________________ लवणसमुह 623 - अमिधानराजेन्द्रः - भाग 6 लवणसमुद्द ते णं दारा पतेयं पत्तेयं दो दो जोयणाई उच्चत्तेणं एग जोयणं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथभियाग० जाव वणमालादारवन्नओ। तेसिणं दाराणं पुरओ मुहमंझ्वा पण्णत्ता, ते णं मुहमंडवा अद्धतेरसजोयणाई आयामेणं छ जोयणाई सक्कोसाई विक्खंभेणं साइरेगाई दो जोयणाई उड्ढ उचत्तेणं मुहमंडवा अणेगखंभसयसंनिविट्ठा० जाव उल्लोया भूमिभागवण्णओ / / तेसि णं मुइमंडवाणं उदरिं पत्तेयं पत्तेयं अट्ठ मंगला पण्णत्ता, सोत्थिय० जाव मच्छ०|| तेसिणं मुहमंडवाणं पुरओ पत्तेयं पत्तेयं पेच्छाघरमंडवा पण्णत्ता, ते णं पेच्छाघरमंडवा अद्धतेरसतोयणाई आयामेणं० जाव दो जोयणाई उड्डं उच्चत्तेणं० जाव मणिफासो | तेसि णं बहुमज्झेसभाए पत्तेयं पत्तेयं वइरामयअक्खाडगा पण्णात्ता, तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं महणापीढिया पण्णत्ता,ताओणं मणिपीठियाओजोयणमेगं आयामविक्खंभेणं अद्धजोयणं वाहल्लेणं सव्वमणिमईओ अच्डाओ० जाव पडिरूचाओ / / ता सि णं मणिपीढियाणं उप्पिं पत्तेयं पत्तेयं सीहासणा पण्णत्ता, लीहासणवण्णओ० जाव दामा परिवारो। तेसि णं पेच्छाघरमंडवाणं उप्पिं अट्ठट्ठ मंगलगा झया छत्तातिछत्ता (०जाव पडिरूवा)। 'तीसे णं सुहम्माए' इत्यादि, तस्या: सुधर्माया: सभाया: त्रिदिशितिसृषु दिक्षु एकैकस्यां दिशि एकैकद्वारभावेन त्रीणि द्वाराणि, तद्यथाएकं पूर्वस्यामेकं दक्षिणस्यामेकमुत्तरस्याम्। 'तेणंदारा' अत्यादि,तानि द्वाराणि प्रत्येकं प्रत्येकं द्वेद्वेयोजने ऊर्ध्वमुच्चैरूत्वेनयोजनमेकं विष्कम्भेन 'वावइयं चेवे' ति योजनमेकं प्रवेशेन-'सेयावरकणागथूभियाग' इत्यादि प्रागुक्तंद्वारवर्णनंतदेतावद्वक्तव्यं यावद्वनमाला इति।। तेसिण' मित्यादि, तेषां द्वाराणां पुरतः प्रत्येकं प्रत्येकं मुखमण्डप: प्रज्ञप्तः, ते च मुखमण्डपा अर्द्धत्रयोदशयोजनानि आयामेन, षड्योजनानि सक्रोशानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्ध्वच्चैस्त्वेन, एतेषामपि 'अणेगखंभसयसनिविट्टा' इत्यादि वर्णनं सुधायाः सभाया इव निरवशेषं द्रष्टव्यं, तेषां मुखमण्डपानामुल्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनं च यावन्मणीनां स्पर्शः प्राग्वत् // 'तेसि ण' मित्यादि, तेषां मुखमण्डपानामुपरि अष्टावष्टौ मङ्गलकानिस्वस्तिकादीनि प्रज्ञप्तानि, तान्येवाह-'तं जहे' त्यादि, एतच्च विशेषणं सुधर्मासभाया अपिद्रष्टव्यम्। 'तेसिण' मित्यादि, | तेषां मुखमण्डपानां पुरतः प्रत्येकं 2 प्रेक्षागृहमण्डपः प्रज्ञप्तः, तेऽपि च प्रेक्षागृहमण्डपा अर्द्धत्रयोदश योजनान्यायामेन, सक्रोशानि षछ योजनानि विष्कम्भेन, सातिरेके द्वे योजने ऊर्ध्वमुचैस्त्वेन, प्रेक्षागृहहमण्डपानां च भूमिभागवर्णनं पूर्ववत्ताववद्वाच्यं यावन्मणीनां स्पर्शः / / 'तेसि ण' मित्यादि, तेषां च बहुसमररमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकं वज्रमय: अक्षपाटकः चतुरस्राकार: प्रज्ञाप्तः, तेषां चाक्षपाटकानां बहुमध्यप्रदेशभागे प्रत्येकं प्रत्येकं मणिपीष्ठिका:प्रज्ञप्तः, ताश्य मणिपीष्ठिका योजनमेकमायामविष्कम्भाभ्यारम योजनं बाहल्येन 'सव्वमणिमईओ' इति सर्वात्मना मणिमय्य:' अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् // 'तासि ण' मित्यादि, तासां मणिपीठिकानामुपरि प्रत्येकं प्रत्येक सिंहासनं प्रज्ञप्तम्, तेषां च सिंहासनानां वर्णनं परिवारश्च प्राग्वद्वक्तव्यः, तेषांच प्रेक्षागृहमण्डपानामुपरि अष्टावष्टौ स्वस्तिकादीनि मङ्गलकानि प्रज्ञप्तानि, कृष्णचामरध्वजादि च प्रागवद्वक्तव्यम्॥'तेसि ण' मित्यादि, तेषां प्रेक्षागृहमण्डपानां पुरतः प्रत्चयेकं प्रत्येकं मणिपीष्ठिका: प्रज्ञप्ताः, ताश्च मणिपीठिका: प्रत्येकं द्वे द्वे योजने आयामविष्कम्भाभ्यां योजनमेकं बाहल्येन सर्वात्मना मणिमय्य: अच्छा इत्यादि प्राग्वत्। (चैत्यस्तूपवक्तव्यतासूत्रम् 'चेइयथूम' शब्दे तुतीयभागे 1262 पृष्ठे गतम्) तद्याख्या च इहोपयुक्तत्वात्प्रदर्श्यते'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां प्रत्येकं प्रत्येकं 'चतुर्दिशि' चतसृषु दिनु एकै कस्यां दिशि एकैकमणिपीठिकाभावेन चतस्रो मणिपीष्ठिका: प्रज्ञप्ताः; ताश्च महणपीठिका योजनमयामविष्कम्भाभ्यामर्द्ध योजनं बाहल्येन सर्वातमना मणिमय्यः अच्छा इत्यादि प्राग्वत् / / 'तेसि ण' मित्यादि, तासां मणिपीठिकानामुपरि एकैकस्या मणिपीठिकाया उपरि एकैकप्रतिमाभावेन चतस्रो जिनप्रतिमाः, जिनोत्सेधः-उत्ककषतः पञ्च धनुःशतानि, जघन्यतः सप्त हस्ता:, इह तु पञ्च धनु:शतानि संभाव्यन्ते, 'पलियं कनिसन्नाओ' इति पर्यङ्कासननिषण्णा: स्तूपाभिमुख्यस्तिष्ठन्ति, तद्यथा-ऋषभा वर्द्धमाना चन्द्रानना वारिषेणा / 'तेसि ण' मित्यादि, तेषां चैत्यस्तूपानां पुरतः प्रत्येकं प्रत्येकं मणिपीठिका: प्रज्ञप्ता:, ताश्च मणिपीठिका द्वे द्वे योजने मणिमय्य: अच्छा इत्यादि प्राग्वत् (जी०) (चैत्यवृक्षाणां वर्णावासादिसूत्रं 'चेइयरुक्ख' शब्दे 1265 पृष्ठे गतम्) (चैत्यवृक्षाणां वर्णावासादिसूत्रव्याक्ष्या च तत्रैव चेइयरुक्ख' शब्दे तृतीयभागे 1265 पृष्ठे गता।) (11) अथ मणिपीठिकानां माहेन्द्रध्वजाः प्रतिपादयतितासि णं मणिपे बियाणं उप्पिं पत्तेयं पत्तेयं माहिंदज्झया अट्ठमाइंजोयणाइंउड्ढउचत्तेणं अद्धकोसं उव्वेहेणं अद्धकोसं विक्खंभेणं वइरामयवट्टलट्ठसंठियसुसिलिट्ठपरिष्टमट्ठसुपतिहिता विसिट्ठा अणेगवरपंचवण्णकुडभी-सहस्सपरिमंडियाभिरामावाउद्धयविजयवेजयंतीपडागा छत्ताछित्तकलिया तुंगा गगणतलमभिलंघमाणसिहरा पासादीया० जाव पडिरूवा। 'तासि ण' मित्यादि, तासाां मणिपीठिकानामु परि प्रत्येकं प्रत्येक महेन्द्रध्वजः प्रज्ञप्तः,तेचमहेन्द्रध्वजा अष्टिमानिसा नि सप्तश्योजनान्यूध्वमुचैस्त्वेन, अर्द्धक्रोशम् -धनुःसहस्रप्रमाणमुद्रेधेन, अर्द्धक्रोशं