________________ लवणसमुह 620 - अमिधानराजेन्द्रः - भाग 6 लवणसमुह क्षप्रधानं वनमशोकवनम्, एवं सप्रतपर्णवनं चम्पकवनं चूतवनमपि भावनीयम्, 'पुव्येण असोगवण' मित्यादिरूपा गाथा पाठसिद्धा (अत्र मूले न) / / 'ते णं वणसंडा' इत्यादि, ते वनख(ष)ण्डाः, सातिरेकाणि द्वादश योजनसहस्राण्यायामेन पञ्च योजनशतानि विष्कम्भेन प्रत्येक प्रत्येकं प्राकारपरिक्षिप्ता: प्रज्ञप्ता:, पुनः कथम्भूतास्ते वनखण्डा:? इत्यादि पद्मवरवदिकाबहिर्वनखण्डत्तावद-विशेषेण वक्तव्यं यावत् 'तत्थ णं' बहवे बाणमंतरा देवा य देवीओय आसयंति० जाव विहरंति। तेसिण' मित्यादि, तेषां वनखण्डानां बहुमध्यदेशभागे प्रत्येकं 2 प्रासादावतंसका: प्रज्ञप्ता:, तेच प्रासादावतंसकाद्वाषष्टियोजनान्यद्धयोजनं चोर्ध्वमुच्चैस्त्वेन एकत्रिंशतं योजनानि क्रोशं च विष्कम्भेन'अब्भुम्गयमूसियपहसिया विव' इत्यादि प्रासादावतंसकानां वर्णनं निरवशेषं तावद्वक्तव्यं यावत्तत्र प्रत्येक 2 सिंहासनं सपरिवारम्। तत्थ णं चत्तारि देवा महड्डिया० जाव पलिओमट्टिजीया परिवसंति, तं जहा-असोए सत्तवण्णे चुपए चूते // तत्थ णं ते साणं साणं वणसंडाणं साणं साणं पासायवडेंसयाणं साणं सामाणियाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं आयरक्खदेवाणं आहेवचं० जाव विहरंति॥ विजयाए णं रायहाणीए अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते० जाव पुचवण्णेहिं मणीहिं उवसोभिए तणसद्दविहूणे० जाव देवा य देवीओ य आसयंति० जाव विहरंति / / तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं एगे महं ओवरियालेणे पण्णत्ते बारस जोयणसयाई आयामविक्खंभेणं तिन्नि जोयणसहस्साइं सत्तयपंचाणउते जोयणसत्ते किंचि विसेसाहिए परिक्खेणं अद्धकोसं बाहल्लेणं सध्वजंबूमए णं अच्छे० जाव पडिरूवे॥ 'तत्थ ण' मित्यादि, तेषु वनखण्डेषु प्रत्येकमेकैकदेवभावेन चत्वारो देवा महर्द्धिका यावत् ‘महजुइया महाबला महायसा महासोक्खा महाणुभावा' इति परिग्रहः, पल्योपमस्थितिकाः परिवसन्ति, तद्यथा'असोए' इत्यादि, अशोकवनेऽशोकः, सप्तपर्णवने सप्तपर्णः, चम्पकवने चम्पकः, चूतवने चूतः / / 'तेसि ण' मि (तत्थ णं ते इ) त्यादि, ते अशोकादयो देवास्तस्य वनखण्डस्य स्वस्य प्रासादावर्तसकस्य, सूत्रे बहुवचनं प्राकृतत्वात्, प्राकृते हि वचनव्यत्ययो भवजीति, स्वेषां स्वेषां सामनिकसहस्राणां स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासां पर्षदां स्वेषां स्वेषामनीकानाम् (अनीकाधिपतीनां) स्वेषां स्वेषामात्मरक्षकाणाम् 'आहेवचं पोरेवच्च' मित्यादि प्राग्वत्॥ 'विजयाएण' मित्यादि, विजयाया राजधान्या अन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य 'से जहानामए आलिंगपुक्खरेइवा' इत्यादि वर्णनं प्राग्वत् निष्वशें तावद्वक्तव्यं यावन्मणीनां स्पर्शः, तस्य च बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे, अत्र महद् एकमुपकारिकालयनं प्रज्ञप्तम्, राजधानीस्वामिसत्कप्रसादावतंसकादीन् उपकरोति-उपष्टभ्नातीत्युपकारिकाराजधानी स्वामिसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र त्वियमुपकार्योपकारिकेति प्रसिद्धा, उत्कञ्च-"गृहस्थानं स्मृतं राज्ञामुपकार्योपकारिका" इति, उपकारिकालयनमिव उपकारिकालयनं तद् द्वादश योजनशतानि आयामविष्कम्भेन-आयामविष्कम्भाभ्याम् त्रीणि योजनसहस्राणि सप्त योजनशतानि पञ्चनवतीनि-पञ्चनवत्यधिकानि किञ्चिदिशेषाध्किानि परिक्षेपेण प्रज्ञप्तानि, परिक्षेपपरिमाणं चेदं प्रागुक्तकरणवशात्स्वयमानेतव्यम्। अर्द्धक्रोशम् -धुनुःसहस्रपरिमाणं बाहुल्येन 'सव्वजंबूणयामए' इति सर्वात्मना जाम्बूनदमयम् 'अच्छे' इत्यादि विशेषणजातं प्राग्वत्। से णं एगाए पउमवरेइयाए एगेणं वणसेडेणं सवतो समंता संपरिक्खित्ते पउमवरवेदियाए वण्णओ वणसंडवण्णओ० जाव विहरंति, से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं ओवारियालयणसमपरिक्खेवेणं / / तस्स णं ओवरियालयणस्स चउहिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वण्णओ, तेसि णं तिसोवाणपडिरूवगाणं पुरतो पत्तेयं पत्तेयं तोरणा पण्णत्ता, छत्तातिछत्ता // तस्स णं उवारियालयणस्स उप्पिं बहुसमरमणिजे भूमिभागे पण्ण्ते० जाव मणीहिं उवसोभितेमीणवण्णओ, गंधरसफसो, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसमाए एत्थ णं एगे महं मूलपासायवडिंसए पण्णत्ते, सेणं पासायवडिंसए बावहिं जोयणाई अद्धजोयणं च उड्डु उर्चेणं एकतीसंजोयणाई कोसंच आयामविक्खंभेणं अन्मुग्गयमूसिप्पहसिते तहेव णं पासावडिंसगस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते० जाव मणिफासे उल्लेए। तस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसमगे एत्थ णं एगा महं मणिपे ढिया पण्णत्ता सा च एणं जोयणमायामविक्खंभेणं अद्धजोयणं बाहल्ले णं सव्वमणिमई अच्छा सण्हा० जाव पडिरूवा। 'से ण' मित्यादि, तद् -उपकारिकालयनम् एकया पद्मवरवेदिकया तत्पृष्ठभाविन्या एकेन च वनखण्डेन 'सर्वतः-सर्वासु दिषु समन्ततःसामस्त्येन संपरिक्षिप्तम् पद्मवरवेदिकावर्णको वनखण्डवर्णकः प्राग्वन्निरवशेषे शेषो वक्तव्योयावत् 'तत्थबहवेवाणमुतरा देवाय देवीओय आसयंति सयंति० जाव विहरंति' इति। तस्स ण' मित्यादि, तस्य उपकारिका