SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्द 627- अभिधानराजेन्द्रः - भाग 6 लवणसमुह योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन सर्वात्मना मणिमयी अच्छा इत्यादि विशेषणजातं प्राग्वत्, तस्याश्च मणिपीठिकाया उपरि अत्र महहदेकं देव शयनहयं प्रज्ञप्तं, तस्य स्वरूपचर्णनं यथा सुधर्मायां सभायां देवशयनीयस्य तस्य द्रष्टवम्, तस्या अपि उपपातस्रभाया उपरि अष्टाचष्टौ मङ्गलकानीत्यादि प्राग्वत्॥'तीसेण मित्यादि, तस्या उपपातसभाया उत्तरपूर्वस्यां दिशि अत्र महानेको हद: प्रज्ञप्तः, अर्द्धत्रयोदश योजनान्यामेन, षड् योजनानि सक्रोशानि विष्कम्भेन, दश योजनान्युरोधेन 'अच्छे सण्हे रययाकूले' इत्यादिनन्दापुष्करिणीत्सर्वं निरवशेष वाच्ययम्, तथा चाह-'आयामुव्वेहेणं विक्खंभेणं वन्नओ जो चेव नंदापुक्खरिणीण' मिति।।'तीसेण मित्यादि, सहद एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समान्तात्संपरिक्षिप्तः, पद्मवरवेदिकाया वर्णनं वनखण्डवर्णनं च तावद् यावत् 'तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति० जाव विहरंतमीति' तस्य हदस्य त्रिदिशि-त्रिसृषु दिक्षु त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषां च त्रिसोपानप्रतिरूपकाणां तोरणानां च (वर्णनं पूर्ववत्।) तस्स णं दह (हरत)स्स उत्तरपुरथिमेणं एत्थ णं एगा महं अभिसेयसभा पण्णत्ता, जहा सभा सुधम्मा तं चेव निरवसेसं० जाव गोमाणसीओ भूमिभाए उल्लोए तहेव / तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगा मणिपेढिया पण्णत्ता जोयणं आयामविक्खंभेणं, अद्धजोयणं बाहल्लेणं, सय्वमणिमया अच्छा। तीसे णं मणिपेठियाए उप्पिं एत्थणं महंएगे सीहासणे पण्णत्ते,सीहासणवण्णओ अपरिवारो। तत्थ णं विजयस्स देवस्स सुबहु अभिसेक्के मंडे संणिक्खित्ते चिट्ठति, अमिसेयसभाए उप्पिं अट्ठ मंगलए० जाव उत्तिमागारा सोलसविधेहिं रयणेहिं,तीसे णं अभिसेयसभाए उत्तरपुरस्थिमेणं एत्थं णं एगा महं अलंकारियसभावत्तव्वया भाणियव्वा० जाव गोमाणसीओ मणिपेढियाओ जहा अभिसेयसभाए उप्पिं सीहासणं स (अ)-परिवारं / तत्थ णं विजयस्स देवस्स सुबहुअलंकारिए भंडे संनिक्खित्ते चिट्ठति, उत्तिमागारा अलंकारियसभावत्तवया भाणियव्वा० जाव गोमाणसीओ मणिपेढियाओ जहा अभिसेयसभाए उप्पिं मंगलगा झया० जाव (छत्ताइडत्ता)। तीसे णं अलंकारियसहाए उत्तरपुरत्थिमेणं एत्थं णं एगा ववसायसमा पण्णत्ता, अमिसेयसभावत्तव्वया ०जाव सीहासणं अपरिवारं। 'तस्सण' मित्यादि, तस्य हदस्य उत्तरपूर्वस्यां दिशि अत्रमहत्येकाऽभिषेकसभा प्रज्ञप्ता, साऽपि प्रमाणस्वरूपद्वारमुखमण्डपप्रेक्षागृहमण्डपचैत्यस्तूपवर्णनादिप्रकारेण सुधर्मासभावत्तावद्वक्तव्या यावद् गोमानसीवक्तव्यता, तदनन्तरं तथैवोल्लोकवर्णनं भूमिभागवर्णनंचतावद् | यावन्मणीनां स्पर्श: / 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महत्येका मणिपीठिका प्रज्ञप्ता योजनमेकमायामविष्कम्भाभ्यामर्द्धयोजन, बाहुल्येन सर्वात्मना मणिमयी 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं प्राग्वत् / तीसे ण' मित्यादि, तस्या मणिपीठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तम्, सिंहासनवर्णकः-प्राग्वत्, नवरमत्र परिवारभूतानि भद्रासनानि न वक्तव्यानि। 'तत्य ण' मित्यादिद्व तस्मिन् सिंहासने विजयस्य देवस्य योग्यं सुबहु अभिषेकभाण्डम् -अभिषेकांपस्करः संनिक्षिप्तः तिष्ठति, तस्याश्चाभिषेकसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येकाऽलङ्कारसभा प्रज्ञप्ता, सा च प्रमाणस्वरूपद्वारत्रयमुखमण्डपप्रेक्षागृहमण्डपादिवर्णनप्रकारेणाभिषेकसभा-वत्तावद्वक्तव्या यावदपरिवारं प्रित्येक प्रत्येक सिहासनम्। 'तत्थ ण' मित्यादि, तत्र-सिंहासने विजयदेवस्य योग्यं सुबहु आलङ्कारिकमम्अलङ्कारयोग्यं भाण्डं संनिक्षिप्तं तिष्ठति। 'तीसे ण' मित्यादि, तस्या अलङ्कारसभाया उत्तरपूर्वस्यां दिशि अत्र महत्येका व्यवसायसभा प्रज्ञप्ता, सा चाभिषेकसभावत्प्रमाणस्वरूपद्वारत्रयमुखमण्डपादिवर्णकप्रकारेण तावद्वक्तव्यायावदपरिवारं सिंहासनम्। ए (त) त्थ णं विजयस्य देवस्स एगे महं पोत्थयरयणे संनिक्खित्ते चिट्ठति, तत्थ णं पोत्थयरयणस्स अयमेयारूवे वण्णवासे पण्णत्ते, तं जहा-रिद्वामतीओ कंख्यिाओ (रयतामतातिं पत्तकाई रिहामयाति अक्खराइं) तवणिजमए दोरे णाणामणिमए गंठी (अंकमयाइं पत्ताई) वेरुलियमए लिप्पासणे तवणिज्जमती संकलारिट्ठमए छादने रिट्ठामया मसी वइरामयी लेहणी रिट्ठामयाइं अक्खराइं धाम्मिए सत्थे ववसायसभाए णं उप्पिं अट्ठट्ठ मंगलगा झया छत्ततिछत्ता उत्तिमागारेति। तीसेणं ववसा (उववा) यसभाए उत्तरपुरथिमेणं एगे महं बलिपेढे पण्णत्ते दो जोयणाई आयामविक्खंभेणं जोयणं बाहेल्लेणं सय्वरयतामए अच्छे० जाव पडिलवे / / एत्थ णं तस्स णं वलिपेढस्स उत्तरपुरस्थिमेणं एगा गंदापुक्खरिणी पण्णत्ता जं चेव माणं हरयस्स तं सव्वं / / सू०१४०) 'एत्थ ण' मित्यादि, 'अत्र सिंहासने महदेकं पुस्तकरत्नं संनिक्षिप्त तिष्ठति, तस्य च पुस्तकरत्नस्थायमेतद्रूप: 'वर्णावास: वर्णकनिवेश: प्रज्ञप्तः-'रिष्टमय्यौ' रिष्टरत्नात्मिके कम्बिके पुष्टके इति भावः, रजतमयो (तपनीयमयो) दवरको यत्र पत्राणि प्रोतानि सन्ति, नानामणिमयो ग्रन्थिर्दवरकस्यादौ येन पत्राणि न निर्गच्छन्ति, 'अङ्कमयानि' अङ्करत्नमयानि पत्राणि नानामणि (वैडूर्य) मयं लिप्पासनमषीभाजनमित्यर्थः, तपनीयमयी शृङ्खला मषीभाजनसत्का रिष्ठरत्नमयमुपरितनं तस्य छादनं 'रिष्ठमयी' रिष्ठरत्नमयी मषी वज्रमयी लेखनी रिष्ठमयान्यक्षराणि धार्मिक लेख्यम्, तस्याश्च एपपातसभाया उत्तर पूर्वस्यां दिशिमहदेकं बलिपीठंप्रज्ञप्तम, द्वेयोजनेआयामविष्कम्भाभ्यां
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy