SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ लवणसमुह 635 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्द गवन्तस्तेभ्यः, आदिक्षधर्मस्य प्रथमा प्रवृत्तिस्तत्करणशीला आदि- येषां ते धर्मवरचतुरन्तचक्रवर्त्तिनस्तेभ्यः, तथा अप्रतिहते- अप्रतिकरास्तेभ्यः, तीयते संसारसमुद्रोऽनेनति तीर्थं तत्करणशीलास्तीर्थक- स्खलिते क्षायिकत्वाद् वरे प्रधाने ज्ञानदर्शने धरन्तीति अप्रतिहतवररास्तेभ्यः, स्वयमम्अपरोपदेशेन सभ्यग्वरोधिप्राप्त्या बुद्धा मिथ्यात्व- ज्ञानदर्शनधरास्तेभ्यः, तथा छादयति-आवरयतीति छद्मघातिकर्मनिद्रापगमसम्बोधेन स्वयं संबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषो- चतुष्टयं व्यावृत्तमम्अपगतं छायेभ्यस्ते व्यावृत्तछद्मानस्तेभ्यः, तथा त्तमाः, भगवन्तो हिसंसारमप्यावसन्तः सदा परार्थव्यसनिन उपसर्जनी- रागद्वोषकषायेन्द्रिपरिषहोपसर्गघातिकर्मशत्रून् जितवन्तो जिनाः कृतस्वार्थी उचितक्रियावन्तोऽदीनभावा: कृतज्ञतापतयोऽनुपहतचित्ता अन्यात् जापयन्तीतिजापकास्तेभ्यो जिनेभ्यो जापकेभ्य:,तथा भवार्णवं देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमास्तेभ्य:, तथा पुरुषा: सिंहाइव स्वयं तीणि अन्यांश्च तारयन्तीति तीस्तारकास्तेभ्यः, तथा केवलकर्मगजान प्रति पुरुषसिंहास्तेभ्यः, तथा पुरुषा वरपुण्डरीकाणीब वेदेन अवगततत्त्वा बुद्धा अन्यांश्च बोधयन्तीति बोधकास्तेभ्य:, मुक्ता:संसारजलासङ्गादिनाधर्मकलापेनेति पुरुषवरपुण्डरीकाणि तेभ्यः, तथा कृतकृत्या निष्ठितार्था इति भावः, अन्यांश्च मोचयन्तीति मोचकास्तेभ्य:, पुरुषा वरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृतिक्षुगजनिराकरणेनेति सर्वज्ञेभ्य: सर्वदर्शिभ्य: शिव-सर्वोपद्रवरहितत्वात्, अचलमम्स्वाभाविपुरुषवरगन्ध-हस्तिनस्तेभ्यः, तथा लोकोभव्यसत्त्वलोकस्तस्य सकल कप्रायोगिक चलनक्रियाव्यपोहात्, अरुजमम्शरीरमनसोरभावेनाऽऽ.. कल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, तथा धिव्याध्यसम्भवात् अनन्तं-केवलात्मनाऽनन्तत्वात्, अक्षयमविनाशलोकस्य-भव्यलोकस्य नाथा-योगक्षेमकुतो लोकनाथास्तेभ्यः, तत्र कारणाभावात्, अव्याबाधमम्केनापि बिबाधयियतुमशक्यत्वात्, न योगो-बीजधानोद्भदपोषणकरणं क्षेमं तदुपद्रवाद्यभावापादनम्, तथा पुनरावृत्तिर्यस्मात्तददपुनरावृत्ति, सिध्यन्तिनिष्ठितार्था भवत्यस्यामिति सिद्धिः-लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वाद् गति : सिद्धिगतिः / लोकस्य-प्राणिलोकस्यपञ्चास्तिकायात्मकस्य वा हितोपदेशेन सम्यक सिद्धिगतिरिति नामघेयं यस्य तत्सिद्धिगतिनामधेयम्, तिष्ठत्यस्मिन्निति प्ररूपणया वा हिता लोकहितास्तेभ्य:, तथा लोकस्य देशनायोग्यस्य स्थान-व्यवहारितः सिद्धक्षेत्रं निश्चयतो यथाऽवस्थितं स्वं स्वरूपं, विशिष्टस्य प्रदीपा देशनांशुभिर्यथाऽवस्थितवस्तुप्रकाशका लोक स्थानस्थानिनोरभेददोपचारात्तु सिद्धिगतिनामधेयं तत्संप्राप्तेभ्यः / प्रदीपास्तेभ्यः, तथा लोकस्य-उत्कृष्टमते भव्यसत्त्वलोकस्य प्रद्योतनं ति कई वंदति णमंसति वंदित्ता णमंसित्ता जेणेव सिद्धाायप्रद्योतःप्रद्योतकत्व-विशिष्टज्ञानशक्तिस्तत्करणशीला लोकप्रद्येतकरा:, तणस्स बहुमज्झदेसभाए तेणेव उवागच्छति उवागच्छित्ता तथा च भवन्ति भगवत्प्रसादात् तत्क्षणमेव भगवन्तो गणभृतो विशिष्ट दिवाए उदगधाराए अब्भुक्खति अन्भुक्खित्ता सरसेणं ज्ञानसम्पत्समन्विता यद्वशाद द्वादशाङ्गमारचयन्तीति तेभ्यः, तथा गोसीसचंदणेणं पंचंगुलितलेणं मंडलं आलिहति आलिहित्ता अभयं-विशिष्टमात्मनः स्वास्थ्यं निःश्रेयसधर्मभूतिकानिबन्धनभूता वचएदलयति वचए दलयित्ता कयग्गाहग्गहियकरतलपब्मट्ठविपरमा धृतिरिति भावः, तद् अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च मुक्केणं दसवण्णेणं कुसुमेण मुक्कपुप्फपुंजोवयारकलियं कप्रत्यय: स्वार्थिकः प्राकृतलक्षणवशात्, एवमन्यत्रापि, तथा चक्षुरिव करेति करेत्ता धूवं दलयति दलयतित्ता जेणेव सिद्धायतण्रास्स चक्षुः-विशिष्ट आत्मधर्मस्तत्त्वावबोधनिबन्धनं श्रद्धास्वभावः श्रद्धा दाहिणिल्ले दारे तेणेव उवागच्छति उवागच्छति उवागच्छित्ता विहीनस्याचक्षुष्मत इव तत्त्वदर्शनायोगात्, तद्ददतीति चक्षुस्तेिभ्य:, लोमहत्थयं गेण्हइ गेण्हित्ता दारचेछीओ य सालिभंजियाओ य तथा मार्गो विशिष्टगुणस्थानावाप्तिप्रगुण: स्वरसवाही क्षयोपशमविशेषस्तं वालरूवए य लोमहत्थएणं पमञ्जति पतज्जित्ता बहुमज्झदेस भाए ददतीति मार्गदास्तेभ्य: तथा शरणं-संसारकान्तारगतानामतिप्रबल सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं अणुलिंपति अणुलिंपित्ता रागादिपीडितानां समाश्वसनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं चचएदलयति दलयित्ता पुष्फारुहणं० जाव आहरणारुहणं करेति तददतीति शरणदास्तेभ्यः, तथा बोधि: जिनप्रणीतधर्मप्राप्तिस्तां करेत्ता आसत्तोसत्तविपुल०जाव मल्लदामकलावं करेति करेत्ता तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनरूपां ददतीति बोधिदास्तेभ्य:, तथा कयग्गाहग्गहित० जाव पुंजोवयारकलितं करेति करेत्ता धूवं धर्मचारित्ररूपं ददतीति धमग्दास्तेभ्यः, कथं धर्मदा:? इत्याह-धमा दलयति दलयित्ता जेणेव मुहम्रडवस्स बहुमज्झदेसभाए तेणेव दिशन्तीति धर्मदेशकास्तेभ्य:, तथा धर्मास्य नायका:-स्चामिनस्तद्वशी उवागच्छति उवागच्छित्ता बहुमज्झ्देसभाए लोमहत्येणं पमञ्जति करणात्तत्फलपरिभोगाच धर्मनायकास्तेभ्यः, धर्मस्य सारथय इव पमञ्जित्ता दिव्वाए उदगधाराए अभुक्खेति अन्मुक्खित्ता सरसेणं सम्यक्प्रवर्तनयोगेनपधर्मसारसारथयस्तेभ्यः, तथा धर्ममेव वरं प्रधानं गोसीसचंदणेणं पंचंगुलितलेणं मंडलगं आलिहति आलिहिताचचए चतुरन्तहेतुत्वात् चतुरन्त, चतुरन्तं चक्रमिव चतुरन्तचक्रं तेनवर्तितुंशीलं | दलयति दलयित्ता कयग्गाह० जाव धूर्व दलयति दलयित्ता जेणेव
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy