SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्द 634 - अमिधानराजेन्द्रः - भाग 6 लवणसमुह ययामएहिं अच्छरसातंदुलेहिं जिणपडिमाणं पुरतो अट्ठ मंगलए आलिहति सोत्थियसिरिवच्छ० जाव दप्पण अट्ठट्ठ मंगलगे आलिहति आलिहिता॥ 'तएण' मित्यादि, ततस्तस्य विजयस्य देवस्य चत्वारि सामानिकदेवसहस्राणि चतस्रः सपरिवारा अग्रमहिष्य तिस्रः पर्षदः, सप्तानीकानि, सप्तानीकाधिपनतयः, षोडशात्मरक्षदेवसहस्राणि अन्ये च बहवो विजयराजधानीवास्तव्या वानमन्तरा देवाश्च द्रव्यश्च आप्येकका उत्पलहस्तगता, अप्येकका: पद्महस्तगता, अप्येकका: कुमुदहस्तगता:, एवं नलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशमसहस्रपत्रहस्तगता: क्रमेण प्रत्येकं वाच्या:, विलयं देवं पृष्ठतः पृष्ठतः परिपाट्येति भावः अनुगच्छन्ति॥'तएण' मित्यादि, ततस्य विजयस्य देवस्य बीव आभियोग्या देवा देवव्यश्च अप्येकका वन्दनकलशहस्तगताः, अप्येकका भृङ्गारहस्तगताः, अप्येकका आदर्शहस्तगता:,एवं स्थालपात्रीसुप्रतिष्ठवातकरकरकचित्ररत्नकरण्डकपुष्पचङ्गेरीयावल्लोमहस्तचङ्गे रीपुष्पपटलकयावल्लोमहस्तपटलकसिंहासनच्छत्रचामरतैलसमुद्रकयावदञ्जनसमुद्रकधूपकडुच्छुकहस्तगताः क्रमेण प्रत्येकमालाप्यो:, विजयं देवं पृष्ठतः पृष्ठतोऽनुगच्छन्ति। ततः स विजयो देवश्चतुर्भि: सामानिकसहजैश्चसृभिः सपरिवाराभिरामहिषीहभस्तिसृभिः पर्षद्भिः, सप्तभिरनीकैः, सप्तभिरनीकाधिपतिभिः, षोडशभिरात्मरक्षवैदद्रवीभिश्च सार्द्ध संपरिवृतः सर्वद्धर्य 'जाय निग्घोसनादितरवेण' मिति यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्य:-'सव्यजुईए सव्वबलेण सव्वसमुदएणं सव्वविभूईए सव्वसंभमेणं सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडियसद्दनिनाएणं महया इड्डिीय महया जुईया महया बलेणं महया समुदएणं महया वरतुडियजमगसमगपडुप्पवा-इयरवेणं संखपणपडहभेरिझल्लरिखरमुहिदुक्कदुंदुभिनिग्धोस-नादितरवेणं' अस्य व्याख्या प्राग्वत्। तत्रैव सिद्धायतनं तत्रैवोपागच्छति, उपागत्य सिद्धायतनमनुप्रदक्षिणीकुर्वन् पूर्वद्वारेण प्राविशति, प्रविश्यालोक्य जिनप्रतिमानां प्रणामं करोति, कृत्वा यत्रैव मणिपीठिका यत्रैव देवच्छन्दको यत्रैव / जिनप्रतिमास्तत्रोपागच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्य च जिनप्रतिमाः प्रमार्जयति, प्रमाद्यं दिव्ययोदकधारया स्नपयति, स्नपयित्वा सरसेनाइँण गोशीर्षचन्द्रनेन गात्राण्यनुलिम्पति, अनुलिप्य अहतानि-अपरिमलितानि दिव्यानि देवदूष्ययुगलानि 'नियंसइ' त्ति परिधापयतिपरिधाप्य अप्रैः-अपरिभुक्तैः वरैः-प्रधानैर्गधर्माश्चार्चयति। एतदेव सविस्तरमुपदर्शयति-पुष्पारोपणं माल्यारोपणं वर्णकारोपणं चूर्णारोपणं गन्धारोपणम् आभरणारोपणं (च) करोति, कृत्या तासां जिनप्रतिमानांपुरतः अच्छः-स्वच्छः श्लच्णैः-मसृणैः रजतमयः, अच्छो रसो येषां तेऽच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवामिनिर्मला इति भावः, ते च ते तन्दुलाश्चाच्छरसतन्दुला:, पूर्वपदस्य दीर्धान्तता | प्राकृलत्यात्, यथा-'वइरामया नेमा, इत्यादी, तैरष्टावष्टौ स्वस्तिकादीनि मङ्गलकान्यालिखति, आलिख्य। कयग्गाहग्गहितकरतलपडभट्ठविप्पमुक्के णं दसद्धवनेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलितं करेति करेत्ता चंदप्पभवइरवेरुलियविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुकधूवगुधुत्तमाणुविद्धं घूमवट्टि विवणिम्भुयंत वेरुलियामयं कडुच्छुयं पग्गहित्तु पयत्तेण धूवं दाऊण जिणवराणं अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अत्थजुत्तेहिं अपुणरुत्तेहिं संथुणइ संथुणइत्ता सत्तह पयाई ओसरति सत्तड पयाइं ओसरित्ता वाडं जाणु अंचेइ अंचेइत्ता दाहिणं जाणुंधरणितलंसि णिवाडेइ तिक्खुत्तो धरणिलंसि णमेइ नमित्ताईसिं पचुण्णमति पचुण्णमतित्ता कडयतुडियथांभियाओं भुयाओ पडिसाहरति पडिसाहरतित्ता करयलपरिग्गहियं सिरसावत्तं अंजलिं कट्ट एवं वयासी'कयग्गाहगिय' मित्यादि मैथुनप्रथमसंरम्भे मुखचुम्बनाद्यर्थं युवत्याः पञ्चाङ्गुलिभिः केशोषु ग्रहणं कचग्राहस्तेन कचग्राहेण गृहीतं करतलाद्विमुक्तं सत्प्रभ्रष्ट करतलप्रभ्रष्टविमुक्तम्, प्राकृतत्वादेवं पदव्यत्यश्यः, तेन दशार्द्धवर्णेनपञ्चवर्णेन कुसुमेनकुसुमसमूहेन पुष्पुञ्जोपचारकलितमम्पुष्पपुञ्ज एवोपचार:-पूजा पुष्पपुञ्जोपचारस्तेन कलितंयुक्तं करोति, कृत्वा च 'चंदप्पभवइरवेरुलियविमलदंड' चन्द्रप्रभवजडूर्यमयो विमलो दण्डो यस्यस तथा तं, काञ्चनमणिरत्नभक्तिचित्रं कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपेनगन्धोत्तमेनानुविद्धा कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपगन्धोत्तमानुविद्धा, प्राकृतत्वा त्पदव्यत्ययः, तां धूपवर्त्ति विनिर्तुञ्चन्तं वैडूर्यमयं धूपकडुच्छुकं प्रगृहतो धूपं दत्त्वा जिनवरेभ्य:, सूत्रेषष्ठी प्राकृतत्वात्, सप्ताष्टौ पदानि पश्ख्चादपसृत्य दशाङ्गुलिमञ्जलिं मस्तके कृत्वा प्रयतः 'अट्ठसयविसुद्धगंठजुत्तेहिं' इति विशुद्धोनिर्मलो लक्षणदोषरहित इति भावः, यो ग्रन्थ:-शब्दसंदर्भस्तेन युक्तानि विशुद्धग्रन्थयुक्तानि अष्टशतंचतानि विशुद्धग्रन्थयुक्तानि च तैः अर्थायुक्तै:-अर्थासारै अपुनरुक्तैः महावृत्तः, तथा विधदेवलब्धे प्रभाव एषः, संस्मौति संस्तुत्यं वाम जानुम् अञ्चति-उत्पाटयति दक्षिणं जानु धरणितले 'निवाडेइ, इति निपातयति लगयतीत्यर्थः, त्रिः कृत्वात्रीन वारान् मुर्धानं धरणितले 'नमेइ' त्तिनमयति नमयित्वा चेषत्प्रत्युन्नमयति, ईषत्प्रत्युन्नम्य कटकत्रुटितस्तम्भितौ भुजौ संहरति-सङ्कोख्यति, संहृत्य करतलपरिगृहीतं शिरस्यावत मस्तकेऽञ्जलिं कृत्वैवमवादीत् णमोऽऽत्थुणं अरिरहताणं भगवंताणं० जाव सिद्धिगइणामधेयं ठाणं संपत्ताणं। 'नमोऽत्थुण मित्यादि, नमोऽस्तु णमिति वाक्यालङ्कारे देवादिभ्योऽतिशयपूचामर्हन्तीत्यर्हन्तस्तेभ्यः, सूत्रेषष्ठी "छद्धिविभत्तीऍ भन्नइच उत्थी" इति प्राकृतलक्षणात, ते चाहन्तो नामादिरूपा अपि सन्ति ततो भावाईत्प्रतिपत्त्यर्थमाह-'भग-वढ्य:- भगः-समयवर्यादिलक्षणःसएषामस्तीतिभ
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy