SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ लवणसमुह 631 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह हा-दिलृतियं पाडं तियं सामन्तोवणिवातियं लोगमज्झावसाणियं, अप्पेगतिया देवा पीणेति, अप्पेगतिया देवा बुक्कारेंति, अप्पे गतिया देवा तं डिवें ति, अप्पे गतिया देवा लासें ति, अप्पेगतिया देवापीणेति बुक्कातितंडर्वेति लासेंति, अप्पेगतिया देवा अप्फडेंति अप्पेगतिया देवा वग्गंति, अप्पेगतिया देवा तिवंति अप्पेगतिया देवा छदंति, अप्पेगतिया देवा हअफोर्डेति वग्गंति तिवंति छिदंति, अप्पेगतिया देवा हतहेसियं करेंति, अप्पेगतिया देवा हत्थिगुलगुलाइयं करेंति, अप्पेगतिया देवा रहघणतियं करेंति, अप्पे० हयहेसियं करेंति हत्थिगुलगुलाइयं करेंति रहघणघणाइयं करेंति, अप्पेगतिया देवा उच्छोलेंति, अप्पेगतिया देवा पच्छोलेंति, (अप्पेगतिया देवा उक्किढिं करेंति) अप्पेगतिया देवा उक्किट्ठीओ करेंति,अप्पेगतिया देवा उच्छोलेंति पच्छोलेंति उक्किट्ठीओ करेंति. अप्पेगतिया देवा सीहणादं करेंति, अप्पेगतिया देवा पाददद्दरयं करेंति, अप्पेगतिया देवा भूमिचवेडं दलयंति, अप्पेगतिया देवा सीहनादं पाददद्दरयं भूतिचवेडं दलयंति, अप्पेगतिया देवा हमारेंति, अप्पेगतिया देवा बुक्काति, अप्पेगतिया देवा थक्कारेंति, अप्पेगतिया देवा पुक्कारेंति, अप्पेगतिया देवा नामाइं सावेंति, अप्पेगतिया देवा हकारेंति तुकारेंति थक्कारेंति पुकारेंति णामाइं सार्वेति, अप्पे गतिया देवा उप्पतंति, अप्पे गतिया देवा णिवयंति, अप्पेगतिया देवा परिवयंति, अप्पेगतिया देवा उप्पयंति णिवयंति परिवयंति, अप्पेगतियश देवा जलंति, अप्पेगतिया देवा तवंति, अप्पेगतिया देवा पतवंति, अप्पेगतिया देवा जलंति तवंति पतवंति, अप्पेगइया देवा गजंति, अप्पेगइया देवा विजुयायंति, अप्पेगइया टेवा वासंति, अप्पेझगया देवा गजंति विजुयायति वासंति, अप्पगतिया देवा देवसनिवार्य करेंति, अप्पेगतिया देवा देवक्कलियं करेंति, अप्पे गइया देवा देवकहकहकहं करेंति अप्पेगइया दुहदुहं करेंति, अप्पेगतिया देवा देवसन्निवायं देवकुलियं देवकहकहकहं देवदुहदुहं करेंति, अप्पे गतिया देवा देवुजोयं करें ते, अप्पेगतिया देवा विजुयारं करेंति, अप्पेगतिया देवा चेलुक्खवं करेति, अप्पेगतिया देवा देवुञ्जोयं विजुतारं चेलुक्खेवं करेंति, अप्पेगतिया देवा उप्पलहत्थगता 0 जाव सहस्सपत्ता घटाहत्थगता कलसहत्थगता 0 जाव घूवकडुच्छहत्थगता हट्ठतुट्ठा० जाव हरिसवसविसप्पमाणहियया विजयाए रायहाणिए सव्वतो समंता आधावेंति परिधाति। अप्य ककाश्चतुर्विधमभिनयमभिनयन्ति, तद्यथा-दार्शन्तिक प्रतिश्रुतिका साभा यतो विनिपातिक लोकमध्यावसानिकमिति, एतेऽभिनर विधयो नाट्यकुशलेभ्यो वेदितव्याः अप्यिकका देवाः पीनयन्ति- | पीनमात्मानं कुर्वन्ति स्थूला भवन्तीति भावः, अप्येकका देवाः ताण्डवयन्तिताण्डवरूप नृत्य कुर्वन्ति, अप्येकका देवा: लास्ययन्ति-लास्यरूप नृत्य कुवन्ति, अप्येकका दवा: छुक्कारेंति-छूत्कार कुर्वन्ति, अप्येकका देवा एतानि पीनत्वादीनि चत्वार्यपि कुर्वन्ति, अप्येकका देवा उच्छलन्ति, अप्येकका देवा: प्रोच्छलन्ति अप्येकका बेवास्त्रिपदिकां छिन्दन्ति, अप्येकका-स्त्रीण्यप्येतानि कुर्वन्ति, अप्यकका देवा हयहेषितानि कुवन्ति, अप्येकका देवा हस्तिगडगडायितं कुर्वन्ति अप्येकका देवा स्थाधणघणायितं कुवन्ति अप्येकका देवास्त्रीण्यप्येतानि कुर्वन्ति, अंप्यकका देवा आस्फोटयन्ति, भूम्यादिकमिति गम्यते, अप्येकका देवा वल्गन्ति, अप्येकका देवा: सिंहनादं नदान्त, अप्येकका देवा: पादददरेक कुर्वन्ति, अप्येकका देवा भूमिचपेटां ददति-भूमि चपेटयाऽऽस्फालयन्तीतिभावः, अप्येकका देवा महता महता शब्देन रवन्त-शब्दं कुवन्ति, अप्यकका देवायचात्वार्यपि सिंहनादादीनि कुर्वन्ति, अप्येकका देवा हकारेंति-हक्कारं कुर्वन्ति, अप्येकका देवा: वुक्कारेंति-मुखेन वुक्कारशब्द कुर्वन्ति, अप्येकका देवा: थक्कारेंति-थक्का इत्येवं महता शब्देन कुर्वन्ति, अप्यककारवीण्यप्येतानि कुर्वन्ति, अप्येकका देवा अवपतन्ति, अप्येकका देवा उत्पतन्ति, अप्येकका देवा: परिपतन्तितिर्यगनिपनत्यर्थः, अप्यकका दबास्त्रीण्यप्येतानि कुवन्ति, अप्येकका ज्वलन्ति-ज्वालामालाकुला भवन्ति अप्येकका देवा: तपन्तितप्ता भवन्ति, अप्येकका प्रतपन्ति, अप्येकका देवास्त्रीण्यपि कुर्वन्ति, अप्येकका देवा अर्जयन्ति अप्येकका 'विजयारं ति-विद्युतं कुर्वन्ति, अप्येकका देवा वर्ष वर्षन्ति, अप्यककारत्रीण्यप्येतानि कुर्वन्ति अप्येकका देवा देवोत्कलिका कुवन्तिदेवानां वातस्ये कालिका देवोत्कालिका तां कुर्वन्ति, अप्येकका देवा देवकहकह कुर्वन्ति-प्रभैतानां देवानां प्रमोदभरवशतः स्वेच्छावचनैर्बोल: कोलाहलो दवकहकहस्त कुर्वन्ति, अप्येकका देवा देवदुहुदुहुकं कुर्वन्तिदुहुदुहुकमित्यनुकरणवचनमेतत्, अप्येककास्त्रीण्यप्येतानि कुवन्ति, अप्येकका देवाश्चोलोत्क्षेपं कुर्वन्ति, अप्येकका देवा वन्दनकलशहस्तगता: वन्दनकलशा हस्ते गता येषां ते वन्दननकलशहस्तगताः, अप्येकका देवाः भृङ्गारकलशहस्तगताः एवमादर्शस्थालपात्रीसुप्रतिष्ठकवातकरकाचत्ररत्नकरण्डकपुष्पचङ्गेरीयावल्लोमहस्तचड्नेरीपुष्पपटकलकयावल्लोमहस्तपटलकसिंहासनचामरतैलसमुद्रकयावदञ्जनामुद्रकधूपकडुच्छुकहस्मगता प्रचित्तमाणदिया पीतिमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया' इति परिग्रह', सर्वतः-समन्ताद् आधावन्ति प्रधावन्ति / तएणं तं विजयं देवं चत्तारि सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओसपरिवाराओ० जावसोलस आयरक्खदेवसाहस्सीओअण्णे य बहवे विजयरायहाणीवत्थव्वा वाणमंतरा देवा य देवीओ य तेहिं वरकमलपतिट्ठाणेहिं जाव अट्ठसतेणं सोवणियाणं कलसरणे तं चेव० जाव अट्ठसएणं भोसेज्राणं कलस णं सव्वोदगेहि सव्वमट्टि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy