________________ लवणसमुद्द 636 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह मुहमंडवगस्स पञ्चस्थिमिल्ले दारे तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं गेण्हति गेण्हित्ता दारचेडीओय सालिभेजिजयाओ य वालरूवए य लोमहत्थगेण पमज्जति पमजित्ता दिव्वाए उदगधाराए अब्भुक्खेति अब्मुक्खित्ता सरसेणं गोसीसचंदणेणं० जाव चचएदलयति दलयित्ता आसत्तासत्त० कयग्गह धूवे दलयति दलयित्ता जेणेव मुहमंडवस्स उत्तरिल्ला णं खंभपंती तेणेव उवागच्छइ एवागच्छित्ता लोमहत्थगं परा० सालभंजियाओ दिव्वाए उदगधाराए सरसेणं गोसीसचंदणेणं पुप्फारुहणं० जाव आसत्तोसत्त० कयग्गाह० धूवं दलयति जेणेव मुहमंडपवस्स पुरथिमिल्ले दारे तं चेव सव्वं भाणियव्वं० जाव दारस्स अचणिया, जेणेव दाहिणिल्ले दारे तं चेव जेणेव पेच्छाघररमंडवस्स बहुमज्झदेसभाए जेणेव वइरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता लोमहत्थं गिण्हति लोमहत्थगं गिण्हित्ता अक्खाडगंच सीहासणं च लोमहत्थगेण पमजति पमञ्जित्ता दिव्वाए उदगधाराए अब्भु० पुप्फारुहणं० जाव धूवं दलयति जेणेव पेच्छाघरमंडवपच्चथिमिल्ले दारे दारचणिया उत्तरिल्ला खंभपंती तहेव पुरस्थिमिल्ले दारे तहेवजेणेव दाहिणिल्ले दारे तहेव जेणेव चेतियथूमे तेणेव उवागच्छति उवागच्छित्ता लोमहत्थगं गेण्हति गेण्हित्ता चेतियथूमं लोमहत्थएणं पमञ्जतिपमजित्ता दिव्वाए उदगधाराए सरसेण पुप्फारुहणं आसत्तोसत्त० जाव धूवं दलयति दलयित्ता जेणेव पचत्थिमिल्ला मणिपेढिया जेणेव जिणपडिमा तेणेव उवागच्छति जिणपडिमाए आलोएपणामं करेइ करेत्ता लोमहत्थगं गेण्हति गेण्हित्ता तं चेव सव्वं जं जिणपडिमाणं० जाव सिद्धिगइनामधेचं ठाणं संपत्ताणं वंदति णमंसति, एवं उत्तरिल्लाए वि, एवं पुरथिमिल्लाए वि, एवं दाहिणिल्लाए वि। एवं प्रणिपातदण्डकं पठित्वा 'वंदइ नमसई' इति वन्दते ताः प्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, नमस्करोतिपश्चात्प्रणिधानादियोगेनेत्येके, अन्ये त्वभिदधतिविरतिमतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमे कायोत्सर्गासिद्धेरिति वन्दते सामान्येन, नमस्करोत्याशयवुद्धेरुत्थाननमस्कारेणेति, तत्त्वमत्र भगवन्तः परमर्षय: केवलिनो विदन्ति, ततो वन्दित्वा नमस्यित्वा यत्रैव सिद्धायतनस्य बहुमध्यदेशभगस्तत्रैवोपागच्छति उपागत्य बहुमध्यदेशभागं दिव्ययोदकधारया अभ्युक्षति-अभिमुखं सिञ्चति, अभ्युक्ष्य सरसेन गोशीर्षचन्दनेन पञ्चाङ्गुलितलंददाति, दत्त्वा कचग्राहगृहीतेन करतलप्रभ्रष्टविमुक्तेन दशार्द्धवर्णन कुसुमेन-कुसुमजाजेन पुष्पपुजोपचारकलितं करोति कृत्वा धूपं ददाति, दत्त्वा च यत्रैव दाक्षिणात्यं द्वारं तत्रैवोप्रागच्छति, उपागत्य लोमहस्तकं गृह्णाति, गृहीत्वा तेन द्वारशाखाशालभञ्जिकाट्यालरूपकाणि च प्रमार्जयति, प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचर्चा पुष्पाद्यारोपणं धूपदानं करोति, ततो दक्षिणद्वारेण निर्गत्य यत्रैव दाक्षिणा त्यस्य मुखमण्डपस्य बहुमध्यदेशभागस्तत्रोपागच्छति, उपागत्यलोमहस्तकं परामृशति, परामृश्य च बहुमध्यदेशभाग लोमहस्तकेन प्रमार्जयति, प्रमूज्य दिव्ययांदकछारयाऽभ्युक्षणं सरसेन गोशीर्षचन्दनेन पञ्चाङ्गुलितलं मण्डलमालिखति, कचग्राहीतेन करतलप्रभ्रष्टविमुक्तेन दशार्द्धवर्णेन कुसुमेन पुष्पुञोपवचारकलितं करोति, कृत्वाधूपं, दत्त्वा च यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पश्चिमं द्वारं तत्रोपागच्छति, उपागत्य लोमहस्तपरामर्शनं तेन चलोमहस्तकेनद्वारशाखाशालभञ्जिकाव्यालरूपकप्रमार्तनम्, उदकधारयाऽभ्युक्षणं गोशीर्षचन्दनचर्चा पुष्पाद्यारोपणं धूपदानं करोति, कृत्या यत्रैव दाक्षिणात्यस्य मुखमण्डपस्योत्तरिद्वारं तत्रोपागच्छति, उपागत्य, पूर्ववद्वारार्चनिकां करोति, कृत्याच यत्रैव दाक्षिणात्यस्य मुखमण्डपस्य पूर्वद्वारं तत्रोपागच्छति, उपागत्य पूर्ववत्तत्राप्यर्चनिकां करोति, कृत्वा च दाक्षिणात्यस्य मुखमण्डपस्य यत्रैव दाक्षिणात्यं द्वारं तत्रोपागच्छति, उपागत्य पूवग्यत्तत्र पूजा विधाय तेन द्वारेण विनिर्गत्य यत्रैव दाक्षिणात्य: प्रेक्षागृहमण्डपो यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य बहुमध्यदेशभागे यत्रैव वज्रमयोऽक्षपाटको यत्रैय च मणिपीठिका यत्रैव च सिंहासनं तत्रैवोगच्छति, उपागत्य लोमहस्तकं परामृशति, परामृश्याक्षपाटकं मणिपीठिका सिंहासनं च प्रमार्जयति, प्रमाोदकधारयाऽभ्युक्ष्य चन्दनचर्चा पुष्पपूजां धूपदानं च करोति कृत्वा च यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्योत्तरद्वारं तत्रैवोपागच्छति, उपागत्य पूर्ववद् द्वारार्च निकां करोति कृत्वा यत्रैव दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य पूर्वद्वारं तत्रोपागच्छति, उपागत्य पूर्वद्वाराचनिका करोति, कृत्वा यत्रैव तस्य दाक्षिणात्यस्य प्रेक्षागृहमण्डपस्य दाक्षिणात्यं द्वारं तत्रोपागच्छति, उपागत्य तत्रानिकां कृत्वायत्रैव दाक्षिणात्यश्चैत्यस्तम्भस्तत्रोपागच्छति उपागत्य स्तूपं मणिपीठिकां च लोमहस्तकेन प्रमृज्य दिव्ययोदकधारयाऽभ्युक्षति सरसगोशीर्षचन्दनचर्चा पुष्पाद्यारोहणधूपदानादि करोति, कृत्वा च यत्रैव पाश्चात्या मणिपीठिका यत्रैव च पाश्चात्या जिनप्रतिमा तत्रोपागच्छति, उपागत्य जिनप्रतिमाया आलोके प्रणामं करोतीत्यादि पूर्ववद्द्यावन्नमस्यित्वायत्रैवोत्तरा जिनप्रतिमा तत्रोपागच्छति, उपागत्य तत्रापि यावन्नकस्यित्वा यत्रैव पूर्वा जिनप्रतिमा तत्रोपागच्छति उपागत्य पूर्ववद् यावन्नमस्यित्वा यत्रैव दाषिणात्या जिनप्रतिमा सर्वं यावन्नमस्यित्या।। जेणेव चेइयरुक्खा दारविही य मणिपेठिया जेणेव महिंदज्झए दारविहि, जेणेव दाहिणिल्ला नंदापुक्खरिणी तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थगं गेण्हति चेतियाओ य तिसोपाणपडिरूवए य तोरणे य सालभंजियाओं य बालरूवए य लोमहत्थएण पमजति पमजित्ता दिव्वाए उदगधाराए सिंचति सरसेणं गोसीसचंदणेणं अणुलिंपति अणुलिंपित्ता पुप्फारुहणं० जाव धूवं दलयति दलयित्ता सिद्धायतणं अणुप्पयाहिणं करेमाणे जेणेव उत्तरिल्लाणंदापुक्खरिणी-तेणेव उवागच्छति उवागच्छित्ता तहेव महिंदज्झया चेतियरुक्खो चेतियथूभे पचत्थिमिल्ला महणपेढिया जिणपहिमा उत्तरिल्ला पुरित्थिकमल्ला दविखणिल्ला पेच्छा