SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ लवणसमुद्द 621 - अभिधानराजेन्द्रः - भाग 6 लवणसमुह लयनस्य 'चउद्दिसिं' ति चतुर्दिशि चतसृषु दिक्षु एकैकस्यां दिशि एकैकभो न चत्वारि त्रिसोपापानप्रतिरूपकाणि प्रतिविशिष्टरूपाणि त्रिसोपानानि प्रज्ञप्तानि, त्रिसोपानवर्णकः पूर्ववद्वक्तव्यः / तेषां च त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणं प्रज्ञप्तम्, तेषां च तोरणानां वर्णनम प्राग्वद्वक्तव्यम्॥ तस्सणं' मित्यादि, तस्य एपकारिका लयनस्य उरिबहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'सेजहानामए' इत्यादि भूमिभागवर्णनं प्राग्वत्तावद्वाच्यं यावन्मणीनांस्पर्शः, तस्य च-बहुसमरणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्र महानेका मूलप्रासादावतंसकः प्रज्ञप्तः, स द्वाचष्टिर्योजनानि अर्द्ध चयोजनमूर्ध्वमुचैस्त्वेन, एकत्रिंशतं योजनानिक्रोशं चायाविष्कम्भाभ्याम, 'अब्भुग्गयमूसियपहसिया विवे' त्यादि, तस्य वर्णनं मध्ये भूमिभागवर्णनं सिंहासनवर्णनं शेषाणि च भद्रासनानि तत्परिवारभूतानि विजयद्वारबहिः-स्थितप्रासादवद्भवनीयानि।। तस्सणं' इत्यादि, तस्य मूलप्रासादावतंसकस्य बहुमध्यदेशभागेऽत्र महती एका मणिपीहठका प्रज्ञप्ता सा चैकं योजनमायाविष्कम्भाभ्यामर्द्धयोजनं बाहेल्येन 'सव्वमणिमयी' इति सर्वात्मना मणिमयी 'अच्छा सण्हा' इत्यादिविशेषणकदम्बक प्राम्वत्॥ तीसे णं मणिपेढियाए उवरि एगे महं सीहासणे पण्णत्ते एवं सीहासणवण्णओ सपरिवारो, तस्सणं पासायवडिंसगस्स उप्पिं बहवे अट्ठ मंगलगा झया छत्तातिछत्ता / / से णं पासायडिंसए अण्णेहिं चउहिं तद चत्तपमाणेत्तेहिं पासायवडिंसएहिं सव्वतो समंतासंपरिक्खित्ते, ते णं पासायवडिंसगा एकातीसं जोयणाई कोसं च उड्डं उच्चत्तेणं अद्धसोलसजोयणाई अद्ध,कोसं च आयामविक्खंभेणं अब्भुग्गत० तहेव, तेसिणं पासायवडिसयाणं अंतो बहुासमरमणिज्जा भूमिभागा उल्लोया। तेसिणंबहुसमरमणिजाणं भूतिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासण्णं पण्णत्तं, वण्णओ, तेसिं परिवारभूता भद्दासणा पण्णत्ता, तेसि णं अट्ठट्ठ मंगलगाझया छत्तातिछत्ता // ते णं पासायवडिंसगा अण्णेहिं चउहिं तदद्धचत्तप्पमाणमेत्तेहिं पासायव.सएहिं सव्वतो समंता संपरिक्खित्ता॥ तेणं पासायवडेंसगा अद्धसोलसजोयणाई अद्धकोसंच उड्डे उच्चत्तेणं देसूणाइं अट्ठजोयणाई आयामविक्खंभेणं अन्भुग्गय० तहेव।। तेसिंणं पासायवडेंसगाणं अंतो बहुसमरमणिज्जा भूमिभागा उल्लोया। तेसिणं बहुसमरमणिजाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं पउमासणा पण्णत्ता।। तेसिंणं पासायाणं अट्ठठ मंगलगाझया छत्तातिछत्ता / / ते णं पासायवर्डेसगा अण्णेहिं चउहिं तदद्धचत्तप्पमाणमेत्तेहिं पासायव.सएहिं सयव्वतो समंता संपरिक्खित्ता। 'तीसे ण' मित्यादि, तस्या मणिपीष्ठिकाया उपरि अत्र महदेकं सिंहासनं प्रज्ञप्तम्, तस्य च सिंहासनस्य परिवारभूतानि शेषाणि भद्रासनानि प्राग्वद्वक्तव्यानि || ‘से ण' मित्यादि, स च मूलप्रासादाक्तंसकोऽनयैश्चतुर्भिमूलप्रासादवतंकैस्तदर्बोच्चत्वप्रमाणमात्रैः-मूलप्रासा दावतंसकाद्धद्रत्वप्रमाणैः सर्वतः-समान्तात्संपरिक्षिप्तः, तदोच्चत्वप्रमाणभेव दर्शयति-एकत्रिशतं योजनानि क्रोशं चैकमूर्ध्वमुचैस्त्वेन, पञ्चदश योजनानि अर्द्धतृतीयांश्च क्रोशान् आयामविष्कम्भाभ्याम्, तेषामपि 'अब्भुग्गयमूसियपहसिया विवे' त्यादि स्वरूपवर्णनं मध्ये भूमिभागवर्णनमुल्लोकवर्णनं च प्राग्वत् / / / तेसि ण' मित्यादि, तेषां प्रासादावतंसकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येक सिंहासनं प्रज्ञप्तम्, तेषां च सिंहासनानां वर्णनं प्राग्वत्, नवरमत्र सिंहासनानों शेषाणि परिवारभूतानि न चक्तव्यानि // 'ते णं पासायवडेंसया' इत्यादि, ते प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादावतंसकैस्तदचित्वप्रमाणमात्रैः-मूलप्रासादावतंसकपरिवारभूतप्रासादावतंसकार्बोच्चत्वप्रमाणमात्रैर्मूलप्रासादपेक्षया चतुर्भागमात्रप्रमाणैरित्यर्थः सर्वतः-समन्तात्संपरिक्षिप्ता:, तद चत्वप्रमाणमेव दर्शयति-'ते ण' मितयादि, ते प्रासादावतंका: पञ्चदश योजनानि अर्द्धतृतीयाश्च क्रोशान् ऊर्ध्वमुचैस्त्वेन देशोनानि अष्टौ योजनानि आयामविष्कम्भाभ्यां, समत्रे च-'आयामविक्खभेणं' तिएकवचनं समाहारविवक्षणात्, एवमन्यत्रापि भावनीयम्, एतेषामपि अभुग्गयमूसिये त्यादिस्वरूपवर्णनं मध्ये भूतिभागवर्णनमुल्लोकवनं सिंहासनवर्णनं च प्राग्यत् केवलमत्रापि सिंहासनमपरिवारं वक्तव्यम्। 'ते ण' मित्यादि, तेऽपि प्रासादावतंसका अन्यैश्चतुर्भिः प्रासादवतंसकैस्तदोच्चत्वप्रमाणमात्रैः-अनन्तरोक्तप्रासादावतंसका॰चत्वप्रमाणैर्मूलप्रासादापेक्षयाऽष्टभागमात्रप्रमाणैरित्यर्थः, सर्वतःसमान्तात्सम्परिक्षिप्ताः, तदेव तदोचत्वप्रमाणमात्रमुपदर्शयति-'तेण' मित्यादि, ते प्रासादावतंसका देशोनानि अष्टौ योजनानिऊर्ध्वमुच्चैस्त्वेन देशोनानि चत्वारि योजनान्यायामविष्कम्भाभ्यां तेषामपि 'अब्भुग्गयमूसियहसिया विवे' त्यादि स्वरूपादिवर्णनमनन्तरप्रासादावतंसकवत्। (एतयो: सूत्रयोर्मूलपाठो न दृश्यते।) ते ण' मित्यादि, तेच फासादावतंसका अन्यैश्चतुर्भिःप्रासादवतंसर्कस्तदच्चित्वप्रमाणमात्रैः-अनन्तरोक्तप्रासादावतंसकार्बोच्चत्वप्रमाणमात्रैःर्मूलप्रासादावतंसकापेक्षया षोडशभागप्रमाणमात्ररित्यर्थः, सर्वत:-समन्ततः संपरिक्षिप्ताः। तदोच्चत्वप्रमाणमेव दर्शयतिते णं पासावडेंसगा देसूणाई अट्ठ जोयणाई उड्डं उच्चत्तेणं देसूणाई चत्तारि जोयणाई आयामविक्खंभेणं अब्भुग्गत० भूमिभागा उल्लोया भद्दासणाइंउवरिंमंगलगाझयाछत्तातिछत्ता, ते णं पासायवडिंसगा अण्णेहिं चउहिं तदद्धचत्तप्पमाणमेत्तेहिं पासायवडिसएहिं सव्वतो संमता संपरिक्खित्ता। तेणं पासायवडिंसगा देसूणाई चत्तारि जोयणाई उद्धं उच्चत्तेणं देसूणाई जोयणाई आयामविक्खंभेण अन्भुग्गयमूसि० भूमिभागा उल्लोया पउमासणाई दवरिं मंगलगा झया छत्ताइछत्ता। (सू०१३६) 'ते ण' मित्यादि, ते प्रासादावतंसका: देशोनानि चत्वारियोजनान्यूर्ध्वमुचैस्त्वेन देशोने द्वे योजने आयामविष्कम्भा-भ्याम्, तेषाामपि स्वरूपवर्णनं मध्ये भूमिभागवर्णनमुल्लोकवर्णनं सिं
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy