________________ लवणसमुद्द 625 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह बहुसमरणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महती एका महणपीठिका प्रज्ञप्ता, द्वे योजने आयविष्कम्भाभ्यागेकं योजनं बाहल्पेन सर्वात्मना मणिामयी 'अच्छा' इत्यादि प्राग्वत्। 'तीसे ण' मित्यादिद्व तस्या मणिपीठिकाया एपरि महानेको माणवकनामा चैत्यस्तम्भः प्रज्ञप्तः, अष्टिमानि-सार्द्धानि सप्त योजनान्यम_सुच्चैस्त्वेन, अर्द्धक्रोशमम्धनुःसहस्रमानमुद्वेधेन, अर्द्धक्रोशं विष्कम्भेन षडरित्रकः-षट्कोटिक: षद्धिग्रहिक: 'वइरामयवट्टलट्ठसंठिए' / इत्यादि महेन्द्रध्वजवद् वर्णनमशेषमस्यापि तावद्वक्तव्यं यावद् पडिरूवा' इति। 'तस्स ण' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्योपरि षट् क्रोशान् अवगाह्य उपरितनभागात् षट् क्रोशान् वर्जयित्वेति भावः, अधस्तादपि षट् क्रोशान् वर्जयित्वा मध्येऽर्द्धपञ्चमेषु योजनेषु 'बहवे सुवण्णरुप्पमया फलगा' इत्यादि फलकवर्णनं नागदन्तवर्णनं सिक्कगवर्णनं च प्राग्वत्। तेसु णं रययामयसिक्कएसु बहवे वइरामया बोलवट्टसमुग्गका पण्णत्ता तेसु णं वइरामएस गोलवट्टसमुग्गएसु बहवे जिणसकहाओ संनिक्खित्ताओ चिट्ठति, जाबओ णं विजयस्स देवस्स अण्णे सिं च बहूणं वाणमंतराणं देवाण य देवीणय अचणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सक्कारणिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगल्लं देवयं चेतियं पज्लजुवासणिजाओ। माणवगस्सणं चेतियखंभस्स उवरिं अट्ठ मंगलगा झया छत्तातिछत्ता / तस्स णं माणवगस्स चेतियखंभस्स पुरित्थिमेणं णं एगा महं मणिपेढिया पण्णत्ता, साणं मणिपेढिया | दो जोयणाई आयामविक्खं भेणं जोयणं बाहल्लेणं सव्वमणिमई० जाव पडिरूवा। तीसे णं मणिपेढियाए उप्पिं एत्थ णं एगे महं सीहासणे पण्णत्ते, सीहासणवण्णअ / तस्स णं माणवगस्स चेतियखंभस्स पचत्थिमेणं एत्थं णं एगा महं मणिपेढिया पण्णत्ता, जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमती अच्छा / / (देवशयनीयवक्तव्यतासूत्रम् -'देवसयणिज्ज' शब्दे चतुर्थभागे 2625 पृष्ठे गतम्) तस्स णं देवसयणिजस्स उत्तरपुरित्थमेणं एत्थं णं महई एगा मणिपीढिया पण्णत्ता, जोयणमेगं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमई० जाव अच्छा। 'तेसुण' मित्यादि, ते षुरजतमयेषु सिक्ककेषु बहवो वज्रमया गोलवृत्ता: समुद्रकाः, तेषु च वज्रमयेषु समुद्रकेषु बहूनि जिनसक्थीनि संनिक्षिप्तानि / तिष्ठन्ति, यानि विजयस्य देवस्यान्येषां च बहूनां वानमन्तराणां देवानां देवीनां चार्चनीयानि-चन्दनतः, वन्दनीयानिस्तुत्यादिना, पूजनीयानिपुष्पादिना, ताननीयानि बहुमानकरणतः, सत्कारणीयानि-वस्त्रादिना, कल्याणं मङ्गलं दैवतं-चैत्यमिनि बुद्धया पर्युपासनीयानि // तस्स ण' मित्यादि, तस्य माणवकस्य चैत्यस्तम्भस्य पूर्वस्यां दिशि अत्र महत्का मणिपीठिका प्रज्ञप्ता, योजनमे कमायामविष्कम्भाभ्यामर्द्धयोजनं बाहुल्येन सर्वात्मना मणिमयी 'अच्छा' इत्यादि प्राग्वत् / / 'तीसे ण' मित्यादि, तस्या मणिपीठिकाया एपरि अत्र महदेकं सिंहासनं प्रज्ञप्तं तद्वर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि प्राग्वत्। 'तस्स ण' मित्यादि, तस्य माणवकनामश्चैत्यस्तम्भस्य पश्चिमायां दिशि अत्र महत्येका मणिपीठिका प्रज्ञप्ता, एकं योजनमायामविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमयी' इत्यादि प्राग्वत्। 'तीसे ण' मित्यादि तस्या मणिपीठिकाया एपरि अत्र महदेकं (देव) शयनीयं प्रज्ञप्तम्, तस्य च देवशयनीयस्यायमेतद्रूप: वर्णावास:-वर्णकनिवेश: प्रज्ञप्तः, तद्यथानानामणिमयाः प्रतिपादा:-मूलपादानां प्रहतविशिष्टोपष्टम्भकरणाय पादा: प्रतिपादा: सौवर्णिका:-सुवर्णमया: पादा:-मूलपादाः, जाम्बूनदमयानि गात्राणि ईषादीनि वज्रमया वज्ररत्नपूरितः सन्धयः, 'नानामणिमये चिचे' इति चिचं नामच्युतं वानमित्यर्थः, नानामणिमयं च्युतम् - विशिष्टवानं रजतमयी तूली लोहिताक्षमयानि, 'बिब्बोयणा' इति उपधानकानि, आह च मूलटीकाकार:-"विब्बोयणा-उपधानकानि उच्यन्त' इति तपनीयमय्यो गण्डाोपधानका: / / 'सेणं देववसयणिज्जे' इत्यादि, तद् देवशयनीयं सालिङ्ग नवर्त्तिकम् -सह आलिङ्गनवाशरीरप्रमाणेनोपधानेन यद् तत्तथा 'उभओ बिब्बोयणे' इति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य बिब्बोयणे-उपधाने यत्र तद् उभयतो बिब्बोयणम् 'दुहतो उन्नते' - इति उभयत उन्नतं 'मज्झे णयगंभहरे' इति, मध्ये चनतं निम्नत्वात् गम्भीरं च महत्वात् नतगम्भीरं गङ्गापुलिनवालुकाया अवदालोविदलनं पादादिन्यासेऽधोगमनमिति भावः तेन 'सालिसए' इति सदृशकं गङ्गापुलिनवालुकावदालसदृशकम्, तथा 'ओयवियं इति विशिष्ट परिकर्मितं क्षौम-कार्यासिकं दुकूलं-वस्त्रं तदेव पट्ट ओयवियक्षौमदुकूलपट्टः, सप्रतिच्छादनं-आच्छादनं यस्य तत्तथा, 'आईगरूयबूरनवणीयतूलफासे' इति प्राग्वत्, 'रत्तंसुयसंवुए' इति रक्तांशुकेन संवृतं रक्तांशुक संवृतम्, अतएव सुरम्यम् 'पासाइए' इत्यादि पदचतुष्टयं प्राग्वत् // 'तस्स ण' मित्यादि, तस्य देवशयनीयस्य उत्तरपूर्वस्यां दिशिअत्र महेत्येका मणिपीठिका प्रज्ञप्ता, योजनमेकमायाविष्कम्भाभ्यामर्द्धयोजनं बाहल्येन 'सव्वमणिमयी अच्छा' इत्यादि प्राग्वत्॥ तीसे णं मणिपीढियाए उप्पिं एग महं खुडए महिंदज्झए पण्णत्ते अद्धमाई जोयणाई उड्डे उच्चत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं वेरुलियामयवट्टसेठिते तहेव जाव मुंगला झया छत्तातिडत्ता // तस्स्पधं खुड्डमहिंदज्झयस्स पचत्थिमेणं एत्थ ण विजयस्य देवस्स चुप्पालए नाम पहरणकोसे पण्णत्ते / / तत्थ णं विजयस्स देवस्स फलिहरयणपामोक्खावहवेपहरणरयणासंनिक्खित्ताओ चिटुंति, उज्जलसुणिसि