SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ लवणसमुह 626 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह हइ पचोरुहिता उपपातसभाओ पुरस्थिमेणं दुबारेण णिग्गच्छइ णिग्गच्छइत्ता जेणेव हरते तेणेव उवागच्छति उवागछित्ता हरयं अणुपदाहिणं करेमाणे करेमाणे पुरस्थिमेणं तोरणेणं अणुप्पविसति अणुप्पविसित्ता पुरथिमिल्लेणं तिसोवाणवडिरूवएणं पचोरुहति पचोरुहतित्ता हरयं ओगाहति ओगाहिता जलावगाहणं करेति जलावगाहणं करेत्ता जलमजणं करेति जलमजणं करेत्ता जलकिडं करेति जलकिछुकरेत्ता आयंते चोक्खे परमसुतिभूते हरतातो पञ्चुत्तरति पचुत्तरेत्ता। 'तए ण' मित्यादिततः-एतद्वचनानन्तरं विजयो देवस्तेषां सामानिकपर्षदुपपन्नकानां-सामानिकाना पर्षदुपपन्नकानां च देवानामन्तिके एनमर्थं श्रुत्वा-आकर्ण्य निशम्य हृदये परिणमय्य 'हट्टतुट्टचित्तमाणदिए' इति हृष्टतुष्टोऽतीव तमुष्ट इति भावः, अथवा-हृष्टो नाम विस्मयमापन्नो यथा-शोभनमहो! एतैरुपदिष्टमिति, तुष्टः-तोष कृतवान् यथा-भव्यमभूद् यदेतैरित्थमुपदिष्टमिति, तोषवशादेव चित्तमानन्दितम् -रफीतीभूतं "टुणदिसमृद्धौ" इति वचनात्, यस्य स चित्तानन्दितः, भार्यादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, मकार: प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वयपदद्वयमीलनेन कर्मधारयः, 'पीइमेणे' इति प्रीतिर्मनसि यस्यासौ प्रीतिमना: जिनप्रतिमाऽर्चनविषयबहुमानपरायणमना इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् परमसोमणस्सिए' इति शोमन मना यस्यासो सुमनारतस्य भावः सौमनस्यं परमं च तत् सौमस्यं च परमसौमनस्यंतत्संजातस्मिन्निति परमसौमनस्थितः, एतदेव व्यक्तीकुर्वन्नाह-'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पद - विस्तारयायि हृदयं यस्य स हर्षवशविसर्पहृदय, देवशयनीयादभ्युत्तिछति,अभ्युत्थाय च देवदूष्यं परिधत्ते, परिधायच उपपातसभातः पूर्वद्वारेण निर्गच्छति, निर्गत्य च यत्रैव प्रदेशे हदस्तत्रोपागच्छति, उपागत्य हदमनुप्रदक्षिणीकृत्य पूर्वेण तोरणेन हदमनुप्रविशति, प्रविश्च हदे प्रत्यवरोहति, मध्ये प्रविशतीति भावः, प्रत्यवरुह्य च हदमवगाहते, अवगाह्य जल मज्जनं करोति, कृत्वा च क्षणमात्रं जलक्रीडां करोति, ततः 'आयते इति नवानामपि श्रोतसां शुद्धदकप्रक्षालनेनाऽऽचान्तो गृहीता च मनश्चोक्ष:स्वल्पस्यापि शङ्कितमलस्यापनयनात्, अत एव परमशुचिभूतो हदात् प्रत्युत्तरति। (जी) (अतः परम् :अभिसेय शब्दे प्रथमभागे 726 पृष्ठे अभिषेकवर्णको गतः) तते णं तं विजयदेवं चत्तारिय सामाणियसाहस्सीओ चत्तारि अग्गमहिसीओ सपरिवाराओ तिण्णि परिसाओ सत्त अणिया सत्त अणियाहिवई सोलस आयरक्खदेवसाहस्सी अन्ने य बहवे विजयरायघाणिवत्थव्वगा वाणमं तरा देवा य देवीओ य तेहिं साभावितेहिं उत्तरवे उठिवते हि य वरकमलपतिहाणे हिं सुरभिवरवारिपडिपुण्णे हिं चंदणकयतचातेहिं आविद्धकंठेगुणेहिं पउमुप्पलपिधाणेहिं करतलसुकुमालकोमल-परिग्गहि- | एहिं अडसहस्साणं सोवणियाणं कलसाणं रूप्पमयाणं ताव अट्ठसहस्साणं भोमेयाणं कलयाणं सय्वोदएहिं सव्वमट्ठियाहिं सव्वतु वरे हिं सवपुप्फे हिं जाव सम्वोसहिसिद्धत्थाहिं सव्विड्डीए सव्वजुत्तीए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूतिए सव्वविभूसाए सव्वसंभमेणं सवरोहेणं सव्वणाडएहिं सव्वपुप्फगंधमल्लालंकारविभूसाए सव्यदिव्वतुडियाणिणाएणं महया इड्डीए महया जुत्तीए महया बलेणं महता समुदएणं महता तुरियजमगसमगपडुप्पवादितरवेणं संखपणवपडहभे रिझल्लरिखरमुहिमुरवमुयंगदुंदुहिहुडुक्कणिग्योससंनिनादितरवेणं महता महता इंदाभिसेगेणं अभिसिचंति। 'तए ण' मित्यादि, ततो णमिति वाक्यालङ्कारे तं विजयं देवं चत्वारि देवसामानिकसहस्राणि चतस्रोऽग्रमहिष्य: सपरिवारास्तिस्रः पर्षदो यथाक्रमष्टदशद्वादशदेवसहस्रपरिमाणा: सप्तानीकनि सप्तानीकाधिपतयः षोडश आत्मरक्षदेवसहस्राणि, अन्ये च बहवो विजयराजधानी-वास्तव्या वानमन्तरा देवा देव्यश्च तैः-तगतदेवजनप्रसिद्धैः स्वाभाविकैर्वेकुर्विकैश्च वरकमलप्रतिस्थसानैः सुरभिवरवारिप्रतिपूर्णश्चन्दनकृतचर्चाकैः, आविद्धकण्ठेगुणै:-आरोपितकण्ठेक्तसूत्रतन्तुभिः पद्मोत्पलपिधानैः सुकुमारकर तलपरिगृहीतैरनेकसहस्रसंख्यैः कलशैरिति गम्यते, तानेव विभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानाम्, अष्टसहस्रेण रूप्यमायानाम्, अष्टसहस्रेण मणिमयानाम् अष्टसहस्त्रेण सुवर्णरूप्यमयानाम्, अष्टसहस्रेण सुवर्णमणिमयानाम, अष्टसहस्रेण सुवर्णरूप्यमणिमयानाम्, अष्टसहस्रेण सुवर्णरूप्यमहणमयानाम्, अष्टसहस्रेण भौमेयानां, सर्वसंख्यया अष्टभिः सहश्चतुषट्यधिकैः, तथा 'सर्वोदकैः सर्वतीर्थानद्याधुकैः सर्वत्वरैः सर्वपुष्पैः सर्वगन्धैः सर्वमाल्यैः सर्वौषधिसिद्धार्थकैश्च सर्वोपरिवारादिकया सर्वधु, त्या-यथाशक्तिविस्फारितेन शरीरतेजसा सर्वबलेनसामस्त्येन स्वस्वस्त्यिादिसैन्येन सर्वसमुदयेनस्वस्वाभियोग्यादि-समस्तपरिवारेण सर्वादरेण-समस्तयावच्छक्तितोलनेन सर्वविभूत्या स्वस्याभ्यन्तरवैक्रियकरणादिबाह्यरत्नादिसम्पदा, तथा सर्वविभूषयायावच्छक्तिस्फारोदारश्रृङ्गारकरणेन 'सव्वसंभमेणं' ति सवाद्रत्कृष्टन संभमेण, सर्वोत्कृष्टसंभ्रमो नाम-इह स्वनायकविषयइहुमानख्यापनार्थापरा स्वनायक कार्यसम्पादनाय यावच्छाक्तित त्वरितत्वरिता प्रवृत्तिः, सर्वपुष्पवस्वगन्धमाल्यालङ्कारेण, अत्र गन्धा-वासा माल्यानि-पुष्पदामानः अलङ्कारा:-आभरणानिततः समाहारोद्वन्द्वः, ततः सर्वदिव्यत्रुटितानि तेषां शब्दा: सर्वदिव्यत्रुटितशब्दास्तैः सह सर्वशब्देन विशेषणसमासः, 'सव्वदिव्वतुडियसद्दनिनाएण' मिति सर्वाणि च तानि दिव्यत्रुटितानि च दिव्यतूर्याणि च, एषामेकत्र मीलनेन य: संगतो नितरां नादोमहान्घोष, सर्वदिव्यत्रुटिशब्दसंनिनादस्तेन, इह तुल्येष्वपि सर्वशब्दो दृष्टो यथाऽनेन सर्व पीतंघृतमिति, तत आह-'महया इडीए' इत्यादि,महत्या यावच्छक्तितुलितया'ऋद्धया परिवारादिकया 'महयाजुईए' इत्याद्यपिभाव
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy