________________ लवणसमुद्द 638 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह क. भिाया: सुधमन्या दक्षिणद्वारे, समागत्यार्चनिका पूर्ववत्करोति, हाता दक्षिणद्वारे विनिर्गच्छति, इत ऊर्ध्व यथेव सिद्धायत-नानिष्कामता दक्षिणद्वारादिका दक्षिणनन्दापुष्करिणीपर्यवसाना पुनरपि प्रविशत उत्तरनन्दापुष्करिणीप्रभृतिका उत्तरान्ता, ततो द्वितीय वर निष्कमतः पूर्वद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसानार्च निका वक्तव्या., तसेच सुधर्मायाः सभाया अप्यन्यूनातिरिक्ता द्रष्टव्या, ततः पूर्वनन्दापुष्करिण्या अर्चनिकां कृत्वोपपातसभा पूर्वद्वारेण प्रविशति, प्रविश्य च मणिपीटिकाया देवशयनीयस्य तदनन्तरं बहुमध्यदेशभागे प्राग्वदनिका विदधाति, ततो दक्षिणक्षरेण सभागत्यतस्यानिकां कुरुते, अनऊयमत्रापि सिहायतनवदृक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसाना-5चैनिका वक्तव्याः / ततः पूर्वनन्दापुष्करिणीतोऽपक्रम्य हदे समागत्य पूर्ववतोरणार्चनिकां करोति, कृत्वा पूर्वद्वारेणाभिषेकसभाया प्रविशति, प्रविश्य मणिपीठिकाया: सिंहासनस्याभिषेकभाण्डस्य बहुमध्यदेशभागस्य च पूर्ववदर्च निकां क्रमेण करोति, तदनन्तरमपि सिद्धायतनवदक्षिणदारादिका पूर्वनन्दापुष्करिणीपश्वसानाऽर्चनिका वक्तव्या, ततः पूर्वनन्दापुष्करिणीतः पूर्वद्वारेण व्यवसायसभां प्रविशति प्रविश्य पुस्तकरत्न लोमहस्तकेन प्रमृज्योदकधारयाऽभ्युक्ष्य चन्दनेन चर्चयित्वा वरगन्धमाल्यरचयित्वा पुष्पाद्यारोपणं धूपदानं च करोति, तदनन्तरं मणिपीष्ठिकाया सिंहासनस्य बहुमध्यदेशभागस्य च प्रमेणाचनिका करोति, तदनन्तरमत्रापि सिद्धायतनवद्दक्षिणद्वारादिका पूर्वनन्दापुष्करिणीपर्यवसायाऽनिका वक्तव्याः, ततः पूर्वनन्दापुष्करिणीतो बलिपीठे सभागत्य तस्य बहुमध्यदेशभागे पूर्वदनिकां करोति, कृत्वा चोत्तरपूर्वस्या नन्दापुष्करिण्या समागत्य तस्यास्तोरणेषु पूर्ववदर्चनिकां कृत्वाऽऽभियोगिकान् देवान शब्दयति, शब्दयित्वा एवमवादीत - खिप्पामेव भो देवाणुप्पिया ! विजया रायहाणीए सिंघाडगेसु य तिएसु य चउक्के सुय चच्चरेसु य चतुम्मुहेसु य महापहपहेसुय पासाएसु य पागारेसु य अट्टालएसु य चरियासु य दारेसु य गोपुरेसु य तोरणेसु य वावीसु य पुक्खरिणीसु य ०जाव बिलपंतिगासु य आरामेसु य उज्जणेसु काण्णेसु य वणेसु य वणसंडेसु य वणराईसु य अचणियं करेह करेत्ताममेयमाणत्तियं खिप्पामेव पञ्चप्पिएराह / तए णं ते आभिओगिया देवा विजएणं देवेणं एवं वुत्ता समाणा ०जाव हद्वतुट्ठा विणएणं पडिसुणेति पडिसुणेतित्ता विजयाए रायहाणिए सिंघडगेसु य० जाव अचणियं करेति करेत्ता जेणेव विजए देवे तेणेव उवागच्छन्ति उवागच्छित्ता एयमाणत्तियं पञ्चप्पिणंति। तए णं से विजयपूर्वनन्दापुष्करिणीए देवे तेसिणं आभिओगिआणं देवाणं अंतिए एवमटुं सोचा णिसम्म हट्ठतुट्ठ चित्तमाणंदिय० जाव हयहियए जेणेव णंदापुक्खरिणी तेणेव उवागच्छति उवागच्छित्ता पुरथिमिल्लेणं तोरणेणं० जाव हत्थपायं पम्थालेति पक्खालेत्ता आयंते चोक्खे परमसुइभूए | णं दापुक्खरिणीओ पयुत्तरत्ति पञ्चुत्तरित्ता जेणेव सभा सुधम्म तेणेव पहारेत्थगमणाए / तए णं से विजये देवे चउहिं सामाणियदेवसाहस्सीहिं० जाव सोलसहिं आयाक्खदेवसाहस्सीहिं सव्विड्डीए० जाव निग्घोसनाइरयरवेणं जेणेव सभा सुधम्मा तेणेव उवागच्छति उवागच्छित्ता सभं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविवसति अणुपविसित्ता जेणेव मणिपेढिया तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे। (सू०१४२) 'खिप्पामेव' त्यादि सुगम यावत् ‘एयमाणत्तियं पञ्चधिणंति' नवर श्रृङ्गाटक-त्रिकोणं स्थानं त्रिकम् -यत्र रथ्यात्रयं मिलति चतुष्कम् - चतुष्पथयुक्तं चत्वरम् -बहुरथ्यापातस्थानं चतुर्मुखम् -यस्नाचतसृष्वपि दिक्षु पन्थानो निस्सरन्ति महापथो-राजपथ: शेष: सागन्यः पन्थाः प्राकारः-पनतीतःअट्टालका: प्राकारस्योपरि मृत्याश्रयविशेषा: चरिकाअष्टहस्त प्रमाणे नगरपगाकारान्तरालमार्गः द्वाराणिप्रासादादीना गोपुराणि प्राकारद्वाराणि तोरणानिद्वारादिसम्बन्धीनि, आरत्य रमन्तेऽत्र माधवीलतागुहादिषु दम्पत्य इति स आरामः, पुष्पादिसदृक्षसङ्कुलमुन्सवादौ बहुजनोपभेग्यमुद्यानं, सामान्यवृक्षवृन्दं नगरासन्नं काननं, नगरविप्रकृष्ट वनम्, एकोनेकजाजीयोत्तमपवृक्षसमूहो वनषण्ड., एकनाजीयोत्तमवृक्षसमूहो वनराजो। 'तए ण' मित्यादि, ततः स विजयो देवो बलिपीठे बलिवियर्जन करोति, कृत्वा च यत्रैवोत्तरनन्दापुकरिणी तत्रोपागच्छति, उपागत्योत्तरपूर्वं नन्दा पुष्करिणी प्रदक्षिणीकुईन् पूर्वतोरणेनानुपविशति, अनुप्रविश्य पूर्वत्रिसोपनप्रतिरूपकेण प्रत्यवरोहति, प्रत्यवरुह्य हस्तपादौ प्रक्षालयति, प्रक्षाल्य नन्दाधुष्करिणीतः प्रत्युत्तरति, प्रत्युत्तीर्य चतुर्भिः सामानिकसहनैश्चसृभिरगमहिषीभिः सपरिवाराभिस्तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षदेवसहस्सैरन्यैश्च बहुभिर्विजयराजधनीवास्तव्यैवानमन्तरैर्देवैदद्रवीभिश्च सार्द्ध संपरिवृतः सर्वद्ध्या यावद् दुन्दुभिनिोषनादितरवेण विजयाया राजधान्या मध्ये मध्येन यत्रैव सभा सुधर्मा तत्रोपागच्छति, उपागत्य सभा सुधर्मा पूर्व द्वारेणानुप्रविशति, अनुप्रविश्य यैव मणिपीठिका यत्रैव सिंहासनं तत्रैवोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुख: सन्निषण्णः / (17) अथा विजयस्यदेवस्य तन्महिषीणां च निषीदनादि प्रतिपादयन्नाहतए णं तस्स विजयस्स देवस्स चत्तारि सेमाणियसाहस्सीओ अवरुत्तरेणं उत्तरेणं उत्तरपुरित्थमेणं पत्तेयं पत्तेयं पुथ्वणत्थेसु भद्दासणेसु णिसीयंति / तए णं तस्स विजयस्स देवस्स चत्तारि अग्गमहिसीओ पुरत्थिमेणं पत्तेयं पत्तेयं पुव्वणत्थेसु भद्दासणेसु णिसीयंति / तए णं तस्स वितयस्स देवस्स दाहिणपुरत्थिमेणं अभिंतरियाए परिसाए अहदेवसाहस्सीओ पत्तेयं पत्तेयं० जाव णिसीयंति। एवं दक्खिणेणं मज्झिमियाएपरिसाए दस देवसाह