________________ लवणसमुद्द 626- अमिधानराजेन्द्रः - भाग 6 लवणसमुह यसुतिक्खधारापासाईया।। तीसेणं सभाए सहम्माए उप्पिं बहवे | अट्ठ मंगलगा झया छत्तातिछत्ता० जाव पडिरूवा॥ (सू०१३८) | 'तीसे ण' मित्यादि तस्या मणिपीठिकाया उपरि अत्रक्षुल्लको महेन्द्रध्वजः प्रज्ञप्तः, तस्य प्रमाणं च वर्णकश्च महेन्द्रध्वजवद्वक्तव्यः / 'तस्सण' मित्यादि, तस्य क्षुल्लकस्यमहेन्द्रध्वजस्य पश्चिमायां दिशि अत्र विजयस्य देवस्य सम्बन्धी महान् एकश्चोप्पालो नाम प्रहरणकोश:प्रहरणस्थानं प्रज्ञप्तम्, किंविशिटमित्याह- 'सव्ववइरामए अच्छे० जाव पडिरूवे' इति प्राग्वत् / 'तत्थ ण' मित्यादि, तत्र चोप्पालकाभिधाने प्रहरणकोशे बहूनि परिघरत्नप्रमुखाणि प्रहरणरत्नानि संक्षिप्तानि तिष्ठन्ति, कथम्भूतानीत्यत आह-उज्ज्वलानिनिर्मलानि सुनिनशितानि-अतितेजितानि अत एव तीक्ष्णधाराणि प्रासादीयानीत्यादि प्राग्वत्॥ तीसेकणं सभाए' इत्यादि, त्स्या: सुधाया: सभाया उपरि बहून्यष्टावष्टौ मङ्गलकानि, इत्यादि सर्वं प्राग्दत्तावद्वक्तव्यं यावदहवः सहस्रपत्रहस्तका: सर्वरत्नमया अच्छा यावत्प्रतिरूपाः। . (13) सुधर्मसभाया: सिद्धायतनादीति प्रतिपादयतिसभाए णं सुधम्माए उत्तरपुरित्थमेणं एत्थ णं एगे महं सिद्धायतणे पण्णत्ते अद्धतेरसजोयणाई आयशमेणं छ जोयणाई सकोसाइं विक्खंभेणं नव जोयणाई उड्डं उच्चत्तेणं जाव गोमाणसिया वत्तध्वया, जाव चेव समाए सुहम्माए वत्तव्वया सा चेव निरवसेसा भाणियव्वा तहेव दारा मुहमंडवा पेच्छाधरमंडवा झया थूमा चेइयरक्खा महिंदज्झया णंदाओ पुक्खरिणीओ, तओ य सुधम्माए जहा पमाणं मणगुलियाणं गोमाणसीया धूवयघडिओ तहेव भूमिभागे उल्लोए य० जाव मणिफासे // तस्स णं सिद्धयतणस्स बहुमज्झदेसभाए एत्थ णं एगा महं महणपेढिया पण्णत्ता दो जोयणाई आयामविक्खं भेणं जोयणं वाहल्लेणं सव्वमणिमयी अच्छा सण्हा लण्हा घट्टा मट्ठा णीरया णिप्पकंपा पडिरूवा / (अतःपरं चैत्यवक्तव्यता 'चेइय' शब्द तृतीयभगे 1252 पृष्ठे गता।) तस्सणं सिद्धायतणस्सणं उप्पिं बहवे अट्ठट्ठ मंगलगा झया डत्तातिछत्ता उत्तिमगारा सोलसविहेहिं रयणेहि उवसोभियातं जहा रयणेहिं० जाव रिटेहि। (सू०१३९) "सभाए ण' मित्यादि, सभाया: सुधर्माया उत्तरपूर्वस्यां दिशि अत्र महदेकं सिद्धायतनं प्रज्ञप्तम्, अर्द्धत्रयोदशयोजनान्यामेन, षट् सक्रोशानि योजनानि विष्कम्भतो, नवयोजनान्यूर्ध्वमुच्चैस्त्वेनेत्यादि सर्व सुधर्मावद्वक्तव्यं यावद् गोमानसीवक्तव्यता, तथा चाह-'जा चेव सभाए सुधम्माए वत्तव्वया सा चेव निरवसेसा भाणियव्वा० जाव गोमाण ‘सियाओ' इति, किमुक्तं भवति? यथा सुधाया: सभाया: पूर्वदक्षिणोत्तरवर्तीनि त्रीणि द्वाराणि, तेषां च द्वाराणां गृहमण्डपाः, तेषां च प्रेक्षागृहमण्डपानां पुरतश्चैत्यस्तूपाः सप्रतिमाः, तेषां च चैत्यस्तूपानां पुरतश्चैत्यवृक्षाः, तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः, तेषां च महेन्द्रध्वजानां पुरतो नन्दापुष्करिण्य उक्ता:, तदनन्तरं च सभायां सुधर्मायां षड् गुलिकासहस्राणि षड्गोमानसीसहस्राण्यप्युक्तानितथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेषं वक्तव्यम्, उल्लोकवर्णनं बहुसमरणीय भूमिभागवर्णनमपि तथैव / / 'तस्स ण' मित्यादि, तस्य (सिद्धायतनस्य बहुसमरणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महत्येका मणिपीठिका प्रज्ञप्ता द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वमणिमयी अच्छा इत्यादि प्राग्वत् / तस्याश्च मणिपीठिकाया उपरि अत्र महानेका देवच्छन्दकः प्रज्ञप्तः, सातिरेके द्वे योजने ऊर्ध्वमुच्चैस्त्वेन द्वे योजने आयामविष्कम्भाभ्यां सर्वात्मना रत्नमया अच्छा इत्यादि प्राग्वत्॥('तत्र देवच्छन्दके अष्टशतम्' जिनप्रतिमानां तिष्ठतीति 'चेएय' शब्दे तृजतीयभागे 1242 पृष्ठे गतम् 'तस्सण' मित्यादि, तस्य सिद्धायतनस्य उपरि अष्टावष्टौ मङ्गलकानि, ध्वजच्छत्रातिच्छत्रादीनि तु प्राग्वत्॥ (14) अथ तत्रोपपातसभा प्रतिपादयन्नाहतस्स णं हसद्धाययणस्सणं उत्तरपुरस्थिमेणं एत्थ णं एगा महं उववायसभा पण्णत्ता जहा सुधम्मा तहेव० जाव गोमाणसीओ उववरायसभाए विदारा मुहमंडरा सव्वं भूमिभागे तहेव० जाव मणिफासो (सुहम्मासभावत्तव्वया भाणियय्वा० जाव भूमीए फासो)। 'तस्स ण' मित्यादि, तस्य सिद्धायतनस्य उत्तरपूर्वस्यामत्र महत्येका एपपातसभा प्रज्ञप्ता, तस्याश्च सुधासभाया इव प्रमाणं त्रीणि द्वाराणि तेषां च द्वाराणां पुरतो मुखमण्डका इत्यादि सर्व तावद्वक्तव्यं यावद् गोमानसीवर्णनम्, तदनन्तरमुल्लोकवर्णनं ततो भूमिभागवर्णनं तावद् यावन्मणीनां स्पर्शः, तथा चाह-'सुहम्मासभाक्त्तव्वया भाणियव्याजाव भममिए फासो' इति। तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं एगा महं मणिपेढिया पण्णत्ता जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सवमणिमती अच्छा, तीसे गं मणिपेढियाए उप्पिं एत्थ णं एगे महं देवसयणिज्जे पण्णत्ते, तस्स णं देवसयणिज्जस्स वण्णओ, उवदासयसभाए णं उप्पिं अg मंगलगाझ्या छत्तातिडत्ता० जाव उत्तिमागारा,तीसे ण उववायसभाए उत्तरपुरस्थिमेणं एत्थ णं एगे महं हरए पण्णत्ते, सेणं हरए अद्धतेरस जोयणाई आयामेणं छ कोसातिं जोयणाई विक्खंभेणं दस जोयणाइं उव्वेहेणं अच्छे सण्हे वण्णओ जहेब णंदाराणं पुक्खरिणीणं० जाव तारेणवण्णओ। 'तस्स ण' मित्यादि, तस्स च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महत्येका मणिपीठिका प्रज्ञप्ता,