________________ लवणसमुह 630 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्द नीयम्, तथा महता स्फूर्त्तिमता वराणां-प्रधानानां त्रुटितानाम् - आतोद्यानां यमकसम-एककालं पटुभिः पुरुषः प्रादिताना यो वस्तेन, एतदव विशेषेणाचष्टे 'संखपणवपडहभेरिझल्लरिखरमुहिहुडुक्कमुरवमुइंगदुहिनिग्धोससंनिनादितरवेणं' शंख. प्रजीतः पणवोभण्डाना, पटहः प्रतीतः भेरी-ढक्का झल्लरी-चविनद्धा विस्तीणी वलयरूपा खरमुहीकाहला हुडुक्का-महाप्रमाणो मर्दलो मुरजः-स एव लधुर्मुदड़ोदुन्दुभिःभेर्याकारा सङ्कटमुखी, तासा द्वन्दः, तासं निर्येषो-महान ध्वानो नादित च घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो वस्तेन महता महता इन्द्राभिषेकेणाभिश्चन्ति / / तए परं तस्स विजयस्स देवस्स महता महता इंदभिसेगंसि वट्टमाणंसि अप्पेगतिया देवा णचोदगंणातिमट्टियं पविरलफुसियं दिव्वं सुरभिं रयरेणुविणासणं गंधोदगवासं वासंति, अप्पेगतिया देवा णिहतरयं णहरयं भट्ठरयं पसंतरयं उवसंतरयं करेंति, अप्पेगतिया देवा विजयं रायहाणि सब्मिंतरबगाहिरियं आसित्तसम्मनितोवलित्तं सित्तसुइसम्मट्टरत्यंतरावणवीहियं करेंति, अप्पेगतिया देवा विजयं रायहाणिं मंचातिमंचकलितं करेंति, अप्पे गतिया देवा विजयं रायराणिं णाणाविहरागरंजियऊसियजयविजयवेजयन्तीपडागातिपडागमंडितं करेंति, अप्पेगतिया देवा विजयं रायहाणिं लाउल्लोइयमकिहयं करेंति, अप्पेगतिया देवा विजयंरा० गोसीससरसरत्तचंदणदद्दरदिएणपंचंगुलितलं करेंति, अप्पेगतिया देवा विजयं रा० उवचियचंदणकलसं चंदणघडसुकयतोरणपडिदुवारदेसमागं करेंति, कप्पेगतिया देवा विजयं रा० आसत्तोवसत्तविपुलवट्टवग्धारितमल्लदामकलावू करेंति, अप्पेगइया देवा विजयं रायहाणिं पंचवणसरससुरभिमुक पुप्फपुंजो वयारक लितं करें ति, अप्पेगइया देवा विजयं रा० कालागुरुपवरकुंदुरुक्कतुरु-कधूवडझंतमघमर्धेतगंधुद्धयाभिरामं सुगंधवरगंधियं गंधवष्टिभूयं करेंतिख, अप्पेगइया देवा हिरण्णवासं वासंति, अप्पेगइया देवा सूवण्णवासं वासंति, अप्पेगइया देवा एवं रयणवासं वइरवास पुप्फवासं मल्लवासं गंधयासं चुण्णवासं वत्थवासं आहरणवासं, अप्पे गइया देवा हिरण्णविधिं माइंति, एवं सुवण्णविधि रयणविधिं वतिरविधिं पुप्फ विधिं मल्लविधिं चुण्णविधिं गंधविधिं वत्थविधिं भाइंति आभारणविधिं / / स। मित्यादि, ततो णमिति पूर्ववत् तस्य विजयस्य देवस्य महया' इति अतिशयन महान इन्द्राभिषेके वतमान प्येकका दवा विचजया राजधानी, रगतम्यर्थे द्विजीया प्राकृतत्वात, ततोऽयमर्थः-विजयाया राजधान्या नारदका प्रभूतजलसंग्रहभावतो वैरस्योपपत्ते, नातिमृत्तिक अतिमृतिकाया अपि कदमरूपतायामुत्साह वृद्धिजनकत्वाभावात 'पविरफसिय मिति प्रविरलानि घनभावे कर्दमसम्भवात प्रकर्षण यावता रेणव: स्थगिता भवन्ति तावन्मात्रेणोत्कर्षण स्पृष्टानि-स्पर्शनानि यत्र वर्ष तत् प्रविरलस्पृष्टम् / ‘रयोणुविणासणं' ति लक्ष्णतरा रेणुपुद्गला रजस्त एव स्थूला रेणवः, रजोसि च रेण्णवश्च रजोरणवस्तेषां विनाशनं रजोरेणुविनाशनं दिव्यम् -प्रधान सुरभिगन्धोदकवर्ष वर्षन्ति अप्येकका विजया राजधानी समस्तामपि निहतरजसम् -निहत रज” यस्यां सा निहतरजास्ताम्, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि संभवति तत आह-नष्टजसम् -नष्ट सर्वथाऽदृश्यीभूतं र जो यत्र सा नष्टरजास्ताम्, तथा भ्रष्टम् -वातोद्भूतजया राजधान्या दूरतः पलायित रजो यस्याः सा भ्रष्टरजास्तात्, एतदेवैकार्थिकद्वयेन प्रकटयात प्रशान्तरजसम् उपशान्तरजसं कुर्वन्ति, अप्यकका देवा विजया राजधानी - 'आसियसमज्जियोवलित सित सुइसम्मट्ट (स्य) रत्थंतरावणवीहियं करेंति' इति आसिक्तमुदकच्छण्टेन, संमार्जित कचवरशोधनेन, उपनिसमिव गोमयादिनोपलिपम, तशा सिक्तानि जलेनात एव शुबीनीपवित्राणि समृष्टा' -कचवरापनयनेन रथ्यान्तराणि आपण पीथय इवहट्टभाई इव आपणवीथयो रथ्याविशेषाश्च यस्यां सा तथा तां कुर्वन्ति अप्यकका देवा मञ्चालिमकलितां कुर्वन्ति, अप्येकका देव नानाविधा विशिष्टा रागा यात नानाविरागा नानाविरागैच्छितैः-ऊध्र्व वृतध्वजः पताकातिपताकाभिश्च मण्डितां कुर्वन्ति, अप्येकका देवा 'लाउल्लोइयमहिता' गोशर्षिसरसरक्तचन्दनददरीदत्तपञ्चाङ्ग लितल कुर्वन्ति, अप्येकका देवा विजया राजधानीमुपचितचन्दनकलाश कुर्वन्ति, अप्येकका देवा चन्दनघटसुकृततारणप्रतिद्वारदेशभाग कुर्वन्ति, अप्येकका देवा विजयां राजधानीमासितोसिक्तविपुलवृत्वग्धारिनमाल्यादामकलाप कुर्वन्ति, अप्यकका देवा विजया राजधानी पञ्चवण्धसुराभिमुक्तपुष्पपुजापचारकलितां कुर्वन्ति, अप्टकका ट्या बिजयां राजधानी कालागुरुपवरकुन्दुरुप्रवरकुन्दुरुष्कतुरष्कधूपनघमधायमाना गधोद्भूताभिरामा सुगन्धवरगन्धगन्धिका गन्धवर्तिता कुर्वन्ति, एतेषां च पदानां ध्याख्यानं पूर्ववत्, अप्येकका देवा हिरण्यकर्ष वर्षन्ति, अप्येकका सुवर्णवर्षमप्येकका आभरणवर्ष (रत्नवर्षमप्येकका वजदषमप्यकका.) पुष्पवर्षमप्येकका माल्यवषमप्येककाश्चूर्ण वर्ष वस्त्रवर्षम (आभरणवर्ष) वर्षान्ति, अप्येकका देवा हिर ग्यविश् i. हिरण्यरूपं मङ्गलप्रकार भाजयन्ति-विश्राणयन्ति-शेषदेवेभ्यो ददर्ता ते भावः, एवं सुवर्णरत्नाभरणपुष्पमाल्यगन्धचूर्णवस्वविधि पालनमा भावनीयम् / (इह द्वात्रिंशन्नाट्यविधयः ते च येन का मगरको वर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भावेनास राणा बीयोपा हे दर्शितास्तेन क्रमेण इहापि भावनीयम्. तेच 'ण' अन्द तुगे 1883 पृष्ठे व्याख्याता:) अप्पे गतिया देवा चउविधं वातियं वादेंति, तं जहाततं विततं घणं झुसिरं, अप्पे गतिया देवा चउविधं गेयं गायंति, तं जहा-उक्खित्तयं पवत्तयं मदायं रोइदावसाणं, अप्पे गतिया देवा चउविहं अथिणयं अभिणयंति, तं ज.