________________ लवणसमुह 636 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह स्सीओ० जाव णिसीदंति।दाहिणपच्चत्थिमेणं बाहिरिए परिसाए शरासन:-इषुधि: तस्य पष्टिका यैरुत्पीडितशरासनपष्टिका पिणद्धगबारस देवसाहस्सीओ पत्तेयं पत्तेयं० जाव णिसीदति / तए णं विमलवरचिंधपट्टा' इति पिनद्धं गैवेय ग्रीवाभरण विमलवरचिहपश्च तस्स विजयस्स देवस्स पचाथिमेणं सत्त अमीयाहिवती पत्तेयं यस्ते निण्व रवेयविमलवरचिह्नपट्टा: 'गहियाउहप्पहरणा' इति आयुपत्तेयं जाव णिसीयंति। तएणं तस्स विजयस्स देवस्स पुरत्थि- यतेऽनेनेत्यायुधम् -खेटकादि प्रहरणरम् -आसिकुन्तादि, गृहीतानि मेणं / दाहिणेणं पञ्चत्थिमेणं एत्तरेणं सोलस आयरक्खदकव- आयुधानि प्रहरणानि च यैस्ते गृहीतायुधप्रहरणाः, त्रिनतानिआदिमसाहस्सीओ पत्तेयं पत्तेयं पुव्वणत्थेसु भद्दासणेसु णिसीदंति, तं ध्यवसानेषु नमनभावात, त्रिसन्धीनि-आदिमध्यावसानेषु सन्धिजहा-पुरस्थिमेणं चत्तारि साहस्सीओ० जाव उत्तरेणं // 4 // ते भावात, बद्धमराकोटीनि धषि अभिगृह परियाइयकंडकलावा ' इति णं आयरक्खा सन्नद्धबद्धवम्मियकवया उप्पीलियसरासणपट्टिया पनिकाण्डकलावा विचित्रकाण्डकलापयोगात्, केचित् नीलपाषाणय' पिणद्धगेवेजविमलवरचिंधपट्टा गहियाउहपहरणा तिणयाई इति नील. काण्डकलाप इति गम्यते पाणी येषां ते नीलपाणय. एवं तिसंधीणि वइरामया कोडिणि धण्इं अहिगिज्झपरियाइकंड- पीतपाणयः रक्तपाणयः, चाप पाणी येषां ते चापपाणयः, चारु:कला वा णीलपाणिणो पीयपाणिणो रत्तपाणिणो चावपाणिणो प्रहरणविशेष: पाणी येषां ते चारुपाणय:, चर्म-अङ्गुष्ठाऽमुल्योराच्छादनचारुपाणिणा चम्मपाणिणो खग्गपाणिणो दंडपाणिणो पासपा- रूपं पागौ येषां ते चर्मपाणयः, एवं दण्डपाणयः खड्गपाणय: पाश्णय, गिणो णीलपीयरत्तचावचारुचम्मखग्गदंडपासवरधरा आयरक्खा एतदेव व्याचष्टे-यथायोग नीलपीतरक्तचापचारुचर्मदण्डपाशधरा रक्खोवगा गुत्ता गुत्तपालिता जत्ता जुत्तपालिता पत्तेयं पत्तेयं आत्मरक्षा., रक्षामुपगच्छन्तितदेकचित्ततया तत्परायण वर्तन्त इति समयतो विणयतो किंकरभूता विव विलृति॥ विजयस्सणं भंते ! रक्षोपगा गुप्ता:-नस्वामिभेदकारिण: गुप्तापराप्रवेश्या पालि -सेतुयद्रषां देवस्स केवतियं कालं ठिती पण्णत्ता ? गोयमा ! एग पलिओवर्म ते गुप्तपालिकाः, तथा युक्ताः-सेवकगुणोपेततयोचिता., तथा युक्ता ठिती पण्णत्ता, विजयस्स णं भंते / देवस्स सामाणियाणं देवाणं परस्पर बद्धा न तु बृहदन्तराला पालिर्येषां ते युक्तपालिकाः, प्रत्यक केवतियं कालं ठिती पण्णता ? गोयमा ! एगं पलिओवमं ठिती प्रत्येक समयतः-आचारत आचारेणेत्यर्थः विनयतश्चकिङ्करभूता इव पण्णत्ता एवं महिड्डीए एवं महाजुतीए एवं मीब्बले एवं महायसे तिष्ठन्ति, न खलु ते किङ्करा: किन्तु तेऽपि मान्याः तेषामपि पृथगासएवं महासुक्खे एवं महाणुभागे विजए देवे विजए देवे। (सू०१४३) ननिपातनात्, केवलं ते तदानीं निजाचारपरिपालनतो विनीतत्वेन च ततरत्स्य विजयस्य देवस्यापरोत्तरेण-अपरोत्तरस्यां दिशि एव मुत्तर- तथाभूता इव तिष्ठन्ति तदृक्तं किङ्करभूता इवेति / 'तए णे से विजए' स्यामुत्त-पूर्वस्यां दिशि च चत्वारि चत्वारि सामानिकदेवसहस्राणि चतुर्घ अत्यादि सप्रतीत यावद्विजयदेववक्तव्यतापरिसमाप्तिः / / तदेवमुक्ता भद्रासनसहस्रेषु निषीदन्ति, ततस्तस्य विजयस्य देवस्य पूर्वस्यां दिशि विजयद्वारबक्तव्यता / / जी०३ प्रति०२ उ०। चतस्रोऽयमहिष्यश्चतुर्ष भद्रासनेषु निषीदन्ति, ततस्तस्य विजयस्य (18) संप्रति लवणसमुद्रगतवैजयन्तद्वारप्रतिपादानर्थमाहदेवस्य दक्षिणपूर्वस्यामभ्यन्तरिकाय पर्षदोऽष्टौ देवसहस्राणि अष्टासु कहि णं भंते ! लवणसमुद्दे वेजयन्ते नामं दारे पण्णत्ते ? भद्रारानसहरसेषु निषीदन्तिाततस्तस्य विजयस्य देवस्य दक्षिणस्यंदिशि गोयमा ! लवणसमुद्दे दाहिणपेरंते धतइसंडदीवस्स दाहिणद्धस्स मध्यमिकाया: पर्षदो दश देवसहस्राणि दशसु भद्रासनसहस्रेषु एत्तरेणं सेसं तं चेव सव्वं / एवं जयंते विणवरिसीयाए महाणदीए नेषीदन्ति / ततस्तस्य विजयस्य देवस्य पश्चिमायां दिशि बाह्या पर्षदो उप्पिं भाणियव्वे। एवं अपराजिते वि, णवरं दिसिभागे भणियव्वो। नाटशवसहस्राणि द्वादशसु भद्रासनसहस्रेषु निषीदन्ति / ततस्य 'कहिण भते' इत्यादि, व भदन्त ! लश्णस्य समुद्रस्य वैजयन्तं नाम वेजयरादेव पश्चिमायां दिशि सप्तानीकाधिपतय: सप्तसु भद्रासनेषु प्रज्ञप्तम्, भगवानाह गौतम ! लवणसमुद्रस्य दक्षिणपर्यन्ते धातकीविपीदान्त / ततस्तस्य विजयस्य देवस्य सर्वतः राममन्तात् सर्वासु खण्डद्वीपदविणार्द्धस्योत्तरतोऽत्र लवणसमुद्रस्य वैजयन्तं नाम द्वारं 'देक्षु सामन्येनषोडा आत्मरक्षकदेवसहस्राणि षोडशसुभद्रासनसहस्रेषु प्रज्ञाप्तम् / एतद वक्तव्यता सर्वाऽपि विजयद्वारवदवसेया, नवरं राजधानी निषीदन्ति, तद्यथा- चत्वारि सहस्राणि चतुर्यु भद्रासनसहतेषु पूर्वरया वैजयन्तद्वारस्य दक्षिणतो वेदितव्या / तयन्तद्वारप्रतिपादनार्थमाह'दशि, एवं दक्षिणस्यां दिशि, एवं प्रत्येकं पश्चिमोत्तरयोरपि। ते चात्मरक्षा: कहि णं भते' इत्यादि, तभदन्त ! लवणसमुद्रस्य जयन्तं द्वारम् सन्नद्धबद्धवर्मितकवचाः, कवच-तनुत्राणं वर्मलोहमय-कुतूलिकादिरूपं प्रज्ञप्तम् ? भगवानाह-गौतम! लवणसमुद्रस्य पश्चिमपर्यन्ते धातमीसंजातमस्मिन्निति वर्मितं सन्नद्धं शरीरे आरोपणात, बद्ध गाढतरबन्धनेन खण्डपश्चिमार्द्धस्य पूर्वत; शीताया महानद्या उपरिलवणस्य समुद्रस्य बन्धनात, वर्मितं कवचं यस्ते सन्नद्धबद्धवर्मितकवचाः, 'उप्पीलियसरा- जयन्तं नाम द्वारं प्रज्ञप्तम, तद्रक्तव्यताऽपि विजयद्वारवद् वक्तव्या० सणपट्टिया' इति उत्पीडिता गाढीकृता शरा अस्यन्ते क्षिप्यन्तेऽस्मिन्निति | नवरं राजधानी जयन्तद्वारस्य पश्चिमभागे वक्तव्या। अपराजितद्वा