________________ लवणसमुद्द 632 - अभिधानराजेन्द्रः - भाग 6 लवणसमुद्द याहिं सव्वतुवरेहिं सव्वयुप्फे हिं० जाव सवोसहिसिद्धत्थएहिं सव्विवीय० जाव पिग्घोसनाइयरवेणं महया महया इंदाभिएणं | अभिसिंचंति अभिसिंचंतित्ता पत्तेयं पत्तेयं सिरसावत्तं अंजलिं कट्ट एवं वयासी-जय जय नंदा ! जय जय भद्दा ! जय तय नंद भदं ते अजियं जिअणेहि जियं पाले हि, अजितं जिणे हि सत्तुपक्खं जितं पालेहि मित्तपक्खं, जियमज्झे वसाहितं देव ! निरुवसग्गं इंदो इव देवाणं, चंदो इव ताराणं, चमरो इव असुराणं, धरणो इव नागाणं, भरहो इव मणुयाणं, बहूणि पलिओवमाइं बहूणि सागरोवमाणि, चउण्हं सामाणियसाहस्सीणं० जाव आयरक्खदेवसाहस्सीणं विजयस्य देवस्स विजयाए रायहाणीए अण्णे सिं च बहूणि विजयरायहाणिवत्थव्वाणं वाणमंतराणं देवाणं देवीण य आहेवचं० जाव आणाईसरसेणावचं कारेमाणे पालेमाणे विहराहि त्ति कट्ट महता महता जय तय सदं पउंजंति। (सू०१४१) तएणं तं विजय देवं चत्तारि सामाणियसाहस्सीओ' इत्याद्यभिष कनिगमनसूत्रमाशीर्वादसूत्रं च पाठसिद्धम्। (१६)लवणसमुद्रस्थिताया विजयराजधान्या अधिपतेर्विजयदेवस्य निश्रमणादि प्रतिपादयन्नाहतए णं से विजये देवे महया महया इंदामिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुढे इ सीहासणाओ अब्भुढे त्ता अमिसेयसभातो पुरत्थिमेणं दारेणं पडिनिक्खमति पडिनिक्खमित्ता जेणामेव आलेकारियसभा तेणेव उवागच्छति उवागच्छित्ता आलंकारियसभं अणुप्पयाहिणीकरेमाणे अणुप्पयाहिणी करेमाणे पुरस्थिमे णं दारेणं अधुपविसति पुरत्थिमेणं दारेणं अणुपविसित्ता जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे, तए णं तस्स विजयस्स देवस्स सामाणियपरिसोववण्णगा देवा आमिओगिए देवे सद्दावेंति सद्दावेंतित्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! विजयस्स देवस्स आलंकारियं भंड उवणेह, तेणेव ते आलंकारियं भंडं० जाव उवट्ठवेंति। 'तएण' मित्यादि, ततः विजयो देवो वानमन्तरैः 'भहया महया' इति अतिशयेन महतो इन्द्राभिषेकेणाभिषिक्तः सन् सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायाभिषेकसभातः पूर्वद्वारेण विनिर्गत्थ यवालङ्कारिकसभा तत्रैवोपागच्छति, उपागत्यालङ्कारिकसभामनुप्रदक्षिणीकुर्वन पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य च यत्रैव मणिपीठिका सत्रैव च सिंहासनं तत्रापगच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुख सनिषण्णः, ततस्तस्य विजयस्य देवस्याभियोग्या देवा सुबहु आलङ्करिकमम्अलङ्कारयोग्य भाण्डमुपनयन्ति। जए णं से विजया देवे तप्पढमयाए पम्हलसुमालाए दिव्वाए सुरभीए गंधकासाईए गाताई लूहेति गाताई लूहेत्ता सरसरणं गोसीसचंदणेणं गाताई अणुलिंपति सरासेणं गोसीसचंदणेणं गाताई अणुलिंपेत्ता ततोऽणंतरं च णं नासाणीसासवायवज्झं चक्खुहरं वण्णफरिसजुत्तं हतलालापेलवातिरेगं धवलं कणगखइयंतकम्मं आगासफलिहसरिसप्पभं अहतं दिव्वं देवदूसजूयल णियंसेइ णियंसेत्ता हारं पिणिद्वेइ हारं पिणिवेत्ता एवं एकावलिं पिणिंधति एकावलिं पिणिंघत्ता एवं एतेणं अभिलावेणं मुत्तावलिं कणगावलिं रयणावलिं कडगाइं तुडियाइं अंगयाई केयूराई दसमुदिताणंतकं कछिसुत्तकं ते अस्थिसुत्तगं मुरविं कंठमुरविं पालंबंसि कुंडलाई चूडामणिं चित्तरयणुक्कडं मउडं पिणिंधेइ पिणिंधेत्ता गंठिमवेढिपूरिमसंघाइमेणं चउव्विहेणं मल्लेणं कप्परुक्खयं पिवअप्पाणं अलकियविभूसितं करेति, कप्परुक्खयं पिव अप्पाणं अलंकियविभूसियं करेत्ता ददरमलयसुगंधगंधितेहिं गंधेहिं गाताई सुक्किडति सुकिडइत्ता दिन्च्वं च सुमणदामं पिणिद्धति / / तए णं से विजए देवे कोसालंकारेणं वत्थालंकारेणं मल्लालंकारेणं आभारणालंकारेणं चउविहेणं अलंकरेणं अलंकिते विभूसिए समाणे पडिपुण्णालंकारे सीहासणाओ अब्भुढेइ अब्भुट्टित्ता आलंकारियसभओ पुरत्थिमिल्लेणं दारेणं पडिनिक्खमति पडिनिक्खमइत्ता जेणेव ववसायसमा तेणेव उवागच्छति उवागच्छित्ता ववसायसभं अणुप्पसाहिणं करेमाणे करेमाणे पुरथिमिल्लेणं दारेणं अणुपविसति अणुपविसित्ता जेणेव सीहासणे तेणेव एवागच्छति उवागच्छित्ता सीहासणवरगते पुरत्थाभिमुहे सण्णिसण्णे / तते णं तस्स विजयस्स देवस्स आहिओगियरा देवा पोत्थयरयणं उवर्णेति। 'तेइ ण' मित्यादि, ततः स विजयो देवस्तत्प्रथम्तया तम्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुगारा च पक्ष्मलकुमारा तया सुरभिगा धकाषायिक्या-सुरभिगन्धकषायद्ररा परिकामतया लघुशाटिकयेति गम्यते गात्राणि रूक्षयति रूयित्वा सरसेन गोशीपंधन्दनेन गात्राध्यनुलिम्पति अनुलिप्य देवष्ययुगलं निधत्त इति योग : कथम्भूतः ? इत्याह-'नासानीसासवायवज्झ' नासिका निश्वासवा नबाहाम् एतेन श्लाक्ष्णतामाह, चक्षुर्हरम् -चक्षुर्हरति-आत्मवशं नयति विशिष्टर शातिशयकलितत्वाचक्षुर्हरवर्णस्पर्शयुक्तम्-अतिशामिना वार्गना रायिना रदर्शन युक्तम 'हयलालापेलवाइरेग' मिति हयलाला- आश्वलाला तरण अपि पेलवमतिरेकण हयलालापेलवातिरक 'नाम नानार्थं समासो बहुल" मिति समास: अतिविशिष्टमृदुत्वलघुत्वगुणोपेलमिति भावः, धवलश्टेत कनकखचितानिविच्छुरितानि अन्तकर्माणिअञ्चलयोवान् लक्षणानि यत्स्य तत कनकखचितान्तकर्म आकाशस्फटिक नाम- अति स्वच्छरझटकविशेषस्तत्समप्रभ दिव्यं देवययुगलंदेववस्त्रयुग्मं निवस परिधत्त, परि