SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्द 622 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह हासनवर्णनं च परिवारवर्जितं प्राग्वत्, तदेवं चतस्र: प्रासादावतंसकपीपाट्यो भवन्ति, क्वचित्तिः एव दृश्यन्ते न चतुर्थी। (10) अथलवणसमुद्रे विचयदेवस्य सभामाहतस्स णं मूलपासावडें सगस्स उत्तरपुरस्थिमेणं एत्थ णं विचयस्य देवस्स सभा सुधम्मा पण्णत्ता, अद्धतेरसजोयणाई आयामेणं, छ सकोसाइं जोयणाई विक्खंभेणं, णव जोयणाई उड्डे उच्चत्तेणं, अणेगखंभसतसंनिविट्ठा अन्भुग्गयसुकयवइरवेदिया तोरणवररतियसालभंजिया सुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थवेरुलियविमलखंभाणाणामणिकणगरयणखइयउज्जलबहुसमसुविभचित्त (णिचियं) रमणिज्जकृट्टिमतला ईहमियउसमुरगएरमगरविहगवालगकिण्णररुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता थंभुग्गवयइरवेझ्यापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ता विव अचिहस्समालणीया रूवगसहस्सकलिया भिसमाणी मिब्भिसमाणी चक्खुलोययणलेसा सुहफासासस्सिरीयरूवा कंचणमणिरयणथूमियागा नाणाविहपंचवण्णघंटापडागपछिमंडितग्गसिहरा धवला मिरीइकवचं विणिम्मयंती लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिनपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा बासत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावापंचवण्णसरससुरमुक्कपुप्फपुंजोवयारकलिता कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमर्चेतगंधुद्धयाभिरामा सुगंववरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिन्ना दिव्वतुडियमधुरसहस्रपणाइया सुरम्मा सव्वरयणामती अच्छा० जावपडिरूवा। 'तस्स ण' मित्यादि, तस्य मूलप्रासादावताकस्य उत्तरपूर्वस्याम् ईयानकोण इत्यर्थः, अत्र-एतस्मिन् भागे विजयस्य देवस्य योग्या सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता याऽर्द्धत्रयोदशयोजनान्यामेन, षट् सक्रोशानि योजनानि विष्कम्भेन, नव योजनानि ऊर्ध्वमुच्चैस्त्वेन, 'अगे' त्यादि अनेकेषु स्तम्भशतेषु सन्निविष्टा अनेकस्तम्भशतसन्निविष्टा 'अब्भुग्गयसुकयवरवेइया तोरणवररइयसालभंजिया सुसिलिट्टविसिट्ठलट्ठसंठियपसत्थवेरु-लियविमलखंभा' अभ्युद्रताअतिरमणीयतया द्रष्टणां प्रत्यभिमुखम्, उत्-प्राबल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः, अभ्युद्गता चासौ सुकृतमा च अभ्युद्गतसुकृिता वज्रवेदिकाद्वारमुण्डकोपरिवज्ररत्नमयी वेदिका तोरणं चाभ्युद्तसुक्रतं यत्र सा तथा, तथा वराभिः-प्रधानाभिः रचिताभिःविरचिताभिः रतिदाभिर्वा सालभञ्जिकाभिः-सुश्लिष्टा-संबद्धा विशिष्ट प्रधानं लष्टमनोज्ञं संस्थितम् -संस्थानं येषां ते विशिष्ठलष्टसंस्थिताः प्रशस्ताः प्रशयास्पदीभूता वैडूर्यस्तम्भा:-वैडूर्यरत्नमया: स्तम्भा यस्यां सा वररचितशालभञ्जिकासुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यस्तम्भाः, ततः पूर्वपदेन कर्मधारयः, मथा नानामणिकनकरत्नानि खचितानि यत्र य नानामणिकनकरत्नखचितः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, नानामणिकनरत्नखचितः उज्ज्वलो-निर्मलो बहुसमः-अत्यन्तसमः सुविभक्तो निचितोविविडो रमणीयश्च भूमिभागो यस्यां नानामणिकनकरत्नखचितोज्ज्वलबहुसमसुविभक्त (निचितरमणीय) भूमिभागा 'ईहामिगउसहतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ता' इति स्तम्भोगतयास्तमम्भोपरिवर्त्तिन्या वज्रवेदिकया-वज्ररत्नमय्या वेदिकया परिगता सती याऽभिरामा स्तम्भोगतवज्रवेदिकापरिगताभिरामा 'विज्जाहरजमलजुगल-जंतुजुत्ता विव अचिसहस्समालणीया रूवगसहस्सकलिया भिसमणा भिडिभसमाणा चक्खुल्लोयणलेसा सूहफासासस्सिरीयरूवा' इति प्राग्वत् 'कंचणमगिरयणथूभियागा' इति काञ्चनमणिरत्नानां स्तूपिका शिखरं यस्याः सा काञ्जनमणिरत्नंस्तूपिकाका 'नाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरा' नानाविधाभिः नानाप्रकाराभिः पञ्चवर्णाभिघण्टाभि: पताकाभिश्च परिसामस्त्येन मण्डितमग्रशिखरं यस्याः सा नानाविधपञ्चचर्णघण्टापताकापरिमपिछतागंशिखरा धवलाश्वेता मरीचिकवचम् -किरणजाल परिक्षेपं विनिर्मुञ्चन्ती'लाउल्लोइयमहिया' इहत लाइयं नामय भामेर्गोमयादिना उपलेपनम्, 'उल्लोइयंकुड्यानां मालस्य च सेटिकादिभिः संमृष्टीकरणं 'लाउल्लोइयं' ताभ्यामिव महितापूजिता लादल्लोइयमहिता, तथा गोशीवर्षेण गोशीर्षनामचन्दनेन सरसरक्तचन्दनेन दईरेण-बहलेन-चपेटाकारेण वा दत्ता: पञ्चाङ्गुलयस्तला-हस्तका यत्र सा गोशीर्षकसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितला, तथा उपचिता-निवेशिता वन्दनकलशा-मङ्गलकलशा यस्यां सा उपचितवन्दनकलशा, 'चंदणघछसुकयतोरणपछिदुवारदेसभागा' इति चन्दनघटैः चन्दनकलशैस्सुकृतानि-सुष्ठ कृतानि शोभनानीति तात्पर्यार्थः, यानि तेरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागे यस्यां सा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागा, तथा-'आसत्तोसत्तवट्टदग्धारियमल्लदामकलावा' इति, आ-अवाङ् अधोभूमौ सक्त-आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्वं सक्त उत्सक्तः-उल्लोचतले उपरि संबद्ध इत्यर्थः, विपुलो-विस्तीर्णः वृतो वर्तुलः 'वग्धारिय' इति प्रलम्बितो मादल्यदामकाप:-पुष्पमालासमूहो यस्यां सा आसक्तोत्सतविपुलवृत्तवग्घारितमाल्यदामकलापा, तथा पञ्चवर्णेन सरसेन-सच्छायेन सुरभिणा मुक्तेनक्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण पूजया कलिता पञ्चवर्णसरस-सुरभिमुक्तपुष्पपुञ्जोपचारकहलतः 'कालागुरुपवरकुन्दुरुक्क-मुरुक्कधूवमधमततगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूया' इति प्राग्वत्, 'अच्छरगणसंधसंविकिण्णा' इति अप्सरोगणानां सङ्घः-समुदायस्तेन सम्यग्-रमणीयतयाविकीर्ण-व्याप्ता 'दिव्वतुडियसहसंपणादिया' इति दिव्यानां त्रुटितानाम् -आतोद्यानां वेणुवीणामृदङ्गानां ये शब्दास्तैः सम्यक् श्रोत्रगमनोहाहरतया प्रकर्शण नादिताशब्दावती दिव्यत्रुटिशब्दसंप्रणादिता 'अच्छा सण्हा० जाव पछिरुवा' इति प्राग्वत्॥ तीसे णं सोहम्माए समाए तिदिसिं तओ दारा पण्णत्ता।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy