________________ लवणसमुद्द 641 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्द नसस्प्रमाणा शिखा ततः कथं चन्द्रसूर्याणां तत्र तत्र देशे वारं चरता न / गतिव्याघात: ?, उच्यते-इह लवणसमुद्रेवर्जेषु शेषेषु द्वीपसमुद्रेषु यानि ज्योतिष्कटिमानानि लानि सर्वाण्यपि सामान्यरुपस्फटिकमयानि, यानि पुनर्लवणसमुद्र ज्योतिष्कविमानानि तानि तथाजगतस्वभाव्यादुदकस्फाटन-र वभावस्फटिकमयानि, तथा चोक्तं सूर्यप्रज्ञप्तिनियुक्ती"जाइसियावेमाणाई, सव्वाइ हवति फलिहमइयाई। दगफालिया मया पुण, लवणे जे जोइसविमाणा / / 1 / / ' ततो न तेषामुदकमध्य वार चरतामुदकेन व्याघात', अन्य शेषाद्वीपसमुद्रष चन्द्रसूर्यविचमानान्यधोलेश्याकानि यानि पुन लवणसमुद्रे तानि तथा जगत्स्वाभाव्यादूर्ध्वलेश्याकानि तेन शिखायामपि सर्वत्र लवणसमुद्रे प्रकाशो भवति, अयं घार्थ प्रायो बहूनामप्रतीति इति संवादार्थभतदर्थप्रतिपादको जिनभद्रगणिक्षमाश्मणविरचितो चिशेषणवतीग्रन्थ उपदीत-"शोलससाहसियाए सिहाए कह जोइसियाविघातो न भवति? तत्थ भन्नई-जेण सूरपन्नत्तीए भणिय-"जाइसियविमाणाई, सव्वाई हवंति फलिहमइयाई। दगफलिया मया पुण, लवणे जे जोइसविमाणा।।१।।" ज सवदीवसमुद्देसु फलिहामयाइं लवणसमुद्रे चेव केवलं दगफलिहामयाइंतत्थ इदमव कारणं मा उदगेण विघातो भवउ" इति, जुबूसूरपन्नत्तीए चेव भयिं- 'लवणम्मिए जोइसिया, उड्डे लेसा हवंति नायव्वा / तेण पर जोइसिया, अह लेसगा मुणयव्वा।।१।।" तं पि उदगमालावभासण्त्थमेव लरेगठिई एसा'' इति। तथा द्वादशं नक्षत्रशतम, एवं चत्वारो हि लवणसमुद्रे शशिनः एक करय र शाशिनः परिवारे अष्टाहवंशतिनक्षत्राणि, ततोऽष्टाविंशतेश्चतुर्भिगुणने भवति द्वादशोर शतमिति / त्रीणि द्विपशाशदधिकानि महाग्रहशतानि, एककारय शशिन परिवारऽष्टाशीतप्रहाणां भावात्, द्वे शततसहते सप्तषष्टिः सहस्राणि नय शतानि तारगणकोटीकोटीनाम् 26760000000000000000, उक्तञ्च"यत्तारि चव चंदा, चत्तारि य सूरिया लवणतोए। बारं नक्खत्तसयं, गहाण तिन्नेव बावना // 1 // दो चेव सयसहस्सा, सत्तट्टी खलु भवे सहस्सा य। नव य सया लवणजले, तारागणकोडिकाडीणं / / 2 / / " इह लवण समुद्रे चतुर्दश्यादिषु तिथिषु नदीमुखानामापुरणतो जलमतिरेकेण प्रवर्द्धमानमुपलक्ष्यते तत्र कारणं पिपृच्छिषुरिदमाहकम्हाणं भंते! लवणसमुद्दे चाउद्दस्सट्टम्मुद्दिद्वपुण्णिमासिणीसु अतिरेगं अतिरेगं वड्डति वा हायति वा ?, गोयमा ! जंबुद्दीवस्स णं दीवस्स चउद्दिसिं बाहिरिल्लाओ वेइयंता ओ लपणसमुद्धं पंचाणउतिं पंचाणउतिं जोयणसहस्साइं ओगाहित्ता एत्थ णं चत्तारि महालिंजरसंठाणसंठिया महइमहालया महापायाल पण्णत्ता, तं जहा-वलयामुहे, केतूए, जूवे, हारे। तेणं महापाताला उगमेगं जोयणसतसहस्सं उव्वेहेणं मूले दस जाकेयण- | सहस्साई विक्खंभेणं मज्झे एगपदेसियाए से ढिए एगमे गं जोयणसतसहस्सं विक्खंभेणं एवरिं मुहमूले दस जोयणसहस्साई विक्खम्भेणं / तेसि णं महापायालाणं कुड्डा सव्वत्थ समा दसजोयणसतबाहल्ला पण्णत्ता अच्छा सव्ववइरामया० जाव पडिरूवा। तत्थ णं बहवे जीवा पोग्गला य अवक्कमति विउक्कमंति चयंति उपचयंति सासया णं ते कुड्डा दव्वट्ठयाए वण्णपजवेहिं असासया / तत्थ णं चढतारि देवा महिड्डिया० जाव पलिओवमड्डितीया परिवसंति, तं जहा-काले, महाकाले, वेलंबे, पभंजणे / ते सि णं महापायालाणं तओ तिभागा पण्णत्तास, तं जहा-हेट्ठिल्ले तिभागे मज्झिल्ले तिभागे उवरिमे तिभागे। ते णं तिभागा तेत्तीसं जोयए।सहस्सा तिण्णि य तेत्तीसं जोयणसतं जोयणतिभागं च बाहल्लेणं तत्थ णं जे से हेट्ठिल्ले तिभागे एत्था णं वाएकाओ संचिट्ठति, तत्थ णं जे से मज्झिल्ले तिभागे एत्थ णं वाउकाए य आउकाए य संचिटुंति, तत्थ णं जे से उवरिल्ले तिभागे एत्थ णं आउकाए संचिटुंति, अदुत्तरं च णं गोयमा ! लवणसमुद्दे तत्थ तत्थ देसे बहवे खुडुगलिंजरसंठाणसंठिया खुड्डापायालकलसा पण्णत्ता, ते णं खुड्डा पाताला एगमेगं जोयणसहस्सं उव्वेहेणं मूले एगमेगं जोयणसतं विक्खंभेणं मज्झे एगपदेसियाए सेढिए एगमेगं जोयणसहस्सं विक्खंभेणं उप्पिं मुहमूले एगमेगं जोयणसतं विक्खंभेणं / तेसिणं खुड्डागपायालाणं कुड्डा सव्वत्थ समा दस जोयणाइं बाहल्लेणं पण्णत्ता सव्ववइरामया अच्छा० जाव पडिरूवा / तत्था णं बहवे जीवा पोग्गला य० जाव असासया वि, पत्तेयं 2, अद्धपलिओवमड्डिती ताहिं देवताहिं परिग्गहिया तेसि णं खुड्डाागपातालाणं ततो तिभागा पण्णत्ता, तं जहा-हेविल्ले तिभागे मज्झिल्ले तिभागे उवरिल्ले तिभागे, ते णं तिभागे तिणि तेत्तीसे जोयणसते जोयणतिभागं च बाहल्लेणं पण्णत्ते / तत्थ णं जे से हेट्ठिल्ले तिभागे एत्थ णं वाउकाओ, मज्झिल्ले तिभागे वाउआए आउयाते च, उवरिल्ले आउकाए, एवामेव सपुवावरेणं लवणसमुद्दे सत्त पायालसहस्सा अट्ठय चुलसीतापातालसता भवंतीति मक्खाया / तेसि णं महापायालाणं खुड्डागपायालाण य हंट्ठिममज्झिमिल्लेसु तिभागेसु बहवे ओराला वाया संसेयंति संमुच्छिमंति एयंति चलंति कंपंति खुम्भंति घट्टति फंदंति तं तं भावं परिरणमंति, तया णं से उदए उण्णमिज्जति, जया णं तेसिं महापायालाणं खुडगपायालाण य हे हिल्लमज्झिमिल्लेसु तिभागेसु नो बहवे ओराला० जाय तं तं भवं न परिणमन्ति, तया णं से उदए नो उन्नामिजइ अंतरा वि य णं ते वायं उदीरेंति अंतरा वियणं उदगे उण्णामिजइ अंतरा वि य ते वाया नो उदीरंति अंतरा वि य णं से उदगे णो उदण्णामिज्जइ