________________ मग्ग 40 - अभिधानराजेन्द्रः - भाग 6 मग्ग मार्गः पुनरियम्भूत एवेति।' यदाचारसूत्रग-"नियष्टमाना वेगे आयारगोअरमाइक्व ति।" अत्र संयमाल्लिङ्गाद्वा निवर्तमानाः, वाशब्दादनिवर्तमानाश्च लभ्यन्ते। उभयथाऽप्यवसीदन्त एव योजिता यथास्थिताऽऽ चारोक्त्या हि तेषामेकैकबालता भवति आचारहीनतया न तु द्वितीयाऽपि / ये तु हीना अपि वदन्ति-"एवम्भूत एवाऽऽचारोऽस्ति योऽरमाभिरनुष्टीयते, साम्प्रतंदुःषभानुभावेन बलाऽऽद्यपगमान्मध्यभूतव वर्तनी श्रेयसी, नोरावसर इति।" तेषां तु द्वितीयाऽपि बालता बलादापतति, गुणवघोषानुवादात / यदागमः- "सीलमंता उवसंता, संखाए रीयमाणा असीला। अणुवयमाणस्स बितिआमदास्स बालया।!।।१।।" तथा मार्गमेक आख्याता न चोञ्छजीवीत्यपि श्रुतिरस्ति / तदुक्त स्थानाने-“आद्याइत्ता णाम एगे, णो उंछजीवी" इति।।२७।। असंयते संयतत्वे, मन्यमाने च पापता। भणिता तेन मार्गोऽयं, तृतीयोऽप्यवशिष्यते // 28 / / असंयत इति-असंयते संयतत्वं मन्यमाने च पापता भगिता “असंजए संराजलप्पमाणे पावसभरण ति दुसइ" इति पापश्रमणीयाध्ययनपाठात। असंयते यथास्थितवतरि पामत्वानुक्तेः तेन कारणनायं संविग्नपक्षपस्तृतीयोऽपि मार्गोऽवशिष्यता साधुश्राद्धयोरिव संविनपाक्षिकस्याप्याचारेणाविसंवादिप्रवृत्ति सम्वाद / तदुक्तम्- “साधजजोगपरिवडणाइ सव्वुत्तमो अ जइधम्मो / पीओ सावगधम्मो, तइओ संविग्गपक्खपही {{1 // " योगाऽऽख्यो मार्गः संविग्नपाक्षिकाणां नासम्भवी मैञ्यादि समन्वितवृत्ताऽऽदिमत्त्वनाध्या भाऽऽदि प्रत्यवाक्षात् अदिकल्पतथाकाराविषयत्वन नेतद्धर्मो मार्गः "करपाका परिनिटिअस्स ठाणसु पथर टिअरसा संत्तगतयवहाररा उ, अनिगाण तहकारो।।१।।" इति वचनात्। साधुवचन एवादिकल्पेन लथाकार श्रवणादिति चेन्नतद्ववचबलादन्यत्र वनस्य विकल्पर वस्थितत्वेन व्याख्यानात् / व्यवस्था चय रस बननेकिनरोनेव तथाकारोऽन्यस्यतु विकल्पनेवति / चिचिल चदं समाचार राउमाभिः / / 28 / साधुः श्राद्धश्च संविग्न पक्षी शिवपथास्त्रयः। शेषा भवपथा गेहिद्रव्यलिङ्गि कुलिङ्गिनः॥२६।। साधुरिति-व्यक्तः // 26 // गुणी च गुणरागी च, गुणद्वेषी च साधुषु / श्रूयन्ते व्यक्तमुत्कृष्ट-मध्यमाधमबुद्धयः / / 30 / / गुणीति -- व्यक्तः / / 30 ते च चारित्रसम्यक्त्व-मिथ्यादर्शनभूमयः / अतो द्वयोः प्रकृत्यैव, वर्तितव्यं यथाबलम् / / 31 / / से चेतिव्यक्तः // 31 / / इत्थं मार्गस्थिताऽऽचारमनुसृत्य प्रवृतया। मार्गदृष्यैव लभ्यन्ते, परमाऽऽनन्दसम्पदः / / 3 / / इत्यमिति-व्यक्तः // 32 // द्वा०३ द्वा०। भावत्थयदव्यत्थय - रूवो सिवपंथसत्थवाहेण। सव्वण्णुणा पणीओ, दुविहो मग्गो सिवपुरस्स / / 8 / / तत्र भावः शुभपरिणामः प्रधान यत्र स्तवे स भावस्तवः / यद्वा-भानाऽऽन्तरप्रीत्या तथाविधकर्मक्षयोपशमापेक्षया सर्वविरतिदेशविरतिप्रतिपत्तिस्वभावेन स्तबो भावस्तवः द्रव्येण वा वित्तव्ययेन जिनभवनधिम्बपूजाऽऽदिकरणरूपः स्तवो द्रव्यस्तवः, भावस्तवश्च द्रव्यस्त पश्च भावस्तबद्रव्यस्तवौ तयोरूप स्वभावः स्तवरूपः शिवो मोक्षः पारमार्थिकनिरूपद्रव्यस्थान तस्य पन्था मार्ग: शिवपथरस्तस्य नार्थवाह इव रगर्थवाहरतेन मोक्षपथनायकेनेत्यर्थः / तस्याऽपि लोकरूढ्या नानात्वे विशेषयितुमाहसर्वज्ञान सर्वविदा प्रणीतः प्ररूपितः तदन्यकथन हि विसंवाददर्शनात, द्विविधो द्विप्रकारा मार्गः पन्थाः, कस्येत्याह-शिट एव पुरं शिवनगरं तस्य अयमाशयः। यो हि प्रयोजननिष्पत्ता भवमेवावलम्य्य बहिव्यव्यतिरेकेण प्रवर्तते, भगवती मरुदेवी स्वामिनी यनयश्च न्यभावेन भावशुद्धाध्यवसायन सम्यगविदिततत्त्वा अविदितत्त्वो वा वैरर वामिमाषा (आ) दिवा सदनुष्ठाने प्रवर्ती स द्विविधोऽपि भावस्वरूपो मोक्ष मार्ग इति। दर्शाता मोक्षप्रप्रापकत्वान्मार्गः। आवश्यक, विशे०। आ० चू० / अनु०। जनैः पद्भ्या क्षुण्णे पथि आचा०२ श्रु०१५०३ अ०१ उ० स०। सूत्र० / अष्टादर्श०: मोक्षपथे, आचा०१ श्रु०५ अ०२ उ उत्तका सम्यग्दर्शनाऽऽदिके, सूत्र०२ श्रु०६ अ०। पञ्चा० / सम्यग्दर्शनप्रशमाऽऽदिके, ध०३ अधि० / दर्श० आ० चू०। आव० / मोर, उत्त०२१ अ०। नरकतिर्यड्मनुष्यगमनपद्धती, आचा०१ श्रु०५ अ०२ उ०। प्रशरतो ज्ञानाऽऽदिको भावमार्गस्तदाधरण चात्राभिधेयमिति, नामनिष्पन्ने तु निक्षेपे मार्ग इत्यस्याध्ययनस्य नाम, तन्निक्षेपार्थं नियुक्तिकृदाह - गाणं ठवणा दविए, खेत्ते काले तहेव भावे य। एसो खलु मग्गस्स य, णिक्खेवो छव्विहो होइ / / 107 / / फलगलयंदोलणवि-त्तरज्जुदवणविलपासमग्गे य। खीलगअयपक्खिपहे, छत्तजलाकासदव्वम्मि।।१०।। खेत्तम्मि जम्मि खेत्ते, काले कालो जहिं हवइ जो उ। भावम्मि होति दुविहो, पसत्थ तह अप्पसत्थो य।।१०।। दुविहम्मि वि तिगभेदो, गेओ तस्स उ विणिच्छओ दुविहो सुगतिफलदुग्गतिफलो, पगयं सुगतीफलेणित्थं / / 110 / / दुग्गइफलवादीणं, तिन्नि तिसट्ठा सताइ वादीणं। खेमे य खेमरूवे, चउक्कगं मग्गपादीसु // 111 / / नामस्थापनाद्रव्यक्षत्रकालभावभदान्मार्गस्य पाढा निक्षेपः, तत्र नामरस्थापने सुगम वादनादृत्य ज्ञशरीरभव्यशरीरव्यतिरिक्त द्रव्यमार्ग. मधिकृल्याऽऽहमलकमांर्गः कनकमार्गः यत्र कर्दमाऽऽदिभयान् मलकैर्गग्यते. लतामार्गस्तुवत्र लताऽवलम्बन गम्यते, अन्दोलनमार्गोऽपि यत्राऽन्दोलनेन दुर्गमति लङ्घ यते, वैत्रमार्गो यत्र वेत्रलतोपष्टम्भेन जलाऽऽदै गम्यते इति, तद्यथा-चारुदतो वेत्रलापष्टम्भेन वेत्रवती नदीमुत्तीये परकू स