यालोच्य मानं यस्मिन् 'क्षेत्रे' ग्रामनगराऽऽदी प्रदेश वा शालिक्षेत्राऽऽदि के वा क्षेत्रे यो याति मार्गे यस्मिन्वा क्षेत्रे | व्याख्यायर' रस क्षेत्रमार्गः, एवं कालेऽप्यायोज्यम्। भावे त्वालाक्ष्यमाने द्विविधो भवति मार्गः, तद्यथाप्रशस्तोऽप्रशस्तश्चेति / प्रशस्ताप्रशस्तभेदप्रतिपादनायाऽऽइ-"द्विविधेऽपि' प्रशस्ताप्रशस्तरूपे भावमार्ग प्रत्येक त्रिविधो भेदो भवति, तत्राप्रशस्तो मिथ्यात्वमविरतिरज्ञानं चेति, प्रशस्तस्तु सम्यग्दर्शनज्ञानचारित्ररूप इति, 'तस्य' प्रशस्ताप्रशस्तरूपस्य भाटमार्गस्य 'विनिश्चयो' निर्णयः फल कार्यनिष्ठा द्वेधा। तद्यथाप्रशस्तः सुरतिफलः अप्रशस्तश्च दुर्गतिफल इति। इह तुपुनः 'प्रस्तावः' अधिकारः 'सुगतिफलेन' प्रशस्तमार्गेणिति / तत्राप्रशस्त दुर्गति फलं नागे प्रतिपिपादयिषुस्तत्कर्तृनिर्दिदिक्षुराह-दुर्गतिः फलं यस्य स दुर्गतिकलस्तद्वदनशीला दुर्गतिफलवादिनस्तेषां प्रावादुकानां त्रीणि त्रिषष्ट्यधिकानि शतानि भवन्ति, दुर्गतिफलमार्गोपदेष्टत्वं च तेषां मिथ्यात्वोपहतदृष्टितया विपरीतजीवाऽऽदितत्त्वाभ्युपगमात्, तत्संख्या चैवमवगन्तव्या, तद्यथा-"असियसयं किरियाणं, अकिरियवाईण होइ धुलसीइ। अगाणिय सत्तट्टी. वणइयाण च बत्तीस / / 1 / / " तेषां च स्वरूपं समवरपरपाध्ययने वभ्यत इति। साम्प्रत मार्ग भङ्गद्वारेण निरूपथितुमाह, तद्यथाएक: क्षमो मार्गस्तस्करसिंहव्याघ्राऽऽद्युपद्रवरहितत्वात् तथा क्षेमरूपश्च सम्न्यात्तथ छायापुष्पफलववृक्षोपेजलाऽऽश्रयाऽऽकुलत्याच 1, तथा परः क्षेमो निश्चौरः किं त्वक्षेमरूप उपलशकलाऽऽकुलगिरिनदीकण्टकगनशताऽऽ फुलत्वेन विषमत्वात्, तथाऽपरोऽक्षेमस्तस्कराऽऽदिभयोपेटलात्क्षे-मरूपश्चोपलशकलाऽऽद्यभावतया समत्वात्, तथाऽन्यो न क्षेमानापिक्ष्मरूपः सिंहव्याघ्रतस्काराऽऽदिदोषदुष्टत्वात्तथा गर्त्तापाषाणनिम्नान्नता:ऽदिदोषदुष्टत्वाचेति, एवं भावमार्गोऽप्यायोज्यः, तद्यथाइनाऽऽदिरामन्वितं द्रव्यलिङ्गोपेतश्च साधुः क्षेमः क्षेमरूपश्च, तथा क्षेयोऽक्षमरूपपस्तु स एव भावसाधुः कारणिकद्रव्यलिङ्गरहितः, तृतीयभड़कगता नेहवाः, परतीर्थिका गृहस्थाश्चरमभङ्ग कवर्तिनी द्रष्टव्याः। एक मनन्तरोक्तया प्रक्रियया 'चतुष्कक' भङ्गकचतुष्टयं मार्गादिष्वाटोजयन, आदिग्रहणदन्यत्रापि समाध्यादावायोज्यमिति / सम्यगमिथ्यातवमार्गयोः स्वरूपनिरूपणायाऽऽहसम्मप्पणिओ मग्गो, णाणे तह दंसणे चरित्ते य। चरगपरिव्वायादी चिण्णो मिच्छत्तमग्गो उ!|११२।। इडिरससायगुरुया, छज्जीवनिकायघायनिरया य। जे उवदिसंति मग्गं, कुमग्गमग्गस्सिता ते उ॥११३|| तवसंजमप्पहाणा, गुणधारी जे वयंति सब्भावं। सव्वजगजीवहियं, तमाहु सम्मप्पणीयमिणं / / 114 // पंथो मग्गो णाओ, विहीं धिती सुगती हियं तह सुहं च। पत्थं सेयं णिव्वुइ, णिव्वाणं सिवकरं चेव॥११५।। सम्यगज्ञानं दर्शन चारित्रं चेत्ययं त्रिविधोऽपिभावमार्गः सम्यगदृष्टिभिः' तीर्थकरगणधराऽऽदिभिः सम्यगवा-यथावस्थितवस्तुतत्त्वनिरूपणया प्रणीतरतैरेव च सम्यगाचीर्ण इति, चरकपरिव्राजकाऽऽदिभिस्तु 'आचीर्णः' आसेवितो मार्गों मिथ्यात्वमार्गोऽप्रशस्तमार्गा भवतीति / तुशब्दोऽस्य दुर्गतिफलनिबन्धनत्वेन विशेषणार्थ इति। स्वयूथ्यानामपि पाश्व स्थाऽऽदीनां षड्जीवनिकायोपमर्दकारिणां कुमार्गाऽऽश्रितत्वं दर्शयितुमाह-य केचन अपुष्टधर्माणः शीतलविहारिणः ऋद्धिरससातगारवण 'गुरुकाः' गुरुकर्माण आधाकर्माऽऽद्युपभोगाभ्युपगमेन षड्जीवनिकायध्यापादनरताश्च अपरेभ्यो 'मार्ग' मोक्षमार्गमात्मानुचीर्णमुपदिशान्ति / तथाहि-शरीरमिदमाद्यं धर्मसाधनमिति मत्वा कालसंहननाऽऽदिहानेश्चाऽऽधाकर्माऽऽद्युपभोगोऽपिन दोषायेत्येवं प्रतिपादयन्ति, ते चैवं प्रतिपादयन्तः कुत्सितमार्गास्तीथिकास्तन्मार्गाऽऽश्रिता भवन्ति : तुशब्दादतेऽपि रवयूथ्या एतदुपदिशन्तः कुमार्गाश्रिता भवन्तीति किंपुन सीर्थिका इति। प्रशस्तशास्त्रप्रणयनेन सन्मार्गाऽऽविष्करणायाऽऽहतपः रावाह्याभ्यन्तरं द्वादशप्रकारं, तथा संयमः सप्तदशभेदः पचाऽऽश्रवविरमणाऽऽदिलक्षणस्ताभ्यां प्रधानास्तपः संयमप्रधानाः, तथाऽष्टादशशीलाइ सहस्राणि गुणास्तद्वारिणो गुणधारिणो ये सत्साधवस्त एवंभूता य 'सद्धाव'परमार्थ जीवाजीवाऽऽदिलक्षणं वदन्ति' प्रतिपादयन्ति, किंमत? सर्वस्मिन् जगति ते जीवास्तेभ्यो हितपथ्यं तद्रक्षणतस्तेषा सदुपदेशदानता वा त सन्मार्ग सम्यमार्गज्ञाः 'सम्यग' अविवरीतत्वेन प्रणीतम आह:' उक्तवन्त इति / साम्प्रत सन्मार्गस्यै कार्थिकान, दर्शयितुमाह-दशाद्विवक्षितदेशान्तरप्राप्तिलक्षणः पन्थाः, स चेह भावमार्गाधिकार सम्यक्त्वावाप्तिरूपोऽऽवगन्तव्यः 1, तथा-'मार्ग' इति पूर्वस्माद्विशुद्ध्या विशिष्टतरो मार्गः, स चेह सम्यग्ज्ञानावाप्तिरूपोऽवगन्तव्यः 2: तथा 'न्याय' इति निश्चयेनाय विशिष्ट स्थानप्राप्तिलक्षणं यस्मिन् सति स न्यायः, स चेह सम्यक्चारित्रावाप्तिरूपोऽवगन्तव्यः, सत्पुरुषाणामय न्याय एव यदुत अवाप्तयोः सम्यग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यक्चारित्रेण योगो भवतीत्यतो न्यायशब्देनात्र चारित्रयोगोऽभिधीयत इति ३.तथा विधिरिति विधान विधिः सम्यग्ज्ञानादर्शनयोयोगपद्येनावाप्तिः ४,तथा धृतिरितिधरणं धृतिः सम्यग्दर्शनसति चारित्रावस्थानं माषतुषाऽदाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते 5, तथा सुगतिरिति शोभना गतिरस्मात् ज्ञानाच्चारित्राचेति सुगतिः 'ज्ञानक्रियाभ्यां मोक्षः' इति न्यायात्सुगतिशब्देन ज्ञानकिये अभिधीयते, दर्शनस्य तु ज्ञानविशेषत्वादत्रैवान्तर्भावोऽवगन्तव्यः 6, तथा हितमिति परमार्थतो मुक्त्यवाप्तिस्तत्कारण वा हिततच सम्यग्दर्शनज्ञानचारित्राऽख्यमवगन्तव्य
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy