________________ लवणसमुद्द 624 - अमिधानराजेन्द्रः - भाग 6 लवणसमुह धनुःसह:प्रमाणं विष्कम्भेनविस्तारण, 'वइरामयवट्टसंठियसुसिलिट्ठपरि-घट्ठमट्ठसुपइट्ठिया' इति वज्रमया-वज्ररत्नमया: तथा वृत्तं-वर्तुलं लष्ट-मनोज्ञं संस्थितं-संस्थानं येषां ते वृत्तलष्टसंस्थिता:, तथा सुश्लिष्टायथा भवन्ति एवं परिघष्टा इव खरशानयापाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः मृष्टाः सुकुमाराशानया पाषाणप्रतिमेव सुप्रतिष्ठिता मनागप्यचलननात् 'अणेगवरपंचवण्णकुडभीहस्सपरिमंडियाभिरामा' अनेकैवरैः-प्रधानैः पञ्चवर्ण: कुडभीसहौः-लघुपताकासहस्रैः परिमण्डिता: सन्तोऽभिरामा अनेकवरपञ्चवर्णकुड-भीसहस्रपरिमण्डिताभिरामा: 'वाउछुयविजयवेजतीपडागा छत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा पासाईया० जाव पडिरूवा' इति प्राग्वत्। तेसिणं महदिज्झयाणं उप्पिं अट्ठट्ठ मंगलगा झया छत्तातिछत्ता। तेसिणं महिंदत्झयाणं पुरतो तिदिसिं तओ णंदाओ पुक्खरिणीओ पण्णत्ताओ ताओणं पुक्खरिणीओ अद्धतेरसजोयणाई आयामेणं सक्कोसाइं छ जोयणाई विक्खंभेणं दस जोयणाई एव्वेहेणं अच्छाओ सहाओ पुक्खरिणीवण्णओ पत्तेयं पत्तेयं पउमवरवेझ्यापरिक्खित्ताओ पत्तेयं पत्तेयं वणसंडपरिक्खित्ताओ वण्णओ० जाव पडिरूवाओ॥ तेसिणं पुक्खरिणीणं पत्तेयं पत्तेयं तिदिसिं तिसोवाणपडिरूवगा पण्णत्ता, तेसि णं तिसोवाणपडिरूवगाणं वण्णओ, तोरणा भाकणयव्वा,जाव छत्तातिछत्ता। 'तेसिण' मित्यादिव तेषां महेन्द्रध्वजानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृश्णचामरध्वजी इत्यादि पूर्ववत् सर्वं वक्तव्यं यावद्हवः सह:पत्रकहस्तका इति // तेसि ण' मित्यादि, तेषां महेन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येकं नन्दा-नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, अर्द्धत्रयोदशसार्द्धानि द्वादश यासेजनानि आयामेन, षड् योजनानि सक्रोशानि विष्कम्भेन, दश योजनान्युद्वेधेन-उण्डत्वेन, अच्छाओ सहाओ रययमयकूडाओ' इत्यादिवर्णनं जगत्युपरिपुष्करिणीवन्निरवशेषं वक्तव्यं यावत् 'पासाईयाओ उदगरसेणं पन्नत्ताओ' ताश्च नन्दपुष्करिण्य: प्रत्येक प्रत्येकं पद्मवरवेदिकया प्रत्येकं प्रत्येकं वनखण्डेन च परिक्षिप्ताः, तासां च नन्दापुष्करिणीनां त्रिदिशि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि तेषां च वर्णनं तोरणवर्णनं च प्राग्वत्। समाए णं सुहम्माए छ मणोगुलियासाहस्सीओ पण्णत्तओ, तं जहा-पुरत्थिमेणं दो साहस्सीओ पचत्थिमेणं दो साहस्सीओ दाहिणेणं एगा साहस्सी उत्तरेणं एगा साहस्सी, तासुणं मणोगुलियासु सुवण्णरुप्पामया फलगा पण्णत्ता, तेसुणंसुवण्णरुप्पामएसु फलगेसु बहवपे वइरामया णागदंतगा पण्णत्ता, तेसु णं वइरामएसु नागदंतएसु बीवे किण्हसुत्तवट्टवग्धारितमल्लदामकलावा जाव सुकिल्लवट्टवग्घारितमल्लदामकलावा, ते णं दामा तवदिज्जलंबूसगा जाव चिट्ठति / / सभाए णं सुहम्माए छ गोमाणसीसाहस्सीओ पण्णत्ताओ, तं जहा-पुरस्थिमेणं दो साहस्सीओ, एवं पञ्चत्थिमेणं वि, दाहिणेणं सहस्सं एवं उत्तरेण वि, तासुणं गोमाणसीसु बहवे सुवण्णरुप्पपमया फलगा पण्णत्ता जाव तेसुणं वइरामएसु नागदंतएसु बहवे रयतामया सिक्कता पण्णत्ताख तेसु णं रयतामएसु सिक्कएसु बहवे वेरुलियामईओ धूवघडिताओ पण्णत्ताओ, ताओ णं धूवघडियाओ कालागुरुपवरकुंदुरकरुक जाव घाणमध्णणिवुइकरेण गंधेणं सव्वतो समंता आपूरेमाणीओ चिडुति / सभाए णं सुधम्माए अंतो बहुसमरमणिजे भूमिभागे पण्णत्तेजाव भणीणं फासो उल्लोया पउमलयभत्तिचित्ता जाव सव्वतवणिज्जमए अच्छे जाव पडिरूवे / / (सू०१३७) 'सभाएणं सुहम्माए' इत्यादि, सभायां सुधर्मायां षड् (मनो) गुलिकासहस्रणि प्रज्ञप्तानि, तद्यथा-द्वे सहस्रे पूर्वस्यां दिशि द्वे पष्चिमायामेकं सहस्रं दक्षिणस्यामेकमुतरस्यामिति, एतासु च फलाकनागदन्तकमाल्यदामवर्णनं प्राग्वत् / / 'सभाए णं सुहम्माए' इत्यादि, सभायां सुधर्मायां षड् गोमानसिका:-शय्यारूपा: स्थानविशेषास्तासां सहस्राणि प्रज्ञप्तानि, तद्यथा-द्वे सहने पूर्वस्यां दिशि द्वे पश्चिमायामेकं दक्षिणस्यामेकमुत्तरस्यामिति, तास्वपि फलकवर्णनं नागदन्तवर्णन धूपघटिकावण्र्धनं च विजयद्वारवत् / 'सभाए णं सुहम्माए' इत्यादि उल्लाकेवर्णनं 'सभाए णं सुहम्माए' इत्यादिभूमिभागवर्णनं च प्राग्वत्। (12) अथ लवपासमुद्राविजयद्वारे मणिपीठिकामाहतस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुज्झदेसभाए एत्थ णं एगा मणिपीढिया पण्णत्ता, साणं मणिपीदिया दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमता / / तीसे णं मणिपीढियाए उप्पिं गत्थ णं माणवए णाम चेइयखंभे पण्णत्ते अद्धमाइं जोयणाई उड्वं उच्चत्तेणं अद्धकोसं उटवेहेणं अद्धकोसं विक्खंभेणं छ कोडीए छ लंसे छ विग्गहिते वइरामयवट्टलट्ठसंठिते, एवं जहास महिदज्झयस्स वण्णओ० जाव पासातीए॥ तस्स णं माणवकस्सचेतियखंभस्स उवरि छकोसे ओगाहित्ता हेट्ठा वि छक्कोसे वजेत्ता मज्झे अद्धपंचमेसु जोयणेसु एत्थ णं बहवे सुवण्णरुप्पमया फलगा पण्णत्ता, तेसु णं सुवण्णरुप्पमएसु फलएसु बहवे वइरामया णागदंता पण्णत्तमा, तेसुणं वइरामएसुनागदंतएसुबहवे स्ययामता सिक्कगा पण्णत्ता। 'तस्स णं बहुसमरमणिजस्स भूमिभागरसे' त्यादि, तस्य