________________ लवणसमुद्द 622 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह हासनवर्णनं च परिवारवर्जितं प्राग्वत्, तदेवं चतस्र: प्रासादावतंसकपीपाट्यो भवन्ति, क्वचित्तिः एव दृश्यन्ते न चतुर्थी। (10) अथलवणसमुद्रे विचयदेवस्य सभामाहतस्स णं मूलपासावडें सगस्स उत्तरपुरस्थिमेणं एत्थ णं विचयस्य देवस्स सभा सुधम्मा पण्णत्ता, अद्धतेरसजोयणाई आयामेणं, छ सकोसाइं जोयणाई विक्खंभेणं, णव जोयणाई उड्डे उच्चत्तेणं, अणेगखंभसतसंनिविट्ठा अन्भुग्गयसुकयवइरवेदिया तोरणवररतियसालभंजिया सुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थवेरुलियविमलखंभाणाणामणिकणगरयणखइयउज्जलबहुसमसुविभचित्त (णिचियं) रमणिज्जकृट्टिमतला ईहमियउसमुरगएरमगरविहगवालगकिण्णररुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता थंभुग्गवयइरवेझ्यापरिगयाभिरामा विजाहरजमलजुयलजंतजुत्ता विव अचिहस्समालणीया रूवगसहस्सकलिया भिसमाणी मिब्भिसमाणी चक्खुलोययणलेसा सुहफासासस्सिरीयरूवा कंचणमणिरयणथूमियागा नाणाविहपंचवण्णघंटापडागपछिमंडितग्गसिहरा धवला मिरीइकवचं विणिम्मयंती लाउल्लोइयमहिया गोसीससरसरत्तचंदणदद्दरदिनपंचंगुलितला उवचियचंदणकलसा चंदणघडसुकयतोरणपडिदुवारदेसभागा बासत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावापंचवण्णसरससुरमुक्कपुप्फपुंजोवयारकलिता कालागुरुपवरकुंदुरुक्कतुरुकधूवमघमर्चेतगंधुद्धयाभिरामा सुगंववरगंधिया गंधवट्टिभूया अच्छरगणसंघसंविकिन्ना दिव्वतुडियमधुरसहस्रपणाइया सुरम्मा सव्वरयणामती अच्छा० जावपडिरूवा। 'तस्स ण' मित्यादि, तस्य मूलप्रासादावताकस्य उत्तरपूर्वस्याम् ईयानकोण इत्यर्थः, अत्र-एतस्मिन् भागे विजयस्य देवस्य योग्या सभा सुधर्मा नाम विशिष्टच्छन्दकोपेता याऽर्द्धत्रयोदशयोजनान्यामेन, षट् सक्रोशानि योजनानि विष्कम्भेन, नव योजनानि ऊर्ध्वमुच्चैस्त्वेन, 'अगे' त्यादि अनेकेषु स्तम्भशतेषु सन्निविष्टा अनेकस्तम्भशतसन्निविष्टा 'अब्भुग्गयसुकयवरवेइया तोरणवररइयसालभंजिया सुसिलिट्टविसिट्ठलट्ठसंठियपसत्थवेरु-लियविमलखंभा' अभ्युद्रताअतिरमणीयतया द्रष्टणां प्रत्यभिमुखम्, उत्-प्राबल्येन स्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः, अभ्युद्गता चासौ सुकृतमा च अभ्युद्गतसुकृिता वज्रवेदिकाद्वारमुण्डकोपरिवज्ररत्नमयी वेदिका तोरणं चाभ्युद्तसुक्रतं यत्र सा तथा, तथा वराभिः-प्रधानाभिः रचिताभिःविरचिताभिः रतिदाभिर्वा सालभञ्जिकाभिः-सुश्लिष्टा-संबद्धा विशिष्ट प्रधानं लष्टमनोज्ञं संस्थितम् -संस्थानं येषां ते विशिष्ठलष्टसंस्थिताः प्रशस्ताः प्रशयास्पदीभूता वैडूर्यस्तम्भा:-वैडूर्यरत्नमया: स्तम्भा यस्यां सा वररचितशालभञ्जिकासुश्लिष्टविशिष्टलष्टसंस्थितप्रशस्तवैडूर्यस्तम्भाः, ततः पूर्वपदेन कर्मधारयः, मथा नानामणिकनकरत्नानि खचितानि यत्र य नानामणिकनकरत्नखचितः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, नानामणिकनरत्नखचितः उज्ज्वलो-निर्मलो बहुसमः-अत्यन्तसमः सुविभक्तो निचितोविविडो रमणीयश्च भूमिभागो यस्यां नानामणिकनकरत्नखचितोज्ज्वलबहुसमसुविभक्त (निचितरमणीय) भूमिभागा 'ईहामिगउसहतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ता' इति स्तम्भोगतयास्तमम्भोपरिवर्त्तिन्या वज्रवेदिकया-वज्ररत्नमय्या वेदिकया परिगता सती याऽभिरामा स्तम्भोगतवज्रवेदिकापरिगताभिरामा 'विज्जाहरजमलजुगल-जंतुजुत्ता विव अचिसहस्समालणीया रूवगसहस्सकलिया भिसमणा भिडिभसमाणा चक्खुल्लोयणलेसा सूहफासासस्सिरीयरूवा' इति प्राग्वत् 'कंचणमगिरयणथूभियागा' इति काञ्चनमणिरत्नानां स्तूपिका शिखरं यस्याः सा काञ्जनमणिरत्नंस्तूपिकाका 'नाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरा' नानाविधाभिः नानाप्रकाराभिः पञ्चवर्णाभिघण्टाभि: पताकाभिश्च परिसामस्त्येन मण्डितमग्रशिखरं यस्याः सा नानाविधपञ्चचर्णघण्टापताकापरिमपिछतागंशिखरा धवलाश्वेता मरीचिकवचम् -किरणजाल परिक्षेपं विनिर्मुञ्चन्ती'लाउल्लोइयमहिया' इहत लाइयं नामय भामेर्गोमयादिना उपलेपनम्, 'उल्लोइयंकुड्यानां मालस्य च सेटिकादिभिः संमृष्टीकरणं 'लाउल्लोइयं' ताभ्यामिव महितापूजिता लादल्लोइयमहिता, तथा गोशीवर्षेण गोशीर्षनामचन्दनेन सरसरक्तचन्दनेन दईरेण-बहलेन-चपेटाकारेण वा दत्ता: पञ्चाङ्गुलयस्तला-हस्तका यत्र सा गोशीर्षकसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितला, तथा उपचिता-निवेशिता वन्दनकलशा-मङ्गलकलशा यस्यां सा उपचितवन्दनकलशा, 'चंदणघछसुकयतोरणपछिदुवारदेसभागा' इति चन्दनघटैः चन्दनकलशैस्सुकृतानि-सुष्ठ कृतानि शोभनानीति तात्पर्यार्थः, यानि तेरणानि तानि चन्दनघटसुकृतानि तोरणानि प्रतिद्वारदेशभागे यस्यां सा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागा, तथा-'आसत्तोसत्तवट्टदग्धारियमल्लदामकलावा' इति, आ-अवाङ् अधोभूमौ सक्त-आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्वं सक्त उत्सक्तः-उल्लोचतले उपरि संबद्ध इत्यर्थः, विपुलो-विस्तीर्णः वृतो वर्तुलः 'वग्धारिय' इति प्रलम्बितो मादल्यदामकाप:-पुष्पमालासमूहो यस्यां सा आसक्तोत्सतविपुलवृत्तवग्घारितमाल्यदामकलापा, तथा पञ्चवर्णेन सरसेन-सच्छायेन सुरभिणा मुक्तेनक्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण पूजया कलिता पञ्चवर्णसरस-सुरभिमुक्तपुष्पपुञ्जोपचारकहलतः 'कालागुरुपवरकुन्दुरुक्क-मुरुक्कधूवमधमततगंधुद्धयाभिरामा सुगंधवरगंधगंधिया गंधवट्टिभूया' इति प्राग्वत्, 'अच्छरगणसंधसंविकिण्णा' इति अप्सरोगणानां सङ्घः-समुदायस्तेन सम्यग्-रमणीयतयाविकीर्ण-व्याप्ता 'दिव्वतुडियसहसंपणादिया' इति दिव्यानां त्रुटितानाम् -आतोद्यानां वेणुवीणामृदङ्गानां ये शब्दास्तैः सम्यक् श्रोत्रगमनोहाहरतया प्रकर्शण नादिताशब्दावती दिव्यत्रुटिशब्दसंप्रणादिता 'अच्छा सण्हा० जाव पछिरुवा' इति प्राग्वत्॥ तीसे णं सोहम्माए समाए तिदिसिं तओ दारा पण्णत्ता।