________________ लवणसमुद्द 640- अभिधानराजेन्द्रः - भाग 6 लवणसमुह राप्रतिपादनार्थगाह- 'कहि ण भंते' इत्यादि, क्क भदन्त ! लवणस्य समुद्ररयापराजित नाम द्वार प्रज्ञतम् ? भगवानाह-गौतम ! लवणसमुद्रस्याचरपर्यन्ते धातकीखण्डद्वीपोत्तरार्द्धस्य दक्षिणतोऽत्र लवणस्य समुद्रस्यापराजितं नाम द्वार प्रज्ञप्तम्। एतद्वक्तव्यताऽपि विजयद्वारवन्निरवशेषा वक्तव्या नवरं राजधानी अपराजितद्वारस्योत्तरतोऽवसातव्या / (लवणसमुद्रविजयादि-द्वाराणा परस्परमन्तरम् 'अंतर' शब्द प्रथमभागे 74 पृष्ठे गतम्) (16) संप्रति लवणसमुद्रनामान्वर्थ पृच्छतिलवणस्स णं भंते ! समुदस्स पएसा धायइसंडं दीवं पुट्ठा, तहेव / जहा जंबूदीवे धायइसंडे वि सो चेव गमो / लवणे णं भंते ! समुद्दे जीवा उदाइत्ता सो चेव विही, एवं धायइसंडे वि / / से केणतुणं भंते ! एवं वुचइ लवणसमुद्दे लवणसमुद्दे ? गोयमा ! लवणे णं समुद्दे उदगे आविले रइले लोणे लिंदे खारए कडुए अपेजे बहूणं दुपयचउप्पयमियपसुपक्खिीरीसवाणं नण्णत्थर तज्जोणियाणं सत्ताणं सोस्थिए एत्थ लवणाहिवई देवे महिड्डिए पलिओवमठिईए, से णं तत्थ सामाणिय० जाव लवणसमुद्दस्स सुत्थियाए रायहाणीए अण्णेसिं० जाव विहरइ, से एएणऽटेणं गोयमा ! एवं वुचइ लवणे णं समुद्दे लवणे णं समुद्दे अदुत्तरं च णं गोयमा ! लवणसमुद्दे सासए० जाव णिचे। (सू०१५४) 'लवागरस णं भंते ! समुदस्स पएसा इत्यादि सूत्रचतुष्टय प्राग्वद भावनीयम् / / सम्प्रति लवणसमुद्रनामान्वर्थ पुच्छति-से केण?ण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-लवणः समुद्रो लवण, समुद्रः ? इति भगवानाह-गौतम! लवणस्य समुद्रस्य उदकः आविलमम् अविमलम् अस्वच्छ प्रकृत्या 'रइल' रजोवत, जलवृद्धिहानिभ्या पड़बहुलमिति भाव:, लवण सान्निपातिक रसोपेतत्वाल्लिन्द्र गावराख्यरसचिशेषकलितत्वात्, क्षारमम्तीक्ष्णं लवणरसविशेषवत्त्वात. कटुकाकटुकरसोपेतत्वात्, अत एवोपद्रवव्रातादपेयम्, केषामपेयम् ? चतुष्पदमृगपक्षिसरीसुपाणाम्, नान्यत्र तद्योनिकेभ्य:-लवणसमुद्रयोनिकभ्य, सत्त्वेभ्यस्तेषां पेयमिति भावः, तद्योनिकतया ते तदाहारकत्वात्, तदेवं यरमात्तस्योदकं लवणमतोऽसौ लवण: समुद्र इति, अन्यच 'सुट्टिए लवणाहिवई' इत्यादि सुगमंनवरं भावार्थः यरमात सुरिशतनामा तदधिपतिः-लवणाधिपतिरिति स्वकल्पपुस्तके प्रसिद्धम, आधिपत्य च तस्याधिकृतसमुद्रस्य विषये नान्यस्य ततोऽप्यसो लकणसमुद्र इति, तथा चाह,-से एएण?ण' मित्यादि। (20) सम्प्रति लवणसमुद्रगतचन्द्रादिसंख्यापरिमाण प्रतिपादनार्थमाहलवणे णं भंते ! समुद्दे कति चंदा पभासिंसु वा पभासिंति वा / पभासिस्संति वा? एवं पंचण्ह विपुच्छा, गोयमा! लवणसमुद्दे चत्तारिदा पभासिंसु वा पभासिंति वा पभासिस्संति वा, चत्तारि सूरिया वा तविति वा तविस्संति वा, वारसुत्तरं नक्खत्तसयं जोगं जोएंसु वा जोएंति वा जोएस्संति वा, तिण्णि बावण्णा महम्गहसया चारं चरिसुं चरंति वा चरिस्संति वा, दुण्णि सयसहस्सा सत्तर्हि च सहस्सा नव य सया तारागणकोडाकोडीणं सोभं सोभिंसु वा सोभिंति वा सोभिस्संति वा / (सू०१५५) 'लवणे णं भंते !समुद्दे' इत्यादि प्रश्नसूत्र सुगमम, भगवानाइ-गौतम ! चत्वारश्चन्द्रा: प्रभासितवन्तः प्रभासन्ते प्रभासिष्यन्ते, चत्वारः सूय:रस्तापितवन्तस्तापयन्ति तापयिष्यन्ति, ते च जम्बूद्वीपगतचन्द्रसूर्यः सहसमश्रेण्या प्रतिबद्धा वेदितव्याः, तद्यथा-दौ सूर्यो एकस्य जम्बूद्वीप गतस्य सूर्यस्य श्रेण्या प्रतिबर्द्धा, द्वौ सूर्या द्वितीयस्य जम्बू द्वीपगतस्य सूर्यस्य, तथा द्वौ चन्द्रमसावेकस्य जम्बूद्वीपगमस्य समश्रेण्या प्रतिबद्धी, दो द्वितीयचन्द्रस्य, तौ चैवमम्यदा जम्बूद्वीपगत एकः सूर्यो मेरोर्दणतश्रारं चरति तदा लवणसमुद्रेऽपि तेन समश्रेण्या प्रतिबद्धः एकः शिखाया अभ्यन्तरं वारं घरति द्वितीयस्तेनैव सह श्रेण्या प्रतिबद्ध शिखया: परतः, तदैव च यो जम्बूद्वीपे मेरोरुत्तरतश्चार, चरतितेन सह समश्रेण्याप्रतिबद्ध लवणसमुद्रे उत्तरत एकः शिखाया अभ्यन्तरं चारं चरति, द्विजीयस्तु सह समश्रेण्या प्रतिबद्धः शिखाया: परतः, एवं चन्द्रमसोऽपि जम्बूद्वीपगतचन्द्राभ्यां सह रामश्रेणिप्रतिबद्धा भावनीयाः, अत एव जन्बूद्वीप इव लवणसमुद्रेऽपि यगा मेरोदक्षिणतो दिवसः संभवति, तदा मेरोरुत्तरतोऽपि लवणसमुद्रे दिवसः, यदा च मेरोरुत्तरतो लवणसमुद्रे दिवसस्तदा दक्षिणतोद्धपि दिवसस्तदा च पूर्वस्या पश्चिमायां दिशि लवणसमुद्रे रात्तिः, यदा च मेरो, पूर्वस्यां दिशि लवणसमुद्रे दिवसस्तदा पश्चिमायामपि दिवस:, यदा पश्चिमायां दिवसस्तदा पूर्वदिश्यपि, तदा च मेरोदक्षिणत उत्तरतश्च नियमतो रात्रिः, एवं धातकीखण्डादिष्वपि भावनीयम, तद्गतानामपि चन्द्ररयसूर्याणां जम्बूद्वीपगतचन्द्रसूर्य: सह समश्रेण्या व्यवस्थितत्वात्, उक्तं च सूर्यप्रज्ञप्तौ- "जया णं लवणसमुद्रे दाहिणड्ढे दिवसे भवइ, तया णं उत्तरड्डे वि दिवसे हवइ / जया ण उत्तरड्डे दिवसे हवइ, तया ण लवणसमुद्दे पुरस्थिमपचत्थिमेणं राई भवइ / एवं जहा जुद्दीवे दी तहेव'' तथा 'जया णं धायइसंडे दीवे दाहिणड्डे दिवसे भवइ, तयाण उत्तरड्डु वि, जया णं उत्तरड्ढदिवसे हवइ, तया णं धायइसडे दीये मंदाराणं पव्वयाणं पुरस्थिमपञ्चत्थिमेणं राई हवइ / एवं जहा जम्बू (दीवे दीवे तहेब, कालेए जहा लवणे तहेव' तथा-"जया णं अभिंतरपुक्खरद्धे दाहिणड्डे दिवसे भबइ, तया णं उत्तरड्डे वि दिवसे हवइ। जय गं उत्तरड्डे दिवसे हवइय तयाणं अभितर डे मंदराणं पव्ययाणं पुरथिमपचत्थिमणं राई हवइ, सेस जहा जुबुद्दीवे तहेव" आह-लवणसमुद्रे षरशयोज